ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [118]  Atha  kho  āyasmā bāhiyo yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ    nisinno   kho   āyasmā   bāhiyo   bhagavantaṃ   etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti.
     {118.1}  Taṃ  kiṃ  maññasi  bāhiya  cakkhuṃ  niccaṃ  vā aniccaṃ vāti.
Aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā taṃ sukhaṃ vāti. Dukkhaṃ bhante.
Yaṃ   panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama
esohamasmi  eso  me  attāti  .  no hetaṃ bhante. Rūpā niccā vā
aniccā  vāti  .  aniccā  bhante  .  cakkhuviññāṇaṃ  cakkhusamphasso .pe.
Yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ  vā  tampi  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante. Yaṃ
panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
     {118.2}  Dukkhaṃ  bhante  .  yaṃ  panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ
@Footnote: 1 Yu. ahosi paccapādi dhammassa cāndhammaṃ na ca maṃ dhammādhikaraṇaṃ vihesesi.
@2 Ma. paccapādi dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi.

--------------------------------------------------------------------------------------------- page81.

Nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante . evaṃ passaṃ bāhiya sutavā ariyasāvako cakkhusmiṃpi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [119] Atha kho āyasmā bāhiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati 1- khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca panāyasmā bāhiyo arahataṃ ahosīti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 80-81. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=18&A=1586&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=18&A=1586&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=118&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=118              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]