ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

suppavattīni     suvinicchitāni    suttaso    anubyañjanaso    kalyāṇavāco
hoti   kalyāṇavākkaraṇo   yebhuyyena   bhikkhunīnaṃ   piyo   hoti  manāpo
paṭibalo   hoti   bhikkhuniyo   ovadituṃ  na  kho  panetaṃ  bhagavantaṃ  uddissa
pabbajitāya      kāsāyavatthavasanāya      garudhammaṃ       ajjhāpannapubbo
hoti  vīsativasso  vā  hoti  atirekavīsativasso  vā  anujānāmi  bhikkhave
imehi aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ  bhikkhunovādakaṃ sammannitunti.
     [408]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti  .  asammato  nāma  ñatticatutthena  kammena
asammato. Bhikkhuniyo nāma ubhatosaṅghe upasampannā.
     [409]   Ovadeyyāti   aṭṭhahi   garudhammehi   ovadati   āpatti
pācittiyassa   .   aññena   dhammena   ovadati   āpatti  dukkaṭassa .
Ekato upasampannaṃ ovadati āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page270.

[410] Tena sammatena bhikkhunā pariveṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā dutiyaṃ gahetvā nisīditabbaṃ . bhikkhunīhi tattha gantvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīditabbaṃ . tena sammatena 1- bhikkhunā pucchitabbā samaggattha bhaginiyoti . sace samaggamhāyyāti bhaṇanti vattanti bhaginiyo aṭṭha garudhammāti . sace vattanti ayyāti 2- bhaṇanti eso bhaginiyo ovādoti niyyādetabbo . sace na vattanti ayyāti bhaṇanti osāretabbā vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ ayaṃ 3- dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. {410.1} Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā 4- uposathapucchakañca ovādupasaṅkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Vassaṃ vutthāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho na hoti . 2 Ma. vattantāyyāti. evamuparipi . 3 Ma. @ayampi . 4 Ma. paccāsīsitabbā.

--------------------------------------------------------------------------------------------- page271.

Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo . dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyoti . sace samaggamhāyyāti bhaṇanti aññaṃ dhammaṃ bhaṇati āpatti dukkaṭassa . sace vaggamhāyyāti bhaṇanti aṭṭha garudhamme bhaṇati āpatti dukkaṭassa . ovādaṃ aniyyādetvā aññaṃ dhammaṃ bhaṇati āpatti dukkaṭassa. [411] Adhammakamme adhammakammasaññī vaggaṃ bhikkhusaṅghaṃ vaggasaññī ovadati āpatti pācittiyassa . adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vematiko ovadati āpatti pācittiyassa. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ samaggasaññī ovadati āpatti pācittiyassa. [412] Adhammakamme vematiko vaggaṃ bhikkhusaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page272.

[413] Adhammakamme dhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa. [414] Adhammakamme adhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa. [415] Adhammakamme vematiko amaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa. [416] Adhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematīko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa. [417] Dhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati āpatti dukkaṭassa . dhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vematiko ovadati āpatti dukkaṭassa . dhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ samaggasaññī ovadati āpatti dukkaṭassa. [418] Dhammakamme vematiko vaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page273.

[419] Dhammakamme dhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti dukkaṭassa. [420] Dhammakamme adhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti dukkaṭassa. [421] Dhammakamme vematiko samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti dukkaṭassa. [422] Dhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati āpatti dukkaṭassa . dhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vematiko ovadati āpatti dukkaṭassa . dhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ samaggasaññī ovadati anāpatti. [423] Anāpatti uddesaṃ dento paripucchaṃ dento osārehi ayyāti vuccamāno osāreti pañhaṃ pucchati pañhaṃ puṭṭho katheti aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 269-273. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=4847&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=4847&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=407&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=406              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7400              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7400              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]