ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1380]  Sāvatthiyaṃ  .  atha  kho  āyasmā  ānando yena bhagavā
@Footnote: 1 Ma. Yu. va.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca  atthi
nu  kho  bhante  ekadhammo  bhāvito  bahulīkato  cattāro dhamme paripūreti
cattāro    dhammā    bhāvitā   bahulīkatā   satta   dhamme   paripūrenti
satta   dhammā   bhāvitā  bahulīkatā  dve  dhamme  paripūrentīti  .  atthi
kho  ānanda  ekadhammo  bhāvito  bahulīkato  cattāro  dhamme  paripūreti
cattāro    dhammā    bhāvitā   bahulīkatā   satta   dhamme   paripūrenti
satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentīti.
     [1381]   Katamo   pana   bhante   ekadhammo  bhāvito  bahulīkato
cattāro   dhamme   paripūreti   cattāro   dhammā   bhāvitā   bahulīkatā
satta   dhamme   paripūrenti   satta   dhammā   bhāvitā   bahulīkatā  dve
dhamme   paripūrentīti   .  ānāpānassatisamādhi  kho  ānanda  ekadhammo
bhāvito    bahulīkato    cattāro    satipaṭṭhāne   paripūreti   cattāro
satipaṭṭhānā   bhāvitā   bahulīkatā   satta   bojjhaṅge  paripūrenti  satta
bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.
     [1382]  Kathaṃ  bhāvito  ca  1-  ānanda  ānāpānassatisamādhi kathaṃ
bahulīkato    cattāro   satipaṭṭhāne   paripūreti   .   idhānanda   bhikkhu
araññagato    vā    rukkhamūlagato   vā   suññāgāragato   vā   nisīdati
pallaṅkaṃ   ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā .
So   satova   assasati   sato   passasati   dīghaṃ   vā   assasanto  dīghaṃ
@Footnote: 1 Ma. Yu. casaddo natthi.
Assasāmīti    pajānāti    dīghaṃ    vā    passasanto   dīghaṃ   passasāmīti
pajānāti    (vitthāretabbaṃ)    .    paṭinissaggānupassī    assasissāmīti
sikkhati paṭinissaggānupassī passasissāmīti sikkhati.
     {1382.1}  Yasmiṃ  samaye  ānanda  bhikkhu  dīghaṃ  vā assasanto dīghaṃ
assasāmīti  pajānāti  dīghaṃ  vā  passasanto  dīghaṃ  passasāmīti  pajānāti.
Rassaṃ  vā  .pe.  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti  sikkhati passambhayaṃ
kāyasaṅkhāraṃ   passasissāmīti   sikkhati   .   kāye  kāyānupassī  ānanda
bhikkhu   tasmiṃ   samaye   viharati   ātāpī   sampajāno   satimā  vineyya
loke    abhijjhādomanassaṃ   .   taṃ   kissa   hetu   .   kāyaññatarāhaṃ
ānanda   etaṃ   vadāmi   yadidaṃ   assāsappassāsaṃ  .  tasmā  tihānanda
kāye   kāyānupassī   bhikkhu   tasmiṃ  samaye  viharati  ātāpī  sampajāno
satimā vineyya loke abhijjhādomanassaṃ.
     [1383]  Yasmiṃ  samaye  ānanda  bhikkhu  pītipaṭisaṃvedī  assasissāmīti
sikkhati    .    sukhapaṭisaṃvedī   .   cittasaṅkhārapaṭisaṃvedī   .   passambhayaṃ
cittasaṅkhāraṃ     assasissāmīti     sikkhati     passambhayaṃ     cittasaṅkhāraṃ
passasissāmīti   sikkhati  .  vedanāsu  vedanānupassī  ānanda  bhikkhu  tasmiṃ
samaye  viharati  ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Taṃ   kissa   hetu   .   vedanāññatarāhaṃ   ānanda  etaṃ  vadāmi  yadidaṃ
assāsappassāsānaṃ     sādhukaṃ    manasikāraṃ    .    tasmā    tihānanda
vedanāsu    vedanānupassī    bhikkhu    tasmiṃ   samaye   viharati   ātāpī
Sampajāno satimā vineyya loke abhijjhādomanassaṃ.
     [1384]  Yasmiṃ  samaye  ānanda  bhikkhu  cittapaṭisaṃvedī assasissāmīti
sikkhati    cittapaṭisaṃvedī    passasissāmīti    sikkhati    .    abhippamodayaṃ
cittaṃ   assasissāmīti   sikkhati   .   samādahaṃ   cittaṃ  .  vimocayaṃ  cittaṃ
assasissāmīti    sikkhati    vimocayaṃ   cittaṃ   passasissāmīti   sikkhati  .
Citte   cittānupassī   ānanda   bhikkhu   tasmiṃ   samaye  viharati  ātāpī
sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  .  taṃ kissa hetu.
Nāhaṃ   ānanda   muṭṭhassatissa   asampajānassa   ānāpānassatisamādhibhāvanaṃ
vadāmi   .   tasmā  tihānanda  citte  cittānupassī  bhikkhu  tasmiṃ  samaye
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
     [1385]   Yasmiṃ   samaye   ānanda   bhikkhu  aniccānupassī  .pe.
Virāgānupassī  .  nirodhānupassī  .  paṭinissaggānupassī assasissāmīti sikkhati
paṭinissaggānupassī    passasissāmīti   sikkhati   .   dhammesu   dhammānupassī
ānanda  bhikkhu  tasmiṃ  samaye  viharati  ātāpī  sampajāno  satimā vineyya
loke  abhijjhādomanassaṃ  .  [1]-  so  yantaṃ  hoti  abhijjhādomanassānaṃ
pahānaṃ   taṃ   paññāya   disvā   sādhukaṃ  ajjhupekkhitā  hoti  .  tasmā
tihānanda   dhammesu   dhammānupassī   bhikkhu  tasmiṃ  samaye  viharati  ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ.
     [1386]   Evaṃ   bhāvito   kho   ānanda   ānāpānassatisamādhi
evaṃ bahulīkato cattāro satipaṭṭhāne paripūreti.
@Footnote: 1 Po. taṃ kissa hetu.
     [1387]   Kathaṃ   bhāvitā   cānanda   cattāro  satipaṭṭhānā  kathaṃ
bahulīkatā   satta   bojjhaṅge   paripūrenti   .   yasmiṃ  samaye  ānanda
bhikkhu  kāye  kāyānupassī  viharati  upaṭṭhitassa  1- tasmiṃ samaye [2]- sati
hoti   asammuṭṭhā   3-   .  yasmiṃ  samaye  ānanda  bhikkhuno  upaṭṭhitā
sati    hoti    asammuṭṭhā   satisambojjhaṅgo   tasmiṃ   samaye   bhikkhuno
āraddho   hoti   satisambojjhaṅgaṃ   tasmiṃ  samaye  [4]-  bhikkhu  bhāveti
satisambojjhaṅgo   tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ   gacchati .
So   tathā   sato   viharanto   taṃ   dhammaṃ   paññāya  pavicinati  pavicarati
parivīmaṃsamāpajjati.
     [1388]  Yasmiṃ  samaye  ānanda  bhikkhu tathā sato viharanto taṃ dhammaṃ
paññāya    pavicinati    pavicarati   parivīmaṃsamāpajjati   dhammavicayasambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   āraddho   hoti   dhammavicayasambojjhaṅgaṃ  tasmiṃ
samaye   bhikkhu   bhāveti   dhammavicayasambojjhaṅgo   tasmiṃ  samaye  bhikkhuno
bhāvanāpāripūriṃ  gacchati  .  tassa  taṃ  dhammaṃ  paññāya  pavicinato  pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
     [1389]   Yasmiṃ   samaye   ānanda   bhikkhuno  taṃ  dhammaṃ  paññāya
pavicinato    pavicarato    parivīmaṃsamāpajjato    āraddhaṃ    hoti    viriyaṃ
asallīnaṃ   viriyasambojjhaṅgo   tasmiṃ   samaye   bhikkhuno   āraddho  hoti
viriyasambojjhaṅgaṃ   tasmiṃ   samaye  bhikkhu  bhāveti  viriyasambojjhaṅgo  tasmiṃ
@Footnote: 1 Ma. upaṭṭhitāssa. evamuparipi. Yu. upaṭṭhitasati. 2 Ma. bhikkhuno.
@Yu. ānanda bhikkhuno. 3 Po. apamuṭṭhā. evamuparipi. 4 Yu. ānanda.
Samaye   bhikkhuno   bhāvanāpāripūriṃ   gacchati  .  āraddhaviriyassa  uppajjati
pīti nirāmisā.
     [1390]  Yasmiṃ  samaye  ānanda  bhikkhuno  āraddhaviriyassa uppajjati
pīti   nirāmisā   pītisambojjhaṅgo   tasmiṃ   samaye   bhikkhuno   āraddho
hoti   pītisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  pītisambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ  gacchati  .  pītimanassa  kāyopi
passambhati cittampi passambhati.
     [1391]   Yasmiṃ   samaye   ānanda   bhikkhuno  pītimanassa  kāyopi
passambhati      cittampi     passambhati     passaddhisambojjhaṅgo     tasmiṃ
samaye   bhikkhuno   āraddho   hoti   passaddhisambojjhaṅgaṃ   tasmiṃ  samaye
bhikkhu  bhāveti  passaddhisambojjhaṅgo  tasmiṃ  samaye  bhikkhuno bhāvanāpāripūriṃ
gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.
     [1392]   Yasmiṃ  samaye  ānanda  bhikkhuno  passaddhakāyassa  sukhino
cittaṃ   samādhiyati   samādhisambojjhaṅgo   tasmiṃ  samaye  bhikkhuno  āraddho
hoti  samādhisambojjhaṅgaṃ  tasmiṃ  samaye  bhikkhu  bhāveti  samādhisambojjhaṅgo
tasmiṃ   samaye   bhikkhuno  bhāvanāpāripūriṃ  gacchati  .  so  tathā  samāhitaṃ
cittaṃ sādhukaṃ ajjhupekkhitā hoti.
     [1393]   Yasmiṃ   samaye   ānanda   bhikkhu  tathā  samāhitaṃ  cittaṃ
sādhukaṃ    ajjhupekkhitā    hoti   upekkhāsambojjhaṅgo   tasmiṃ   samaye
bhikkhuno   āraddho   hoti   upekkhāsambojjhaṅgaṃ   tasmiṃ   samaye  bhikkhu
Bhāveti   upekkhāsambojjhaṅgo   tasmiṃ   samaye  bhikkhuno  bhāvanāpāripūriṃ
gacchati.
     [1394]  Yasmiṃ  samaye  ānanda  bhikkhu  vedanāsu  citte  dhammesu
dhammānupassī viharati upaṭṭhitassa tasmiṃ samaye sati hoti asammuṭṭhā.
     [1395]   Yasmiṃ   samaye  ānanda  bhikkhuno  upaṭṭhitā  sati  hoti
asammuṭṭhā    satisambojjhaṅgo    tasmiṃ    samaye    bhikkhuno   āraddho
hoti   satisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  satisambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ   gacchati   .   (yathā   paṭhamaṃ
satipaṭṭhānaṃ   evaṃ   vitthāretabbaṃ)   .   so   tathā   samāhitaṃ   cittaṃ
sādhukaṃ ajjhupekkhitā hoti.
     [1396]  Yasmiṃ  samaye  ānanda  bhikkhu  tathā  samāhitaṃ cittaṃ sādhukaṃ
ajjhupekkhitā    hoti   upekkhāsambojjhaṅgo   tasmiṃ   samaye   bhikkhuno
āraddho   hoti   upekkhāsambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti
upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     [1397]  Evaṃ  bhāvitā  kho  ānanda  cattāro satipaṭṭhānā evaṃ
bahulīkatā satta bojjhaṅge paripūrenti.
     [1398]  Kathaṃ  bhāvitā  cānanda  1- satta bojjhaṅgā kathaṃ bahulīkatā
vijjāvimuttiṃ   paripūrenti   .   idhānanda  bhikkhu  satisambojjhaṅgaṃ  bhāveti
vivekanissitaṃ     virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ   .
Dhammavicaya   viriya   pīti   passaddhi   samādhi  upekkhāsambojjhaṅgaṃ  bhāveti
@Footnote: 1 Ma. ānanda. Yu. ca.
Vivekanissitaṃ    virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ
bhāvitā   kho   ānanda  satta  bojjhaṅgā  evaṃ  bahulīkatā  vijjāvimuttiṃ
paripūrentīti.



             The Pali Tipitaka in Roman Character Volume 19 page 416-423. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=19&A=8099              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=19&A=8099              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1380&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=311              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7732              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7732              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]