ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [754]  Ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati najjā nerañjarāya
tīre    ajapālanigrodhe    paṭhamābhisambuddho   .   atha   kho   bhagavato
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
ekāyanvāyaṃ   maggo   sattānaṃ   visuddhiyā  sokaparidevānaṃ  samatikkamāya
Dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya   yadidaṃ   cattāro   satipaṭṭhānā   .  katame  cattāro .
Kāye   vā   bhikkhu  kāyānupassī  vihareyya  ātāpī  sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ  .  vedanāsu  vā  bhikkhu  .  citte
vā   bhikkhu   .   dhammesu   vā  bhikkhu  dhammānupassī  vihareyya  ātāpī
sampajāno   satimā   vineyya  loke  abhijjhādomanassaṃ  .  ekāyanvāyaṃ
maggo   sattānaṃ  visuddhiyā  sokaparidevānaṃ  samatikkamāya  dukkhadomanassānaṃ
atthaṅgamāya   ñāyassa   adhigamāya   nibbānassa   sacchikiriyāya   .  yadidaṃ
cattāro satipaṭṭhānāti.
     [755]    Atha    kho    brahmā   sahampati   bhagavato   cetasā
cetoparivitakkamaññāya   seyyathāpi   nāma  balavā  puriso  sammiñjitaṃ  vā
bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ   sammiñjeyya  evameva  kho
brahmaloke   antarahito   bhagavato   purato   pāturahosi   .  atha  kho
brahmā     sahampati    ekaṃsamuttarāsaṅgaṃ    karitvā    yena    bhagavā
tenañjalimpaṇāmetvā bhagavantaṃ etadavoca
     [756]   Evametaṃ  bhagavā  evametaṃ  sugata  ekāyanvāyaṃ  bhante
maggo   sattānaṃ  visuddhiyā  sokaparidevānaṃ  samatikkamāya  dukkhadomanassānaṃ
atthaṅgamāya    ñāyassa    adhigamāya    nibbānassa    sacchikiriyāya   .
Yadidaṃ     cattāro     satipaṭṭhānā    .    katame    cattāro   .
Kāye   vā   bhante  bhikkhu  kāyānupassī  vihareyya  ātāpī  sampajāno
Satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu  vā  bhante
bhikkhu   .   citte   vā  bhante  bhikkhu  .  dhammesu  vā  bhante  bhikkhu
dhammānupassī   vihareyya   ātāpī   sampajāno   satimā  vineyya  loke
abhijjhādomanassaṃ   .   ekāyanvāyaṃ   bhante  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti.
     [757]   Idamavoca   brahmā   sahampati   idaṃ   vatvā   brahmā
sahampati 1- athāparaṃ etadavoca
      ekāyanaṃ jātikhayantadassī         maggaṃ pajānāti hitānukampī
      etena maggena tariṃsu 2- pubbe  tarissanti ye ca taranti oghanti.



             The Pali Tipitaka in Roman Character Volume 19 page 222-224. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=19&A=4317              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=19&A=4317              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=754&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=148              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=754              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6557              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6557              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]