ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [357]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
paṭicca  tiṭṭhati  anāhāro  no  tiṭṭhati  .  evameva  kho  bhikkhave pañca
nīvaraṇā   āhāraṭṭhitikā   āhāraṃ   paṭicca   tiṭṭhanti   anāhārā  no
tiṭṭhanti.
     [358]  Ko  ca  bhikkhave  āhāro  anuppannassa vā kāmacchandassa
uppādāya   uppannassa  vā  kāmacchandassa  bhiyyobhāvāya  vepullāya .
Atthi   bhikkhave  subhanimittaṃ  tattha  ayonisomanasikārabahulīkāro  ayamāhāro
anuppannassa    vā    kāmacchandassa    uppādāya    uppannassa    vā
kāmacchandassa bhiyyobhāvāya vepullāya.
     [359]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā byāpādassa
uppādāya   uppannassa   vā  byāpādassa  bhiyyobhāvāya  vepullāya .
Atthi     bhikkhave     paṭighanimittaṃ    tattha    ayonisomanasikārabahulīkāro
ayamāhāro   anuppannassa   vā   byāpādassa   uppādāya   uppannassa
vā byāpādassa bhiyyobhāvāya vepullāya.
     [360]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā  thīnamiddhassa
uppādāya   uppannassa   vā   thīnamiddhassa  bhiyyobhāvāya  vepullāya .
Atthi   bhikkhave  arati  tandi  vijambhitā  bhattasammado  cetaso  ca  līnattaṃ
tattha    ayonisomanasikārabahulīkāro    ayamāhāro    anuppannassa   vā
thīnamiddhassa    uppādāya   uppannassa   vā   thīnamiddhassa   bhiyyobhāvāya
vepullāya.
     [361]  Ko  ca bhikkhave āhāro anuppannassa vā uddhaccakukkuccassa
uppādāya     uppannassa     vā    uddhaccakukkuccassa    bhiyyobhāvāya
vepullāya  .  atthi  bhikkhave  cetaso  avūpasamo tattha ayonisomanasikāra-
bahulīkāro     ayamāhāro    anuppannassa    vā    uddhaccakukkuccassa
uppādāya     uppannassa     vā    uddhaccakukkuccassa    bhiyyobhāvāya
vepullāya.
     [362]  Ko  ca  bhikkhave  āhāro  anuppannāya  vā  vicikicchāya
uppādāya   uppannāya   vā   vicikicchāya  bhiyyobhāvāya  vepullāya .
Atthi  bhikkhave  vicikicchāṭhāniyā  dhammā  tattha  ayonisomanasikārabahulīkāro
ayamāhāro    anuppannāya   vā   vicikicchāya   uppādāya   uppannāya
vā vicikicchāya bhiyyobhāvāya vepullāya.
     [363]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
paṭicca   tiṭṭhati   anāhāro   no   tiṭṭhati  .  evameva  kho  bhikkhave
ime    pañca    nīvaraṇā   āhāraṭṭhitikā   āhāraṃ   paṭicca   tiṭṭhanti
anāhārā no tiṭṭhanti.
     [364]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
Paṭicca  tiṭṭhati  anāhāro  no  tiṭṭhati  .  evameva  kho  bhikkhave satta
bojjhaṅgā   āhāraṭṭhitikā   āhāraṃ   paṭicca  tiṭṭhanti  anāhārā  no
tiṭṭhanti.
     [365]  Ko  ca bhikkhave āhāro anuppannassa vā satisambojjhaṅgassa
uppādāya   uppannassa  vā  satisambojjhaṅgassa  bhāvanāya  pāripūriyā .
Atthi   bhikkhave   satisambojjhaṅgaṭṭhāniyā  dhammā  tattha  yonisomanasikāra-
bahulīkāro     ayamāhāro    anuppannassa    vā    satisambojjhaṅgassa
uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.
     [366]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā  dhammavicaya-
sambojjhaṅgassa   uppādāya   uppannassa   vā   dhammavicayasambojjhaṅgassa
bhāvanāya    pāripūriyā    .    atthi   bhikkhave   kusalākusalā   dhammā
sāvajjānavajjā    dhammā    hīnappaṇītā    dhammā   kaṇhasukkasappaṭibhāgā
dhammā    tattha    yonisomanasikārabahulīkāro   ayamāhāro   anuppannassa
vā      dhammavicayasambojjhaṅgassa     uppādāya     uppannassa     vā
dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
     [367]  Ko ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa
uppādāya  uppannassa  vā  viriyasambojjhaṅgassa  bhāvanāya   pāripūriyā.
Atthi    bhikkhave   ārabbhadhātu   1-   nikkamadhātu   parakkamadhātu   tattha
yonisomanasikārabahulīkāro           ayamāhāro          anuppannassa
@Footnote: 1 Po. Ma. Yu. ārambhadhātu.
Vā      viriyasambojjhaṅgassa      uppādāya      uppannassa      vā
viriyasambojjhaṅgassa bhāvanāya pāripūriyā.
     [368]  Ko  ca bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa
uppādāya      uppannassa     vā     pītisambojjhaṅgassa     bhāvanāya
pāripūriyā   .   atthi   bhikkhave   pītisambojjhaṅgaṭṭhāniyā  dhammā  tattha
yonisomanasikārabahulīkāro       ayamāhāro      anuppannassa      vā
pītisambojjhaṅgassa    uppādāya    uppannassa    vā   pītisambojjhaṅgassa
bhāvanāya pāripūriyā.
     [369]   Ko  ca  bhikkhave  āhāro  anuppannassa  vā  passaddhi-
sambojjhaṅgassa    uppādāya   uppannassa   vā   passaddhisambojjhaṅgassa
bhāvanāya   pāripūriyā   .   atthi   bhikkhave   kāyapassaddhi  cittapassaddhi
tattha    yonisomanasikārabahulīkāro    ayamāhāro    anuppannassa    vā
passaddhisambojjhaṅgassa     uppādāya     uppannassa    vā    passaddhi-
sambojjhaṅgassa bhāvanāya pāripūriyā.
     [370] Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa
uppādāya     uppannassa     vā     samādhisambojjhaṅgassa    bhāvanāya
pāripūriyā    .    atthi   bhikkhave   samādhinimittaṃ   1-   abyagganimittaṃ
tattha      yonisomanasikārabahulīkāro      ayamāhāro      anuppannassa
vā      samādhisambojjhaṅgassa      uppādāya      uppannassa     vā
samādhisambojjhaṅgassa bhāvanāya pāripūriyā.
@Footnote: 1 Ma. Yu. samathanimittaṃ.
     [371] Ko ca bhikkhave āhāro anuppannassa vā upekkhāsambojjhaṅgassa
uppādāya     uppannassa    vā    upekkhāsambojjhaṅgassa    bhāvanāya
pāripūriyā   .   atthi   bhikkhave   upekkhāsambojjhaṅgaṭṭhāniyā   dhammā
tattha      yonisomanasikārabahulīkāro      ayamāhāro      anuppannassa
vā      upekkhāsambojjhaṅgassa     uppādāya     uppannassa     vā
upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā.
     [372]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
paṭicca  tiṭṭhati  anāhāro  no  tiṭṭhati. Evameva kho bhikkhave ime satta
bojjhaṅgā   āhāraṭṭhitikā   āhāraṃ   paṭicca  tiṭṭhanti  anāhārā  no
tiṭṭhantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 94-98. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=19&A=1774              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=19&A=1774              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=357&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=357              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4462              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4462              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]