ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

Athakho   tassa   bhikkhuno   etadahosi   nadānāhaṃ  āyasmatā  upanandena
sakyaputtena    saddhiṃ    janapadacārikaṃ    pakkamissāmi    bhagavatā    saddhiṃ
janapadacārikaṃ pakkamissāmīti.
     {149.1}   Athakho   āyasmā   upanando   sakyaputto  taṃ  bhikkhuṃ
etadavoca    ehidāni    āvuso    janapadacārikaṃ   pakkamissāmāti  .
Nāhaṃ   bhante   tayā   saddhiṃ   janapadacārikaṃ  pakkamissāmi  bhagavatā  saddhiṃ
janapadacārikaṃ   pakkamissāmīti   .   yaṃpi   tyāhaṃ   āvuso  cīvaraṃ  adāsiṃ
mayā   saddhiṃ   janapadacārikaṃ   pakkamissatīti  kupito  anattamano  cīvaraṃ  1-
acchindi.
     {149.2}   Athakho   so  bhikkhu  bhikkhūnaṃ  etamatthaṃ  ārocesi .
Ye    te    bhikkhū    appicchā    .pe.   te   ujjhāyanti   khīyanti
vipācenti    kathaṃ    hi    nāma    āyasmā    upanando   sakyaputto
bhikkhussa   sāmaṃ   cīvaraṃ   datvā   kupito   anattamano  acchindissatīti .
Athakho     te     bhikkhū     bhagavato    etamatthaṃ    ārocesuṃ   .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page130.

Saccaṃ kira tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindasīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {149.3} yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti. [150] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhussāti aññassa bhikkhussa . sāmanti sayaṃ datvā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ. Kupito anattamanoti anabhiraddho āhatacitto khilajāto . Acchindeyyāti sayaṃ acchindati nissaggiyaṃ hoti 2- . acchindāpeyyāti aññaṃ āṇāpeti āpatti dukkaṭassa . sakiṃ āṇatto bahukaṃpi acchindati nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti @Footnote: 1 Ma. Yu. acchindīti . 2 Ma. Yu. sabbattha nissaggiyaṃ pācittiyanti dissati.

--------------------------------------------------------------------------------------------- page131.

.pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [151] Upasampanne upasampannasaññī sāmaṃ 1- cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . upasampanne vematiko sāmaṃ 1- cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . Upasampanne anupasampannasaññī sāmaṃ 1- cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . Aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā āpatti dukkaṭassa . anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . anupasampanne anupasampannasaññī āpatti dukkaṭassa. [152] Anāpatti so vā deti tassa vā vissāsanto gaṇhāti ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. Yu. ayaṃ saddo natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 129-131. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=2281&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=2281&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=149&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=149              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5648              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5648              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]