ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

āyasmato   ānandassa   etadahosi   bhagavatā   sikkhāpadaṃ   paññattaṃ  na
atirekapatto    dhāretabboti   ayañca   me   atirekapatto   uppanno
ahañcimaṃ   pattaṃ   āyasmato   sārīputtassa   dātukāmo   āyasmā   ca
sārīputto  sākete  viharati  kathaṃ  nu  kho  mayā paṭipajjitabbanti. Athakho
āyasmā  ānando  bhagavato  etamatthaṃ  ārocesi  .  kīvaciraṃ  panānanda
sārīputto  āgacchissatīti  .  navamaṃ  vā  bhagavā divasaṃ dasamaṃ vāti. Athakho
bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi
anujānāmi  bhikkhave  dasāhaparamaṃ  atirekapattaṃ  dhāretuṃ evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {118.1}  dasāhaparamaṃ  atirekapatto  dhāretabbo  taṃ atikkāmayato
nissaggiyaṃ pācittiyanti.
     [119]  Dasāhaparamanti  dasāhaparamatā  dhāretabbo . Atirekapatto
nāma  anadhiṭṭhito  avikappito  .  patto  nāma  dve  pattā  ayopatto
mattikāpatto  1-  .  tayo  pattassa  vaṇṇā  ukkaṭṭho  patto  majjhimo
patto   omako   patto   .   ukkaṭṭho  nāma  patto  aḍḍhāḷhakodanaṃ
gaṇhāti   catubhāgaṃ   khādanīyaṃ   2-   tadūpiyaṃ  byañjanaṃ  .  majjhimo  nāma
patto        nāḷikodanaṃ       gaṇhāti       catubhāgaṃ       khādanīyaṃ
@Footnote: 1 Ma. Yu. itisaddo dissati .  2 Ma. Yu. khādanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page104.

Tadūpiyaṃ byañjanaṃ . omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanīyaṃ tadūpiyaṃ byañjanaṃ . tato ukkaṭṭho apatto omako apatto. [120] Taṃ atikkāmayato nissaggiyo hoti 1- ekādase aruṇuggamane nissaggiyo hoti nissajjitabbo saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbo. [121] Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ayaṃ me bhante patto dasāhātikkanto nissaggiyo imāhaṃ saṅghassa nissajjāmīti . nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo {121.1} suṇātu me bhante saṅgho ayaṃ patto itthannāmassa bhikkhuno nissaggiyo saṅghassa nissaṭṭho . yadi saṅghassa pattakallaṃ saṅgho imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyāti. [122] Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ @Footnote: 1 Ma. Yu. sabbattha itisaddo dissati. so atirekoti veditabbo. tassa @atirekatā paṭhamakaṭhinasikkhāpade vuttanayena veditabbā.

--------------------------------------------------------------------------------------------- page105.

Nisīditvā añjaliṃ paggahetvā evamassu vacanīyā ayaṃ me bhante patto dasāhātikkanto nissaggiyo imāhaṃ āyasmantānaṃ nissajjāmīti . nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā . nissaṭṭhapatto dātabbo {122.1} suṇantu me āyasmantā ayaṃ patto itthannāmassa bhikkhuno nissaggiyo āyasmantānaṃ nissaṭṭho . yadāyasmantānaṃ pattakallaṃ āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyunti. [123] Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ayaṃ me āvuso patto dasāhātikkanto nissaggiyo imāhaṃ āyasmato nissajjāmīti . nissajjitvā āpatti desetabbā . tena bhikkhunā āpatti paṭiggahetabbā . nissaṭṭhapatto dātabbo imaṃ pattaṃ āyasmato dammīti. [124] Dasāhātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ . Dasāhātikkante vematiko nissaggiyaṃ pācittiyaṃ . dasāhātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiyaṃ . avikappite vikappitasaññī nissaggiyaṃ pācittiyaṃ . avissajjite vissajjitasaññī nissaggiyaṃ pācittiyaṃ . Anaṭṭhe naṭṭhasaññī nissaggiyaṃ pācittiyaṃ . avinaṭṭhe vinaṭṭhasaññī

--------------------------------------------------------------------------------------------- page106.

Nissaggiyaṃ pācittiyaṃ . abhinne bhinnasaññī nissaggiyaṃ pācittiyaṃ . Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ. [125] Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati āpatti dukkaṭassa . dasāhānatikkante atikkantasaññī āpatti dukkaṭassa . dasāhānatikkante vematiko āpatti dukkaṭassa . Dasāhānatikkante anatikkantasaññī anāpatti. [126] Anāpatti antodasāhaṃ adhiṭṭheti vikappeti vissajjeti nassati vinassati bhijjati acchinditvā gaṇhāti 1- vissāsaṃ gaṇhāti 2- ummattakassa ādikammikassāti. [127] Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaṃ na denti . bhikkhū 3- bhagavato etamatthaṃ ārocesuṃ . na bhikkhave nissaṭṭhapatto na dātabbo yo na dadeyya āpatti dukkaṭassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1-2 Ma. Yu. gaṇhanti . 3 Ma. Yu. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 103-106. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=1798&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=1798&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=118&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=117              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5074              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5074              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]