ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

     {470.1}  Athakho  chabbaggiyānaṃ  bhikkhūnaṃ  etadahosi kiṃ mayaṃ karissāma
ārāmaṃ   gatā  2-  bhiyyopi  idheva  āgantabbaṃ  bhavissatīti  .  tattheva
anuvasitvā  anuvasitvā  āvasathapiṇḍaṃ  bhuñjanti  .  titthiyā  apasakkanti .
Manussā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma samaṇā sakyaputtiyā
anuvasitvā     anuvasitvā    āvasathapiṇḍaṃ    bhuñjissanti    nayimesaññeva
āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo paññattoti.
     {470.2}  Assosuṃ  kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti
kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  anuvasitvā  anuvasitvā  āvasathapiṇḍaṃ
@Footnote: 1 Ma. cirassampi bhadantā .  2 Ma. gantvā.

--------------------------------------------------------------------------------------------- page306.

Bhuñjissantīti .pe. saccaṃ kira tumhe bhikkhave anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {470.3} eko āvasathapiṇḍo bhuñjitabbo tato ce uttariṃ 1- bhuñjeyya pācittiyanti. {470.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [471] Tena kho pana samayena āyasmā sārīputto kosalesu janapadesu 2- sāvatthiṃ gacchanto yena aññataro āvasatho tenupasaṅkami . manussā cirassāpi 3- thero āgatoti sakkaccaṃ parivisiṃsu. Athakho āyasmato sārīputtassa bhuttāvissa kharo ābādho uppajji . Nāsakkhi tamhā āvasathā pakkamituṃ . athakho te manussā dutiyampi divasaṃ āyasmantaṃ sārīputtaṃ etadavocuṃ bhuñjatha bhanteti. {471.1} Athakho āyasmā sārīputto bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjitunti kukkuccāyanto na paṭiggahesi chinnabhatto ahosi . athakho āyasmā sārīputto sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū @Footnote: 1 Ma. Yu. uttari . 2 Ma. janapade . 3 Ma. cirassampi. evamuparipi.

--------------------------------------------------------------------------------------------- page307.

Āmantesi anujānāmi bhikkhave gilānena bhikkhunā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {471.2} agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo tato ce uttariṃ bhuñjeyya pācittiyanti. [472] Agilāno nāma sakkoti tamhā āvasathā pakkamituṃ . Gilāno nāma na sakkoti tamhā āvasathā pakkamituṃ . āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ sālāya vā maṇḍape vā rukkhamūle vā ajjhokāse vā anodissa yāvadattho paññatto hoti . agilānena bhikkhunā sakiṃ bhuñjitabbo tato ce uttariṃ bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti pācittiyassa. [473] Agilāne 1- agilānasaññī taduttariṃ 2- āvasathapiṇḍaṃ bhuñjati āpatti pācittiyassa . agilāne 3- vematiko taduttariṃ āvasathapiṇḍaṃ bhuñjati āpatti pācittiyassa . agilāne 4- gilānasaññī taduttariṃ āvasathapiṇḍaṃ bhuñjati āpatti pācittiyassa . Gilāne 5- agilānasaññī āpatti dukkaṭassa . gilāne 6- vematiko āpatti dukkaṭassa. Gilāne 7- gilānasaññī anāpatti. [474] Anāpatti gilānassa agilāno sakiṃ bhuñjati gacchanto vā āgacchanto vā bhuñjati sāmikā nimantetvā bhojenti @Footnote:1-3-4 Ma. agilāno . 2 Ma. Yu. tatuttari. evamuparipi . 5-6-7 Ma. gilāno.

--------------------------------------------------------------------------------------------- page308.

Odissa paññatto hoti na yāvadattho paññatto hoti pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 305-308. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=5484&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=5484&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=470&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=470              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8067              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8067              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]