ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

avasiṭṭhaṃ   hoti   .   athakho   chabbaggiyānaṃ   bhikkhūnaṃ   etadahosi  handa
mayaṃ    āvuso    aññaṃpi    suttaṃ   viññāpetvā   tantavāyehi   cīvaraṃ
vāyāpemāti    .    athakho    chabbaggiyā    bhikkhū    aññaṃpi    suttaṃ
viññāpetvā   tantavāyehi   cīvaraṃ   vāyāpesuṃ  .  vītepi  cīvare  bahu
suttaṃ   avasiṭṭhaṃ   hoti   .   dutiyampi   kho   chabbaggiyā  bhikkhū  aññaṃpi
suttaṃ   viññāpetvā   tantavāyehi  cīvaraṃ  vāyāpesuṃ  .  vītepi  cīvare
bahu   suttaṃ   avasiṭṭhaṃ   hoti   .   tatiyampi   kho   chabbaggiyā   bhikkhū
aññaṃpi    suttaṃ    viññāpetvā   tantavāyehi   cīvaraṃ   vāyāpesuṃ  .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā     sāmaṃ    suttaṃ    viññāpetvā    tantavāyehi    cīvaraṃ
vāyāpessantīti.
     {153.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
sāmaṃ   suttaṃ   viññāpetvā   tantavāyehi   cīvaraṃ   vāyāpessantīti .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tumhe

--------------------------------------------------------------------------------------------- page133.

Bhikkhave sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpethāti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {153.2} yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya nissaggiyaṃ pācittiyanti. [154] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . sāmanti sayaṃ viññāpetvā . Suttaṃ nāma cha suttāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ . Tantavāyehīti pesakārakehi vāyāpeti payoge dukkaṭaṃ . paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante cīvaraṃ sāmaṃ suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Āyasmato dammīti. [155] Vāyāpite vāyāpitasaññī nissaggiyaṃ pācittiyaṃ . Vāyāpite vematiko nissaggiyaṃ pācittiyaṃ . vāyāpite avāyāpitasaññī nissaggiyaṃ pācittiyaṃ . avāyāpite vāyāpitasaññī āpatti dukkaṭassa . avāyāpite vematiko āpatti dukkaṭassa .

--------------------------------------------------------------------------------------------- page134.

Avāyāpite avāyāpitasaññī anāpatti. [156] Anāpatti cīvaraṃ sibbituṃ āyoge kāyabandhane aṃsabandhake 1- pattatthavikāya parissāvane ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Sī. aṃsavaṭṭake.


             The Pali Tipitaka in Roman Character Volume 2 page 132-134. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=2337&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=2337&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=153&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5691              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5691              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]