ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

Athakho   upālissa  mātāpitūnaṃ  2-  etadahosi  kena  nu  kho  upāyena
upāli   amhākaṃ   accayena   sukhañca   jīveyya  na  ca  kilameyyāti .
Athakho   upālissa   mātāpitūnaṃ   etadahosi   sace   kho  upāli  lekhaṃ
sikkheyya   evaṃ   kho   upāli   amhākaṃ   accayena   sukhañca  jīveyya
na ca kilameyyāti.
     {648.1}    Athakho   upālissa   mātāpitūnaṃ   etadahosi   sace
kho   upāli   lekhaṃ   sikkhissati  aṅguliyo  3-  dukkhā  bhavissanti  sace
kho   upāli   gaṇanaṃ   sikkheyya   evaṃ  kho  upāli  amhākaṃ  accayena
sukhañca   jīveyya   na  ca  kilameyyāti  .  athakho  upālissa  mātāpitūnaṃ
etadahosi    sace   kho   upāli   gaṇanaṃ   sikkhissati   urassa   dukkho
bhavissati   sace  kho  upāli  rūpaṃ  sikkheyya  evaṃ  kho  upāli  amhākaṃ
accayena    sukhañca    jīveyya    na    ca   kilameyyāti   .   athakho
upālissa    mātāpitūnaṃ    etadahosi    sace    kho    upāli    rūpaṃ
sikkhissati   akkhīnissa   dukkhāni   4-   bhavissanti   ime   kho   samaṇā
sakyaputtiyā   sukhasīlā   sukhasamācārā   subhojanāni   bhuñjitvā  nivātesu
@Footnote: 1 Ma. Yu. pāmokkho .  2 Yu. mātāpitunnaṃ .  3 Yu. aṅguliyassa  4 Ma. akkhīni
@dukkhā.

--------------------------------------------------------------------------------------------- page422.

Sayanesu sayanti sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. [649] Assosi kho upāli dārako mātāpitūnaṃ imaṃ kathāsallāpaṃ. Athakho upāli dārako yena te dārakā tenupasaṅkami upasaṅkamitvā te dārake etadavoca etha mayaṃ ayyā samaṇesu sakyaputtiyesu pabbajissāmāti . sace kho tvaṃ ayya pabbajissasi evaṃ mayaṃpi pabbajissāmāti . athakho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ anujānātha amhākaṃ agārasmā anagāriyaṃ pabbajjāyāti . athakho tesaṃ dārakānaṃ mātāpitaro sabbepīme dārakā samānacchandā kalyāṇādhippāyāti anujāniṃsu . Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. {649.1} Te bhikkhū pabbājesuṃ upasampādesuṃ . te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti . bhikkhū evamāhaṃsu āgamethāvuso yāva ratti vibhāyati sace yāgu bhavissati pivissatha sace bhattaṃ bhavissati bhuñjissatha sace khādanīyaṃ bhavissati khādissatha no ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhuñjissathāti . evaṃpi kho te bhikkhū bhikkhūhi vuccamānā rodantiyeva yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti senāsanaṃ ūhadantipi ummihantipi.

--------------------------------------------------------------------------------------------- page423.

[650] Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kiṃ nu kho so ānanda dārakasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ 1- duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti vīsativasso ca 2- kho bhikkhave puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa- samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {650.1} yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya so ca puggalo @Footnote: 1 Ma. sabbattha-sarīsapa- . 2 Ma. va..

--------------------------------------------------------------------------------------------- page424.

Anupasampanno te ca bhikkhū gārayhā idaṃ tasmiṃ pācittiyanti. [651] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti . ūnavīsativasso nāma appattavīsativasso . upasampādessāmīti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ . dvīhi kammavācāhi dukkaṭā . kammavācā- pariyosāne upajjhāyassa āpatti pācittiyassa gaṇassa ca ācariyassa ca āpatti dukkaṭassa. [652] Ūnavīsativasse ūnavīsativassasaññī upasampādeti āpatti pācittiyassa . ūnavīsativasse vematiko upasampādeti āpatti dukkaṭassa . ūnavīsativasse paripuṇṇavīsativassasaññī upasampādeti anāpatti . paripuṇṇavīsativasse ūnavīsativassasaññī āpatti dukkaṭassa . puripuṇṇavīsativasse vematiko āpatti dukkaṭassa . Paripuṇṇavīsativasse paripuṇṇavīsativassasaññī anāpatti. [653] Anāpatti ūnavīsativassaṃ puggalaṃ paripuṇṇavīsativassasaññī upasampādeti paripuṇṇavīsativassaṃ paripuṇṇavīsativassasaññī upasampādeti ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ ---------


             The Pali Tipitaka in Roman Character Volume 2 page 421-424. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=7573&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=7573&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=648&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=648              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9723              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9723              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]