ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

suppavattīni     suvinicchitāni    suttaso    anubyañjanaso    kalyāṇavāco
hoti   kalyāṇavākkaraṇo   yebhuyyena   bhikkhunīnaṃ   piyo   hoti  manāpo
paṭibalo   hoti   bhikkhuniyo   ovadituṃ  na  kho  panetaṃ  bhagavantaṃ  uddissa
pabbajitāya      kāsāyavatthavasanāya      garudhammaṃ       ajjhāpannapubbo
hoti  vīsativasso  vā  hoti  atirekavīsativasso  vā  anujānāmi  bhikkhave
imehi aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ  bhikkhunovādakaṃ sammannitunti.
     [408]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti  .  asammato  nāma  ñatticatutthena  kammena
asammato. Bhikkhuniyo nāma ubhatosaṅghe upasampannā.
     [409]   Ovadeyyāti   aṭṭhahi   garudhammehi   ovadati   āpatti
pācittiyassa   .   aññena   dhammena   ovadati   āpatti  dukkaṭassa .
Ekato upasampannaṃ ovadati āpatti dukkaṭassa.
     [410]   Tena   sammatena  bhikkhunā  pariveṇaṃ  sammajjitvā  pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpetvā   āsanaṃ   paññāpetvā   dutiyaṃ   gahetvā
nisīditabbaṃ    .   bhikkhunīhi   tattha   gantvā   taṃ   bhikkhuṃ   abhivādetvā
ekamantaṃ   nisīditabbaṃ   .   tena   sammatena   1-  bhikkhunā  pucchitabbā
samaggattha    bhaginiyoti   .   sace   samaggamhāyyāti   bhaṇanti   vattanti
bhaginiyo   aṭṭha   garudhammāti   .   sace  vattanti  ayyāti  2-  bhaṇanti
eso   bhaginiyo   ovādoti   niyyādetabbo   .   sace  na  vattanti
ayyāti     bhaṇanti    osāretabbā    vassasatūpasampannāya    bhikkhuniyā
tadahupasampannassa     bhikkhuno     abhivādanaṃ     paccuṭṭhānaṃ    añjalikammaṃ
sāmīcikammaṃ   kātabbaṃ   ayaṃ  3-  dhammo  sakkatvā  garukatvā  mānetvā
pūjetvā yāvajīvaṃ anatikkamanīyo.
     {410.1}  Na  bhikkhuniyā  abhikkhuke  āvāse  vassaṃ vasitabbaṃ ayampi
dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo
anvaḍḍhamāsaṃ   bhikkhuniyā   bhikkhusaṅghato  dve  dhammā  paccāsiṃsitabbā  4-
uposathapucchakañca   ovādupasaṅkamanañca  ayampi  dhammo  sakkatvā  garukatvā
mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Vassaṃ vutthāya bhikkhuniyā ubhatosaṅghe
tīhi  ṭhānehi  pavāretabbaṃ  diṭṭhena  vā  sutena vā parisaṅkāya vā ayampi
dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā yāvajīvaṃ anatikkamanīyo.
Garudhammaṃ   ajjhāpannāya   bhikkhuniyā   ubhatosaṅghe   pakkhamānattaṃ  caritabbaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na hoti .  2 Ma. vattantāyyāti. evamuparipi .  3 Ma.
@ayampi .  4 Ma. paccāsīsitabbā.
Ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo  .  dve  vassāni  chasu  dhammesu  sikkhitasikkhāya sikkhamānāya
ubhatosaṅghe    upasampadā    pariyesitabbā   ayampi   dhammo   sakkatvā
garukatvā   mānetvā   pūjetvā   yāvajīvaṃ  anatikkamanīyo  na  bhikkhuniyā
kenaci   pariyāyena   bhikkhu   akkositabbo  paribhāsitabbo  ayampi  dhammo
sakkatvā    garukatvā   mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo
ajjatagge   ovaṭo   bhikkhunīnaṃ   bhikkhūsu   vacanapatho   anovaṭo   bhikkhūnaṃ
bhikkhunīsu   vacanapatho   ayampi   dhammo   sakkatvā   garukatvā  mānetvā
pūjetvā   yāvajīvaṃ   anatikkamanīyoti   .  sace  samaggamhāyyāti  bhaṇanti
aññaṃ   dhammaṃ   bhaṇati   āpatti   dukkaṭassa   .   sace   vaggamhāyyāti
bhaṇanti    aṭṭha   garudhamme   bhaṇati   āpatti   dukkaṭassa   .   ovādaṃ
aniyyādetvā aññaṃ dhammaṃ bhaṇati āpatti dukkaṭassa.
     [411]   Adhammakamme   adhammakammasaññī  vaggaṃ  bhikkhusaṅghaṃ  vaggasaññī
ovadati    āpatti    pācittiyassa    .   adhammakamme   adhammakammasaññī
vaggaṃ  bhikkhunīsaṅghaṃ  vematiko  ovadati  āpatti  pācittiyassa. Adhammakamme
adhammakammasaññī    vaggaṃ    bhikkhunīsaṅghaṃ    samaggasaññī   ovadati   āpatti
pācittiyassa.
     [412]    Adhammakamme   vematiko   vaggaṃ   bhikkhusaṅghaṃ   vaggasaññī
ovadati    .pe.   vematiko   ovadati   .pe.   samaggasaññī   ovadati
āpatti pācittiyassa.
     [413]   Adhammakamme   dhammakammasaññī  vaggaṃ  bhikkhunīsaṅghaṃ  vaggasaññī
ovadati  .pe.  vematiko  ovadati  .pe.  samaggasaññī  ovadati  āpatti
pācittiyassa.
     [414]    Adhammakamme    adhammakammasaññī    samaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī   ovadati   .pe.   vematiko   ovadati   .pe.   samaggasaññī
ovadati āpatti pācittiyassa.
     [415]   Adhammakamme   vematiko   amaggaṃ   bhikkhunīsaṅghaṃ  vaggasaññī
ovadati    .pe.   vematiko   ovadati   .pe.   samaggasaññī   ovadati
āpatti pācittiyassa.
     [416]     Adhammakamme    dhammakammasaññī    samaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī   ovadati   .pe.   vematīko   ovadati   .pe.   samaggasaññī
ovadati āpatti pācittiyassa.
     [417]     Dhammakamme     adhammakammasaññī    vaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī     ovadati     āpatti     dukkaṭassa     .     dhammakamme
adhammakammasaññī    vaggaṃ    bhikkhunīsaṅghaṃ    vematiko    ovadati   āpatti
dukkaṭassa     .    dhammakamme    adhammakammasaññī    vaggaṃ    bhikkhunīsaṅghaṃ
samaggasaññī ovadati āpatti dukkaṭassa.
     [418]    Dhammakamme   vematiko   vaggaṃ   bhikkhunīsaṅghaṃ   vaggasaññī
ovadati    .pe.   vematiko   ovadati   .pe.   samaggasaññī   ovadati
āpatti dukkaṭassa.
     [419]     Dhammakamme     dhammakammasaññī     vaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī   ovadati   .pe.   vematiko   ovadati   .pe.   samaggasaññī
ovadati āpatti dukkaṭassa.
     [420]     Dhammakamme    adhammakammasaññī    samaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī   ovadati   .pe.   vematiko   ovadati   .pe.   samaggasaññī
ovadati āpatti dukkaṭassa.
     [421]   Dhammakamme   vematiko   samaggaṃ   bhikkhunīsaṅghaṃ   vaggasaññī
ovadati    .pe.   vematiko   ovadati   .pe.   samaggasaññī   ovadati
āpatti dukkaṭassa.
     [422]   Dhammakamme   dhammakammasaññī  samaggaṃ  bhikkhunīsaṅghaṃ  vaggasaññī
ovadati   āpatti   dukkaṭassa   .   dhammakamme   dhammakammasaññī   samaggaṃ
bhikkhunīsaṅghaṃ   vematiko   ovadati   āpatti   dukkaṭassa   .   dhammakamme
dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ samaggasaññī ovadati anāpatti.
     [423]  Anāpatti  uddesaṃ  dento  paripucchaṃ  dento  osārehi
ayyāti   vuccamāno   osāreti   pañhaṃ   pucchati  pañhaṃ  puṭṭho  katheti
aññassatthāya    bhaṇantaṃ   bhikkhuniyo   suṇanti   sikkhamānāya   sāmaṇeriyā
ummattakassa ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 269-273. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=4847&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=4847              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=407&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=406              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7400              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7400              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]