ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                   Sarakānivaggo 1- tatiyo
     [1507]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ   nigrodhārāme   .   atha   kho  mahānāmo  sakko  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinno  kho  mahānāmo  sakko  bhagavantaṃ etadavoca
idaṃ   bhante   kapilavatthu   iddhañceva   phītañca   bahujaññaṃ   ākiṇṇamanussaṃ
sambādhabyūhaṃ   .   so   khvāhaṃ   bhante   bhagavantaṃ   vā  payirupāsitvā
manobhāvanīye  vā  bhikkhū  sāyaṇhasamayaṃ  kapilavatthuṃ pavisanto vibbhantenapi 2-
hatthinā   samāgacchāmi   vibbhantenapi   assena  samāgacchāmi  vibbhantenapi
rathena   samāgacchāmi   vibbhantenapi   sakaṭena   samāgacchāmi  vibbhantenapi
purisena    samāgacchāmi    .    tassa   mayhaṃ   bhante   tasmiṃ   samaye
mussateva    bhagavantaṃ    ārabbha   sati   mussati   dhammaṃ   ārabbha   sati
mussati  saṅghaṃ  ārabbha  sati  .  tassa  mayhaṃ  bhante  evaṃ  hoti  imamhi
cāhaṃ samaye kālaṃ kareyyaṃ kā mayhaṃ gati ko abhisamparāyoti.
     [1508]  Mā  bhāyi  mahānāma  mā  bhāyi  mahānāma  apāpakante
maraṇaṃ   bhavissati   apāpikā   kālakiriyā   .   yassa   kassaci  mahānāma
dīgharattaṃ    saddhāparibhāvitaṃ    cittaṃ    sīlaparibhāvitaṃ   cittaṃ   sutaparibhāvitaṃ
cittaṃ    cāgaparibhāvitaṃ    cittaṃ    paññāparibhāvitaṃ    cittaṃ    .   tassa
yo   hi   khvāyaṃ   kāyo   rūpī   cātummahābhūtiko  mātāpettikasambhavo
@Footnote: 1 Ma. saraṇānivaggo. 2 Ma. bhamantenapi. ka. bhamantenapi. ito paraṃ aparāpi
@cattāro pāṭhā evaṃ ñātabbā.
Odanakummāsupacayo       aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo      taṃ
imeva  kākā  vā  khādanti  gijjhā  vā  khādanti  kulalā  vā  khādanti
sunakhā  vā  khādanti  sigālā  1-  vā  khādanti  vividhā vā pāṇakajātā
khādanti    .    yañca    khvassa    cittaṃ    dīgharattaṃ    saddhāparibhāvitaṃ
sīlasutacāgapaññāparibhāvitaṃ taṃ uddhaṅgāmi hoti visesagāmi.
     [1509]   Seyyathāpi  mahānāma  puriso  sappikumbhaṃ  vā  telakumbhaṃ
vā   gambhīraṃ   udakarahadaṃ  ogāhetvā  2-  bhindeyya  tatra  yā  assa
sakkharā  vā  kaṭhalā  vā  sā  adhogāmī  assa  yañca  khvassa tatra sappi
vā  telaṃ  vā  taṃ  uddhaṅgāmi  assa visesagāmi. Evameva kho mahānāma
yassa   kassaci   dīgharattaṃ   saddhāparibhāvitaṃ  cittaṃ  sīlasutacāgapaññāparibhāvitaṃ
cittaṃ  tassa  yo  hi khvāyaṃ kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsupacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo
taṃ  imeva  kākā  vā  khādanti  gijjhā  vā  khādanti kulalā vā khādanti
sunakhā   vā   khādanti  sigālā  vā  khādanti  vividhā  vā  pāṇakajātā
khādanti   yañca   khvassa   cittaṃ   dīgharattaṃ   saddhāparibhāvitaṃ  sīlasutacāga-
paññāparibhāvitaṃ   taṃ   uddhaṅgāmi  hoti  visesagāmi  .  tuyhaṃ  kho  pana
mahānāma    dīgharattaṃ    saddhāparibhāvitaṃ   cittaṃ   sīlasutacāgapaññāparibhāvitaṃ
cittaṃ  .  mā  bhāyi  mahānāma  mā  bhāyi  mahānāma  apāpakante  maraṇaṃ
bhavissati apāpikā kālakiriyāti.
@Footnote: 1 Ma. siṅgālā. evamupari. 2 Ma. ogāhitvā.



             The Pali Tipitaka in Roman Character Volume 19 page 463-464. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=19&A=9009              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=19&A=9009              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1507&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=339              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1507              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8017              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8017              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]