ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

     {871.1}   Athakho   bhikkhave   tassa   chavakassa  etadahosi  yāva
adhammiko  ayaṃ  rājā  yatra  hi  nāma  ucce  āsane  nisīditvā  mantaṃ
pariyāpuṇissati    ayañca    brāhmaṇo    adhammiko    yatra   hi   nāma
nīce   āsane   nisīditvā  ucce  āsane  nisinnassa  mantaṃ  vācessati
ahañcamhi   adhammiko   yohaṃ   itthiyā  kāraṇā  rañño  ambaṃ  avaharāmi
sabbamidaṃ ca 4- parigatanti 5-. Tattheva paripati.
     Ubho atthaṃ na jānanti      ubho dhammaṃ na passare
     yo cāyaṃ mantaṃ vāceti      yo cādhammena dhīyati.
     Sālīnaṃ odano bhutto      sucimaṃsūpasecano
     tasmā dhamme na vattāmi   dhammo ariyebhi vaṇṇito.
@Footnote: 1 Ma. Yu. chapakassa .  2 Ma. Yu. chapakī. evamuparipi .  3 Ma. Yu. ambaṃ.
@4 Ma. Yu. carimaṃ .  5 Ma. Yu. katanti.

--------------------------------------------------------------------------------------------- page566.

Dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa yā vutti vinipātena adhammacaraṇena vā. Paribbaja mahābrahme pacantaññepi pāṇino. Mā taṃ adhammo ācarito asmā kumbhamivābhidāti. [872] Tadāpi me bhikkhave amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ kimaṅgaṃ pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desetuṃ netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {872.1} na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [873] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ṭhitā nisinnassa dhammaṃ desenti .pe. {873.1} Na ṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

--------------------------------------------------------------------------------------------- page567.

Na ṭhitena nisinnassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca ṭhito nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [874] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti .pe. {874.1} Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na pacchato gacchantena purato gacchantassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [875] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti .pe. {875.1} Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na uppathena gacchantena pathena gacchantassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca uppathena gacchanto pathena

--------------------------------------------------------------------------------------------- page568.

Gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa . Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. Tayo pakiṇṇakā 1- [876] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ṭhitā uccārampi passāvampi karonti .pe. {876.1} Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā. Na ṭhitena agilānena uccāro vā passāvo vā kātabbo. Yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [877] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe. {877.1} Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na harite agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. @Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page569.

Anāpatti asañcicca asatiyā ajānantassa gilānassa appaharite kato haritaṃ ottharati āpadāsu ummattakassa ādikammikassāti. [878] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karonti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā udake uccārampi passāvampi kheḷampi karissanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karissantīti .pe. saccaṃ kira tumhe bhikkhave udake uccārampi passāvampi kheḷampi karothāti. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā udake uccārampi passāvampi kheḷampi karissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {878.1} na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. {878.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [879] Tena kho pana samayena gilānā bhikkhū udake uccārampi

--------------------------------------------------------------------------------------------- page570.

Passāvampi kheḷampi kātuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {879.1} na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa thale kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti. Pādukāvaggo sattamo. --------- Uddiṭṭhā kho āyasmanto sekhiyā dhammā . tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. [1]- Sekhiyakaṇḍaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. sekhiyā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 2 page 565-570. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=10314&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=10314&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=871&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=141              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=862              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10574              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10574              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]