ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                    Āneñjasappāyasuttaṃ
     [80]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā kurūsu viharati kammāsadhammaṃ
nāma    kurūnaṃ   nigamo   .   tatra   kho   bhagavā   bhikkhū   āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [81]  Bhagavā  etadavoca  aniccā  bhikkhave  kāmā  tucchā  musā
mosadhammā  1-  māyākatametaṃ  bhikkhave  bālalāpanaṃ  ye  ca  diṭṭhadhammikā
kāmā   ye   ca  samparāyikā  kāmā  yā  ca  diṭṭhadhammikā  kāmasaññā
yā   ca   samparāyikā   kāmasaññā   ubhayametaṃ   māradheyyaṃ  mārassesa
visayo   mārassesa   nivāpo   mārassesa  gocaro  etthete  pāpakā
akusalā  mānasā  abhijjhāpi  byāpādāpi  sārambhāpi  saṃvattanti  teva 2-
ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti.
     [82]   Tatra   bhikkhave   ariyasāvako  iti  paṭisañcikkhati  ye  ca
diṭṭhadhammikā   kāmā  ye  ca  samparāyikā  kāmā  yā  ca  diṭṭhadhammikā
kāmasaññā   yā   ca   samparāyikā   kāmasaññā   ubhayametaṃ  māradheyyaṃ
mārassesa   visayo  mārassesa  nivāpo  mārassesa  gocaro  etthete
pāpakā   akusalā  mānasā  abhijjhāpi  byāpādāpi  sārambhāpi  saṃvattanti
teva   ariyasāvakassa   idhamanusikkhato   antarāyāya   sambhavanti  yannūnāhaṃ
vipulena  mahaggatena  cetasā  vihareyyaṃ  abhibhuyya  lokaṃ  adhiṭṭhāya  manasā
vipulena  hi  me  mahaggatena  cetasā  viharato  abhibhuyya  lokaṃ  adhiṭṭhāya
@Footnote: 1 Yu. moghadhammā .  2 Po. Yu. te ca.
Manasā    ye    pāpakā   akusalā   mānasā   abhijjhāpi   byāpādāpi
sārambhāpi   te   na   bhavissanti  tesaṃ  pahānā  aparittañca  me  cittaṃ
bhavissati    appamāṇaṃ    subhāvitanti    .    tassa    evaṃ   paṭipannassa
tabbahulavihārino   āyatane   cittaṃ   pasīdati   sampasāde   sati  etarahi
vā   āneñjaṃ  samāpajjati  paññāya  vā  adhimuccati  .  kāyassa  bhedā
parammaraṇā    ṭhānametaṃ    vijjati    yantaṃ   saṃvattanikaṃ   viññāṇaṃ   assa
āneñjūpagaṃ   .   ayaṃ   bhikkhave   paṭhamā   āneñjasappāyā   paṭipadā
akkhāyati.
     [83]  Puna  caparaṃ  bhikkhave  ariyasāvako  iti  paṭisañcikkhati  ye ca
diṭṭhadhammikā   kāmā  ye  ca  samparāyikā  kāmā  yā  ca  diṭṭhadhammikā
kāmasaññā   yā   ca  samparāyikā  kāmasaññā  yaṅkiñci  1-  rūpaṃ  sabbaṃ
rūpaṃ   cattāri   mahābhūtāni   catunnañca  mahābhūtānaṃ  upādāya  rūpanti .
Tassa   evaṃ   paṭipannassa   tabbahulavihārino   āyatane   cittaṃ   pasīdati
sampasāde   sati   etarahi   vā   āneñjaṃ   samāpajjati  paññāya  vā
adhimuccati   .   kāyassa   bhedā   parammaraṇā   ṭhānametaṃ  vijjati  yantaṃ
saṃvattanikaṃ   viññāṇaṃ   assa   āneñjūpagaṃ   .   ayaṃ   bhikkhave   dutiyā
āneñjasappāyā paṭipadā akkhāyati.
     [84]  Puna  caparaṃ  bhikkhave  ariyasāvako  iti  paṭisañcikkhati  ye ca
diṭṭhadhammikā   kāmā  ye  ca  samparāyikā  kāmā  yā  ca  diṭṭhadhammikā
@Footnote: 1 Yu. yaṅkiñci rūpaṃ cattāri ca mahābhūtānīti dissati.
Kāmasaññā   yā   ca   samparāyikā   kāmasaññā   ye  ca  diṭṭhadhammikā
rūpā   ye   ca   samparāyikā   rūpā   yā  ca  diṭṭhadhammikā  rūpasaññā
yā    ca   samparāyikā   rūpasaññā   ubhayametaṃ   aniccaṃ   yadaniccaṃ   taṃ
nālaṃ   abhinandituṃ   nālaṃ   abhivadituṃ   nālaṃ  ajjhositunti  .  tassa  evaṃ
paṭipannassa    tabbahulavihārino    āyatane   cittaṃ   pasīdati   sampasāde
sati   etarahi   vā   āneñjaṃ  samāpajjati  paññāya  vā  adhimuccati .
Kāyassa    bhedā    parammaraṇā   ṭhānametaṃ   vijjati   yantaṃ   saṃvattanikaṃ
viññāṇaṃ   assa  āneñjūpagaṃ  .  ayaṃ  bhikkhave  tatiyā  āneñjasappāyā
paṭipadā akkhāyati.
     [85]  Puna  caparaṃ  bhikkhave  ariyasāvako  iti  paṭisañcikkhati  ye ca
diṭṭhadhammikā   kāmā  ye  ca  samparāyikā  kāmā  yā  ca  diṭṭhadhammikā
kāmasaññā   yā   ca   samparāyikā   kāmasaññā   ye  ca  diṭṭhadhammikā
rūpā   ye   ca   samparāyikā   rūpā   yā  ca  diṭṭhadhammikā  rūpasaññā
yā   ca   samparāyikā   rūpasaññā   yā   ca   āneñjasaññā   sabbā
saññā   yatthetā   aparisesā   nirujjhanti   etaṃ   santaṃ   etaṃ  paṇītaṃ
yadidaṃ     ākiñcaññāyatananti     .     tassa     evaṃ     paṭipannassa
tabbahulavihārino   āyatane  cittaṃ  pasīdati  sampasāde  sati  etarahi  vā
ākiñcaññāyatanaṃ   samāpajjati   paññāya   vā   adhimuccati   .   kāyassa
bhedā   parammaraṇā   ṭhānametaṃ   vijjati  yantaṃ  saṃvattanikaṃ  viññāṇaṃ  assa
ākiñcaññāyatanūpagaṃ   .   ayaṃ   bhikkhave  paṭhamā  ākiñcaññāyatanasappāyā
Paṭipadā akkhāyati.
     [86]  Puna  caparaṃ  bhikkhave  ariyasāvako araññagato vā rukkhamūlagato
vā   suññāgāragato   vā   iti   paṭisañcikkhati   suññamidaṃ  attena  vā
attaniyena    vāti    .   tassa   evaṃ   paṭipannassa   tabbahulavihārino
āyatane   cittaṃ  pasīdati  sampasāde  sati  etarahi  vā  ākiñcaññāyatanaṃ
samāpajjati   paññāya   vā   adhimuccati   .  kāyassa  bhedā  parammaraṇā
ṭhānametaṃ  vijjati  yantaṃ  saṃvattanikaṃ  viññāṇaṃ  assa   ākiñcaññāyatanūpagaṃ.
Ayaṃ bhikkhave dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
     [87]   Puna  caparaṃ  bhikkhave  ariyasāvako  iti  paṭisañcikkhati  nāhaṃ
kvacini  1-  na  2-  kassaci  kiñcanatasmiṃ  na  ca mama kvacini kismiñci kiñcanaṃ
natthīti   .   tassa   evaṃ  paṭipannassa  tabbahulavihārino  āyatane  cittaṃ
pasīdati   sampasāde   sati   etarahi   vā   ākiñcaññāyatanaṃ  samāpajjati
paññāya   vā   adhimuccati   .   kāyassa   bhedā  parammaraṇā  ṭhānametaṃ
vijjati    yantaṃ    saṃvattanikaṃ   viññāṇaṃ   assa   ākiñcaññāyatanūpagaṃ  .
Ayaṃ bhikkhave tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
     [88]  Puna  caparaṃ  bhikkhave  ariyasāvako  iti  paṭisañcikkhati  ye ca
diṭṭhadhammikā   kāmā  ye  ca  samparāyikā  kāmā  yā  ca  diṭṭhadhammikā
kāmasaññā   yā   ca   samparāyikā   kāmasaññā   ye  ca  diṭṭhadhammikā
rūpā   ye   ca   samparāyikā   rūpā   yā  ca  diṭṭhadhammikā  rūpasaññā
@Footnote: 1 Ma. Yu. kvacani .  2 Po. Ma. Yu. nasaddo natthi.
Yā   ca   samparāyikā   rūpasaññā   yā   ca   āneñjasaññā  yā  ca
ākiñcaññāyatanasaññā     sabbā     saññā     yatthetā    aparisesā
nirujjhanti   etaṃ  santaṃ  etaṃ  paṇītaṃ  yadidaṃ  nevasaññānāsaññāyatananti .
Tassa   evaṃ   paṭipannassa   tabbahulavihārino   āyatane   cittaṃ   pasīdati
sampasāde    sati   etarahi   vā   nevasaññānāsaññāyatanaṃ   samāpajjati
paññāya  vā  adhimuccati  .  kāyassa  bhedā  parammaraṇā  ṭhānametaṃ vijjati
yantaṃ    saṃvattanikaṃ    viññāṇaṃ    assa    nevasaññānāsaññāyatanūpagaṃ  .
Ayaṃ bhikkhave nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti.
     [89]  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ  etadavoca idha
bhante  bhikkhu  evaṃ  paṭipanno  hoti  no  cassa  no  ca me siyā [1]-
na  me  bhavissati  yadatthi  yambhūtaṃ  taṃ  pajahāmīti  [2]-  upekkhaṃ  paṭilabhati
parinibbāyeyya  3-  nu  kho  so  bhante bhikkhu na vā parinibbāyeyyāti.
Apetthekacco   ānanda   bhikkhu   parinibbāyeyya   apetthekacco  bhikkhu
na   parinibbāyeyyāti   .   ko   nu  kho  bhante  hetu  ko  paccayo
yenāpetthekacco   bhikkhu   parinibbāyeyya   apetthekacco   bhikkhu   na
parinibbāyeyyāti.
     [90]  Idhānanda  bhikkhu  evaṃ  paṭipanno  hoti  no  cassa  no ca
me   siyā   na   me   bhavissati  yadatthi  yambhūtaṃ  taṃ  pajahāmīti  upekkhaṃ
paṭilabhati   so   taṃ   upekkhaṃ   abhinandati   abhivadati   ajjhosāya  tiṭṭhati
@Footnote: 1 Ma. Yu. na bhavissati. sabbattha evaṃ ñātabbaṃ .     2 Ma. Yu. etthantare
@evaṃsaddo atthi. sabbattha evaṃ ñātabbaṃ .  3 Yu. parinibbāyeyya nu kho ... na vā
@parinibbāyeyyāti natthi.
Tassa    taṃ    upekkhaṃ    abhinandato   abhivadato   ajjhosāya   tiṭṭhato
tannissitaṃ     hoti    viññāṇaṃ    tadupādānaṃ    saupādāno    ānanda
bhikkhu   na  parinibbāyatīti  .  kahaṃ  pana  so  bhante  bhikkhu  upādiyamāno
upādiyatīti   .   nevasaññānāsaññāyatanaṃ   ānandāti  .  upādānaseṭṭhaṃ
kira   so   bhante   bhikkhu  upādiyamāno  upādiyatīti  .  upādānaseṭṭhaṃ
so    ānanda    bhikkhu    upādiyamāno    upādiyati    upādānaseṭṭhaṃ
hetaṃ ānanda yadidaṃ nevasaññānāsaññāyatanaṃ.
     [91]  Idhānanda  bhikkhu  evaṃ  paṭipanno  hoti  no  cassa  no ca
me   siyā   na   me   bhavissati  yadatthi  yambhūtaṃ  taṃ  pajahāmīti  upekkhaṃ
paṭilabhati   so   taṃ   upekkhaṃ   nābhinandati   nābhivadati   na   ajjhosāya
tiṭṭhati    tassa   taṃ   upekkhaṃ   anabhinandato   anabhivadato   anajjhosāya
tiṭṭhato    na   tannissitaṃ   hoti   viññāṇaṃ   tadanupādānaṃ   anupādāno
ānanda   bhikkhu   parinibbāyatīti   .   acchariyaṃ   bhante   abbhūtaṃ  bhante
nissāya   nissāya   kira   no  bhante  bhagavatā  oghanittharaṇā  akkhātā
katamo pana bhante ariyo vimokkhoti.
     [92]    Idhānanda   ariyasāvako   iti   paṭisañcikkhati   ye   ca
diṭṭhadhammikā   kāmā  ye  ca  samparāyikā  kāmā  yā  ca  diṭṭhadhammikā
kāmasaññā   yā   ca   samparāyikā   kāmasaññā   ye  ca  diṭṭhadhammikā
rūpā   ye   ca   samparāyikā   rūpā   yā  ca  diṭṭhadhammikā  rūpasaññā
yā   ca   samparāyikā   rūpasaññā   yā   ca   āneñjasaññā  yā  ca
Ākiñcaññāyatanasaññā      yā      ca     nevasaññānāsaññāyatanasaññā
esa   sakkāyo   yāvatā   sakkāyo   etaṃ   amataṃ   yadidaṃ  anupādā
cittassa  vimokkho  .  iti  kho  ānanda  desitā mayā āneñjasappāyā
paṭipadā     desitā     ākiñcaññāyatanasappāyā    paṭipadā    desitā
nevasaññānāsaññāyatanasappāyā      paṭipadā      desitā      nissāya
nissāya   oghanittharaṇā   [1]-  ariyo  vimokkho  .  yaṃ  kho  ānanda
satthārā   karaṇīyaṃ   sāvakānaṃ  hitesinā  anukampakena  anukampaṃ  upādāya
kataṃ  vo  taṃ  mayā  etāni  ānanda  rukkhamūlāni etāni suññāgārāni.
Jhāyathānanda    mā   pamādattha   mā   pacchā   vippaṭisārino   ahuvattha
ayaṃ vo amhākaṃ anusāsanīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
               Āneñjasappāyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
@Footnote: 1 Ma. Yu. etthantare desitoti dissati.



             The Pali Tipitaka in Roman Character Volume 14 page 74-80. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=14&A=1465              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=14&A=1465              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=80&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=80              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=961              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=961              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]