ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                  Suttantapiṭake majjhimanikāyassa
                       tatiyo bhāgo
                        ------
                       uparipaṇṇāsakaṃ
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Devadahavaggo
                        ------
                       devadahasuttaṃ
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakkesu  viharati
devadahaṃ  nāma  sakyānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca  santi  bhikkhave  eke  samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   sabbantaṃ   pubbe   katahetu  iti
purāṇānaṃ   kammānaṃ   tapasā   byantibhāvā   navānaṃ   kammānaṃ   akaraṇā
āyatiṃ    anavassavo    āyatiṃ    anavassavā    kammakkhayo   kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ bhavissatīti evaṃvādino bhikkhave niganthā.
     [3]   Evaṃvādāhaṃ  bhikkhave  niganthe  upasaṅkamitvā  evaṃ  vadāmi
saccaṃ    kira    tumhe   āvuso   niganthā   evaṃvādino   evaṃdiṭṭhino
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo    vedanākkhayā   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti  .
Te   ce   me   bhikkhave   niganthā  evaṃ  puṭṭhā  āmāti  paṭijānanti
tyāhaṃ   evaṃ   vadāmi   kiṃ   pana   tumhe   āvuso  niganthā  jānātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti  .  no  hidaṃ  āvuso .
Kiṃ   pana   tumhe   āvuso   niganthā  jānātha  akaramheva  mayaṃ  pubbe
pāpakammaṃ   na   nākaramhāti  .  no  hidaṃ  āvuso  .  kiṃ  pana  tumhe
āvuso   niganthā   jānātha   evarūpaṃ   vā   evarūpaṃ   vā  pāpakammaṃ
akaramhāti   .   no   hidaṃ   āvuso   .   kiṃ   pana  tumhe  āvuso
niganthā   jānātha   ettakaṃ   vā   dukkhaṃ  nijjiṇṇaṃ  ettakaṃ  vā  dukkhaṃ
nijjiretabbaṃ    ettakamhi    vā    dukkhe    nijjiṇṇe   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ   bhavissatīti   .   no   hidaṃ   āvuso   .   kiṃ   pana  tumhe
āvuso    niganthā    jānātha   diṭṭheva   dhamme   akusalānaṃ   dhammānaṃ
pahānaṃ kusalānaṃ dhammānaṃ upasampadanti. No hidaṃ āvuso.
     [4]  Iti  kira  tumhe  āvuso  niganthā  na  jānātha  ahuvamheva
Mayaṃ   pubbe   na   nāhuvamhāti   na   jānātha  akaramheva  mayaṃ  pubbe
pāpakammaṃ    na   nākaramhāti   na   jānātha   evarūpaṃ   vā   evarūpaṃ
vā    pāpakammaṃ    akaramhāti    na   jānātha   ettakaṃ   vā   dukkhaṃ
nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā  dukkhe
nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   na   jānātha   diṭṭheva
dhamme    akusalānaṃ    dhammānaṃ   pahānaṃ   kusalānaṃ   dhammānaṃ   upasampadaṃ
evaṃ   sante   āyasmantānaṃ   niganthānaṃ   na  kallamassa  veyyākaraṇāya
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {4.1}  Sace  pana  tumhe  āvuso niganthā jāneyyātha ahuvamheva
mayaṃ   pubbe   na   nāhuvamhāti   jāneyyātha   akaramheva  mayaṃ  pubbe
pāpakammaṃ    na    nākaramhāti   jāneyyātha   evarūpaṃ   vā   evarūpaṃ
vā    pāpakammaṃ    akaramhāti    jāneyyātha    ettakaṃ   vā   dukkhaṃ
nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā  dukkhe
nijjiṇṇe    sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   jāneyyātha   diṭṭheva
dhamme    akusalānaṃ    dhammānaṃ   pahānaṃ   kusalānaṃ   dhammānaṃ   upasampadaṃ
evaṃ    sante    āyasmantānaṃ   niganthānaṃ   kallamassa   veyyākaraṇāya
Yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     [5]  Seyyathāpi  āvuso  niganthā  puriso  sallena  viddho  assa
savisena  gāḷhūpalepanena . So sallassapi vedhanahetu 1- dukkhā tippā 2-
kaṭukā   vedanā   vediyeyya  tassa  mittāmaccā  ñātisālohitā  bhisakkaṃ
sallakattaṃ  upaṭṭhapeyyuṃ  3-  .  tassa  so  bhisakko  sallakatto  satthena
vaṇamukhaṃ    parikanteyya   .   so   satthenapi   vaṇamukhassa   parikantanahetu
dukkhā   tippā   kaṭukā   vedanā   vediyeyya   tassa   so   bhisakko
sallakatto   esaniyā   sallaṃ   eseyya   .  so  esaniyāpi  sallassa
esanahetu   4-  dukkhā  tippā  kaṭukā  vedanā  vediyeyya  tassa  so
bhisakko   sallakatto   sallaṃ   abbhūṇheyya   5-   .   so   sallassapi
abbhūṇhanahetu   6-   dukkhā   tippā  kaṭukā  vedanā  vediyeyya  tassa
so   bhisakko   sallakatto   agadaṅgāraṃ   vaṇamukhe   odaheyya  .  so
agadaṅgārassapi   vaṇamukhe   odahanahetu   dukkhā  tippā  kaṭukā  vedanā
vediyeyya.
     {5.1}   So   aparena  samayena  rūḷhena  7-  vaṇena  sañchavinā
arogo   assa   sukhī  serī  sayaṃvasī  yenakāmaṅgamo  .  tassa  evamassa
ahaṃ   kho   pubbe   sallena   viddho  ahosiṃ  savisena  gāḷhūpalepanena
@Footnote: 1 Yu. vedanāhetu. 2 Ma. tibbā. 3 Ma. upaṭṭhāpeyyuṃ. 4 Ma. Yu. esanāhetu.
@5 Yu. abyaheyya. 6 Ma. abbhuhanahetu Yu. abyahanahetu. 7 Ma. ruḷhena.
Sohaṃ   sallassapi   vedhanahetu   dukkhā   tippā  kaṭukā  vedanā  vediyiṃ
tassa   me   mittāmaccā   ñātisālohitā  bhisakkaṃ  sallakattaṃ  upaṭṭhapesuṃ
tassa   me   so   bhisakko   sallakatto   satthena   vaṇamukhaṃ   parikantati
sohaṃ   satthenapi   1-   vaṇamukhassa  parikantanahetu  dukkhā  tippā  kaṭukā
vedanā   vediyiṃ   tassa   me   so   bhisakko   sallakatto   esaniyā
sallaṃ   esi   sohaṃ   esaniyāpi   sallassa   esanahetu  dukkhā  tippā
kaṭukā   vedanā   vediyiṃ   tassa   me  so  bhisakko  sallakatto  sallaṃ
abbhūṇhi    sohaṃ    sallassapi   abbhūṇhanahetu   dukkhā   tippā   kaṭukā
vedanā   vediyiṃ   tassa   me   so   bhisakko   sallakatto  agadaṅgāraṃ
vaṇamukhe    odahi    sohaṃ    agadaṅgārassapi    vaṇamukhe    odahanahetu
dukkhā   tippā   kaṭukā   vedanā  vediyiṃ  sohaṃ  2-  etarahi  rūḷhena
vaṇena sañchavinā arogo sukhī serī sayaṃvasī yenakāmaṅgamoti.
     {5.2}  Evameva  kho  āvuso  niganthā  sace tumhe jāneyyātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti   jāneyyātha   akaramheva
mayaṃ   pubbe   pāpakammaṃ   na   nākaramhāti   jāneyyātha  evarūpaṃ  vā
evarūpaṃ    vā    pāpakammaṃ   akaramhāti   jāneyyātha   ettakaṃ   vā
dukkhaṃ   nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā
dukkhe    nijjiṇṇe    sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   jāneyyātha
diṭṭheva   dhamme  akusalānaṃ  dhammānaṃ  pahānaṃ  kusalānaṃ  dhammānaṃ  upasampadaṃ
evaṃ    sante    āyasmantānaṃ   niganthānaṃ   kallamassa   veyyākaraṇāya
@Footnote: 1 Yu. sallenapi. 2 Ma. Yu. somhi.
Yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {5.3}   Yasmā   ca  kho  tumhe  āvuso  niganthā  na  jānātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti   na   jānātha  akaramheva
mayaṃ   pubbe   pāpakammaṃ   na   nākaramhāti   na  jānātha  evarūpaṃ  vā
evarūpaṃ    vā   pāpakammaṃ   akaramhāti   na   jānātha   ettakaṃ   vā
dukkhaṃ   nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā
dukkhe    nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   na   jānātha
diṭṭheva   dhamme  akusalānaṃ  dhammānaṃ  pahānaṃ  kusalānaṃ  dhammānaṃ  upasampadaṃ
tasmā    āyasmantānaṃ    niganthānaṃ    na    kallamassa   veyyākaraṇāya
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ [1]- dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     [6]  Evaṃ  vutte  bhikkhave  te  niganthā  maṃ  etadavocuṃ nigantho
āvuso   nāṭaputto   sabbaññū   sabbadassāvī  aparisesaṃ  2-  ñāṇadassanaṃ
@Footnote: 1 Yu. etthantare tanti dissati .  2 Po. aparisesañca.
Paṭijānāti   carato   ca   me   tiṭṭhato  ca  suttassa  ca  jāgarassa  ca
satataṃ   samitaṃ   ñāṇadassanaṃ   paccupaṭṭhitanti   .   so   evamāha   atthi
vo   āvuso   niganthā   pubbe   pāpakammaṃ   kataṃ  taṃ  imāya  kaṭukāya
dukkarakārikāya    nijjiretha   yaṃ   panettha   etarahi   kāyena   saṃvutā
vācāya   saṃvutā   manasā   saṃvutā   taṃ   āyatiṃ   pāpakammassa   akaraṇaṃ
iti   purāṇānaṃ   [1]-   tapasā  byantibhāvā  navānaṃ  kammānaṃ  akaraṇā
āyatiṃ    anavassavo    āyatiṃ    anavassavā    kammakkhayo   kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ    bhavissatīti    tañca    panamhākaṃ   ruccati   ceva   khamati   ca
tena camhā attamanāti.
     [7]  Evaṃ  vutte  ahaṃ  bhikkhave  te  niganthe  etadavocaṃ  pañca
kho   ime   āvuso   niganthā   dhammā  diṭṭheva  dhamme  dvidhāvipākā
katame     pañca     saddhā     ruci     anussavo    ākāraparivitakko
diṭṭhinijjhānakkhanti    ime    kho    āvuso   niganthā   pañca   dhammā
diṭṭheva     dhamme     dvidhāvipākā     tatrāyasmantānaṃ     niganthānaṃ
kā  atītaṃse  satthari  saddhā  kā  ruci ko anussavo ko ākāraparivitakko
kā   diṭṭhinijjhānakkhantīti  .  evaṃvādī  kho  ahaṃ  bhikkhave  niganthesu  na
kañci sahadhammikaṃ vādappaṭihāraṃ 2- samanupassāmi.
     [8]   Puna   caparāhaṃ   bhikkhave   te  niganthe  evaṃ  vadāmi  taṃ
kiṃ   maññatha  āvuso  niganthā  yasmiṃ  vo  samaye  tibbo  3-  upakkamo
@Footnote: 1 etthantare kammānanti dissati .  2 Yu. vādaparihāraṃ .  3 Yu. tippo.
Hoti    tibbaṃ   padhānaṃ   tibbā   tasmiṃ   samaye   opakkamikā   dukkhā
tippā  1-  kaṭukā  vedanā  vediyatha  yasmiṃ  pana  vo  samaye  na tibbo
upakkamo    hoti    na   tibbaṃ   padhānaṃ   na   tibbā   tasmiṃ   samaye
opakkamikā   dukkhā  tippā  kaṭukā  vedanā  vediyathāti  .  yasmiṃ  2-
no   āvuso   gotama   samaye   tibbo  upakkamo  hoti  tibbaṃ  padhānaṃ
tibbā   tasmiṃ   samaye   opakkamikā   dukkhā   tippā  kaṭukā  vedanā
vediyāma   yasmiṃ   pana   no   samaye   na   tibbo   upakkamo   hoti
na   tibbaṃ   padhānaṃ   na   tibbā   tasmiṃ   samaye   opakkamikā  dukkhā
tippā kaṭukā vedanā vediyāmāti.
     [9]   Iti   kirāvuso   niganthā   yasmiṃ   vo   samaye   tibbo
upakkamo   hoti   tibbaṃ   padhānaṃ   tibbā   tasmiṃ   samaye  opakkamikā
dukkhā   tippā   kaṭukā   vedanā   vediyatha   yasmiṃ   pana  vo  samaye
na   tibbo   upakkamo   hoti   na   tibbaṃ   padhānaṃ   na  tibbā  tasmiṃ
samaye   opakkamikā   dukkhā   tippā   kaṭukā  vedanā  vediyatha  evaṃ
sante    āyasmantānaṃ    niganthānaṃ    na    kallamassa   veyyākaraṇāya
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
@Footnote: 1 Ma. tibbā .  2 Ma. yasmiṃ pana noti dissati.
Vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {9.1}  Sace āvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti
tibbaṃ  padhānaṃ  [1]-  tiṭṭheyyeva  tasmiṃ  samaye opakkamikā dukkhā tippā
kaṭukā  vedanā  [2]-  yasmiṃ  pana  vo  samaye  na tibbo upakkamo hoti
na  tibbaṃ  padhānaṃ  [3]-  tiṭṭheyyeva  tasmiṃ  samaye  opakkamikā  dukkhā
tippā   kaṭukā   vedanā  [4]-  evaṃ  sante  āyasmantānaṃ  niganthānaṃ
kallamassa    veyyākaraṇāya    yaṅkiñcāyaṃ    purisapuggalo    paṭisaṃvedeti
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   sabbantaṃ   pubbe  katahetu
iti    purāṇānaṃ    kammānaṃ    tapasā   byantibhāvā   navānaṃ   kammānaṃ
akaraṇā     āyatiṃ    anavassavo    āyatiṃ    anavassavā    kammakkhayo
kammakkhayā    dukkhakkhayo    dukkhakkhayā    vedanākkhayo    vedanākkhayā
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {9.2}  Yasmā  ca  kho  āvuso  niganthā  yasmiṃ vo samaye tibbo
upakkamo   hoti   tibbaṃ   padhānaṃ   tibbā   tasmiṃ   samaye  opakkamikā
dukkhā  tippā  kaṭukā  vedanā  vediyatha  yasmiṃ  pana  vo samaye na tibbo
upakkamo  hoti  na  tibbaṃ  padhānaṃ  na  tibbā  tasmiṃ  samaye  opakkamikā
dukkhā  tippā  kaṭukā  vedanā  vediyatha  te tumhe sāmaṃyeva opakkamikā
dukkhā    tippā   kaṭukā   vedanā   vediyamānā   avijjā   aññāṇā
sammohā   vipaccetha   yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā
dukkhaṃ   vā   adukkhamasukhaṃ   vā  sabbantaṃ  pubbe  katahetu  iti  purāṇānaṃ
@Footnote: 1 Ma. na tibbā .  2-4 vediyetha .  3 Ma. tibbā.
Kammānaṃ    tapasā    byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ
anavassavo    āyatiṃ   anavassavā   kammakkhayo   kammakkhayā   dukkhakkhayo
dukkhakkhayā    vedanākkhayo    vedanākkhayā    sabbaṃ    dukkhaṃ   nijjiṇṇaṃ
bhavissatīti   .   evaṃvādīpi   kho   ahaṃ   bhikkhave   niganthesu  na  kañci
sahadhammikaṃ vādappaṭihāraṃ samanupassāmi.
     [10]   Puna   caparāhaṃ   bhikkhave  te  niganthe  evaṃ  vadāmi  taṃ
kiṃ    maññathāvuso    niganthā    yamidaṃ    kammaṃ    diṭṭhadhammavedanīyaṃ   taṃ
upakkamena  vā  padhānena  vā  samparāyavedanīyaṃ  hotūti  labbhametanti .
No   hidaṃ   āvuso  .  yampanidaṃ  kammaṃ  samparāyavedanīyaṃ  taṃ  upakkamena
vā   padhānena   vā   diṭṭhadhammavedanīyaṃ   hotūti   labbhametanti  .  no
hidaṃ    āvuso    .   taṃ   kiṃ   maññathāvuso   niganthā   yamidaṃ   kammaṃ
sukhavedanīyaṃ   taṃ   upakkamena   vā   padhānena  vā  dukkhavedanīyaṃ  hotūti
labbhametanti   .   no   hidaṃ   āvuso  .  yampanidaṃ  kammaṃ  dukkhavedanīyaṃ
taṃ   upakkamena  vā  padhānena  vā  sukhavedanīyaṃ  hotūti  labbhametanti .
No   hidaṃ   āvuso   .   taṃ   kiṃ   maññathāvuso  niganthā  yamidaṃ  kammaṃ
paripakkavedanīyaṃ   taṃ   upakkamena   vā  padhānena  vā  apparipakkavedanīyaṃ
hotūti   labbhametanti   .   no   hidaṃ   āvuso   .   yampanidaṃ   kammaṃ
apparipakkavedanīyaṃ   taṃ   upakkamena   vā  padhānena  vā  paripakkavedanīyaṃ
hotūti   labbhametanti   .   no   hidaṃ  āvuso  .  taṃ  kiṃ  maññathāvuso
niganthā   yamidaṃ   kammaṃ   bahuvedanīyaṃ  taṃ  upakkamena  vā  padhānena  vā
Appavedanīyaṃ   hotūti   labbhametanti   .  no  hidaṃ  āvuso  .  yampanidaṃ
kammaṃ   appavedanīyaṃ   taṃ   upakkamena   vā   padhānena  vā  bahuvedanīyaṃ
hotūti   labbhametanti   .   no   hidaṃ  āvuso  .  taṃ  kiṃ  maññathāvuso
niganthā   yamidaṃ   kammaṃ   vedanīyaṃ   taṃ   upakkamena  vā  padhānena  vā
avedanīyaṃ   hotūti   labbhametanti   .   no   hidaṃ  āvuso  .  yampanidaṃ
kammaṃ   avedanīyaṃ   taṃ   upakkamena  vā  padhānena  vā  vedanīyaṃ  hotūti
labbhametanti. No hidaṃ āvuso.
     [11]   Iti  kirāvuso  niganthā  yamidaṃ  kammaṃ  diṭṭhadhammavedanīyaṃ  taṃ
upakkamena   vā  padhānena  vā  samparāyavedanīyaṃ  hotūti  alabbhametaṃ .
Yamidaṃ   kammaṃ   samparāyavedanīyaṃ   taṃ   upakkamena   vā   padhānena  vā
diṭṭhadhammavedanīyaṃ    hotūti   alabbhametaṃ   .   yamidaṃ   kammaṃ   sukhavedanīyaṃ
taṃ   upakkamena  vā  padhānena  vā  dukkhavedanīyaṃ  hotūti  alabbhametaṃ .
Yamidaṃ  kammaṃ  dukkhavedanīyaṃ  taṃ  upakkamena  vā  padhānena  vā  sukhavedanīyaṃ
hotūti   alabbhametaṃ  .  yamidaṃ  kammaṃ  paripakkavedanīyaṃ  taṃ  upakkamena  vā
padhānena vā apparipakkavedanīyaṃ hotūti alabbhametaṃ.
     {11.1}  Yamidaṃ  [1]- apparipakkavedanīyaṃ taṃ upakkamena vā padhānena
vā   paripakkavedanīyaṃ  hotūti  alabbhametaṃ  .  yamidaṃ  kammaṃ  bahuvedanīyaṃ  taṃ
upakkamena  vā  padhānena  vā  appavedanīyaṃ  hotūti  alabbhametaṃ . Yamidaṃ
kammaṃ   appavedanīyaṃ   taṃ   upakkamena   vā   padhānena  vā  bahuvedanīyaṃ
hotūti  alabbhametaṃ  .  yamidaṃ  kammaṃ  vedanīyaṃ  taṃ  upakkamena vā padhānena
@Footnote: 1 Sī. Po. Ma. kammaṃ.
Vā   avedanīyaṃ   hotūti   alabbhametaṃ   .   yamidaṃ   kammaṃ  avedanīyaṃ  taṃ
upakkamena   vā   padhānena  vā  vedanīyaṃ  hotūti  alabbhametaṃ  .  evaṃ
sante    āyasmantānaṃ    niganthānaṃ   aphalo   upakkamo   hoti   aphalaṃ
padhānaṃ   .   evaṃvādī  bhikkhave  niganthā  evaṃvādīnaṃ  bhikkhave  niganthānaṃ
dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti.
     {11.2}  Sace  bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti
addhā  bhikkhave  niganthā  pubbe  dukkaṭakammakārino  yaṃ  etarahi evarūpā
dukkhā   tippā   kaṭukā   vedanā  vediyanti  .  sace  bhikkhave  sattā
issaranimmānahetu   sukhadukkhaṃ   paṭisaṃvedenti   addhā   bhikkhave   niganthā
pāpakena   issarena   nimmitā   yaṃ   etarahi  evarūpā  dukkhā  tippā
kaṭukā   vedanā   vediyanti   .  sace  bhikkhave  sattā  saṅgatibhāvahetu
sukhadukkhaṃ    paṭisaṃvedenti    addhā    bhikkhave   niganthā   pāpasaṅgatikā
yaṃ   etarahi   evarūpā   dukkhā  tippā  kaṭukā  vedanā  vediyanti .
Sace   bhikkhave   sattā   abhijātihetu   sukhadukkhaṃ   paṭisaṃvedenti  addhā
bhikkhave    niganthā   pāpābhijātikā   yaṃ   etarahi   evarūpā   dukkhā
tippā  kaṭukā  vedanā vediyanti. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu
sukhadukkhaṃ       paṭisaṃvedenti       addhā       bhikkhave      niganthā
pāpadiṭṭhadhammūpakkamā   yaṃ   etarahi   evarūpā   dukkhā   tippā  kaṭukā
vedanā vediyanti.
     {11.3}   Sace   bhikkhave   sattā   pubbe   katahetu   sukhadukkhaṃ
paṭisaṃvedenti   gārayhā   niganthā   no   ce  sattā  pubbe  katahetu
Sukhadukkhaṃ   paṭisaṃvedenti   gārayhā   niganthā  .  sace  bhikkhave  sattā
issaranimmānahetu    sukhadukkhaṃ   paṭisaṃvedenti   gārayhā   niganthā   no
ce    sattā    issaranimmānahetu   sukhadukkhaṃ   paṭisaṃvedenti   gārayhā
niganthā  .  sace  bhikkhave  sattā  saṅgatibhāvahetu  sukhadukkhaṃ paṭisaṃvedenti
gārayhā    niganthā    no    ce   sattā   saṅgatibhāvahetu   sukhadukkhaṃ
paṭisaṃvedenti  gārayhā  niganthā  .  sace  bhikkhave  sattā  abhijātihetu
sukhadukkhaṃ    paṭisaṃvedenti    gārayhā    niganthā    no   ce   sattā
abhijātihetu  sukhadukkhaṃ  paṭisaṃvedenti  gārayhā  niganthā  .  sace bhikkhave
sattā     diṭṭhadhammūpakkamahetu     sukhadukkhaṃ    paṭisaṃvedenti    gārayhā
niganthā     no     ce     sattā     diṭṭhadhammūpakkamahetu    sukhadukkhaṃ
paṭisaṃvedenti   gārayhā   niganthā   .   evaṃvādī   bhikkhave   niganthā
evaṃvādīnaṃ   bhikkhave   niganthānaṃ   ime   dasa  sahadhammikā  vādānuvādā
gārayhaṭṭhānaṃ   āgacchanti   .   evaṃ   kho  bhikkhave  aphalo  upakkamo
hoti aphalaṃ padhānaṃ.
     [12]  Kathañca  bhikkhave  saphalo  upakkamo  hoti  saphalaṃ  padhānaṃ .
Idha   bhikkhave  bhikkhu  na  heva  anaddhabhūtaṃ  attānaṃ  dukkhena  addhabhāveti
dhammikañca   sukhaṃ   na   pariccajati  tasmiṃ  ca  sukhe  anadhimucchito  hoti .
So   evaṃ  pajānāti  imassa  kho  me  dukkhanidānassa  saṅkhāraṃ  padahato
saṅkhārappadhānā    virāgo   hoti   imassa   pana   me   dukkhanidānassa
ajjhupekkhato   upekkhaṃ   bhāvayato   virāgo  hotīti  .  so  yassa  hi
Khvassa   dukkhanidānassa  saṅkhāraṃ  padahato  saṅkhārappadhānā  virāgo  hoti
saṅkhāraṃ   tattha   padahati   yassa   panassa   dukkhanidānassa   ajjhupekkhato
upekkhaṃ   bhāvayato   virāgo   hoti   upekkhaṃ   tattha   bhāveti  tassa
tassa   dukkhanidānassa   saṅkhāraṃ  padahato  saṅkhārappadhānā  virāgo  hoti
evampissa   taṃ   dukkhaṃ   nijjiṇṇaṃ   hoti   tassa   tassa   dukkhanidānassa
ajjhupekkhato    upekkhaṃ   bhāvayato   virāgo   hoti   evampissa   taṃ
dukkhaṃ nijjiṇṇaṃ hoti.
     [13]  Seyyathāpi  bhikkhave  puriso  itthiyā sāratto paṭibaddhacitto
tibbacchando   tibbāpekkho   .   so   taṃ   itthiṃ   passeyya  aññena
purisena   saddhiṃ   santiṭṭhantiṃ   sallapantiṃ   sañjagghantiṃ   saṃhasantiṃ   .  taṃ
kiṃ   maññatha   bhikkhave   api   nu   tassa   purisassa   amuṃ  itthiṃ  disvā
aññena   purisena   saddhiṃ   santiṭṭhantiṃ   sallapantiṃ   sañjagghantiṃ  saṃhasantiṃ
uppajjeyyuṃ   sokaparidevadukkhadomanassupāyāsāti   .   evaṃ   bhante .
Taṃ  kissa  hetu  .  amu  hi  bhante  puriso  amussā  itthiyā  sāratto
paṭibaddhacitto   tibbacchando   tibbāpekkho   tasmā   taṃ   itthiṃ  disvā
aññena   purisena   saddhiṃ   santiṭṭhantiṃ   sallapantiṃ   sañjagghantiṃ  saṃhasantiṃ
uppajjanti   sokaparidevadukkhadomanassupāyāsāti   .   atha   kho  bhikkhave
tassa   purisassa   evamassa   ahaṃ   kho   amussā   itthiyā   sāratto
paṭibaddhacitto    tibbacchando   tibbāpekkho   tassa   me   amuṃ   itthiṃ
disvā   aññena   purisena   saddhiṃ   santiṭṭhantiṃ   sallapantiṃ   sañjagghantiṃ
Saṃhasantiṃ     uppajjanti     sokaparidevadukkhadomanassupāyāsā    yannūnāhaṃ
yo   me   amussā  itthiyā  chandarāgo  taṃ  pajaheyyanti  .  so  yo
amussā  itthiyā  chandarāgo  taṃ  pajaheyya  .  so  taṃ  itthiṃ  passeyya
aparena    samayena   aññena   purisena   saddhiṃ   santiṭṭhantiṃ   sallapantiṃ
sañjagghantiṃ   saṃhasantiṃ   .   taṃ   kiṃ   maññatha   bhikkhave   api  nu  tassa
purisassa   amuṃ   itthiṃ   disvā   aññena   purisena   saddhiṃ   santiṭṭhantiṃ
sallapantiṃ     sañjagghantiṃ    saṃhasantiṃ    uppajjeyyuṃ    sokaparidevadukkha-
domanassupāyāsāti  .  no  hetaṃ  bhante  .  taṃ  kissa  hetu  .  amu
hi   bhante   puriso   amussā   itthiyā   vītarāgo   tasmā  taṃ  itthiṃ
disvā   aññena   purisena   saddhiṃ   santiṭṭhantiṃ   sallapantiṃ   sañjagghantiṃ
saṃhasantiṃ na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.
     [14]  Evameva  kho  bhikkhave  bhikkhu  na  heva  anaddhabhūtaṃ attānaṃ
dukkhena   addhabhāveti   dhammikañca   sukhaṃ   na  pariccajati  tasmiṃ  ca  sukhe
anadhimucchito   hoti   .   so   evaṃ   pajānāti   imassa   kho   me
dukkhanidānassa    saṅkhāraṃ    padahato   saṅkhārappadhānā   virāgo   hoti
imassa   pana   me   dukkhanidānassa   ajjhupekkhato   upekkhaṃ   bhāvayato
virāgo   hotīti   .   so   yassa   hi  khvassa  dukkhanidānassa  saṅkhāraṃ
padahato    saṅkhārappadhānā   virāgo   hoti   saṅkhāraṃ   tattha   padahati
yassa   panassa   dukkhanidānassa  ajjhupekkhato  upekkhaṃ  bhāvayato  virāgo
hoti   upekkhaṃ   tattha   bhāveti   tassa   tassa  dukkhanidānassa  saṅkhāraṃ
Padahato    saṅkhārappadhānā    virāgo   hoti   evampissa   taṃ   dukkhaṃ
nijjiṇṇaṃ   hoti   tassa   tassa   dukkhanidānassa   ajjhupekkhato   upekkhaṃ
bhāvayato   virāgo   hoti   evampissa   taṃ   dukkhaṃ  nijjiṇṇaṃ  hoti .
Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
     [15]   Puna   caparaṃ   bhikkhave   bhikkhu  iti  paṭisañcikkhati  yathāsukhaṃ
kho    me   viharato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyanti   dukkhāya   pana   me   attānaṃ   padahato   akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   yannūnāhaṃ   dukkhāya  attānaṃ
padaheyyanti    .   so   dukkhāya   attānaṃ   padahati   tassa   dukkhāya
attānaṃ    padahato    akusalā    dhammā   parihāyanti   kusalā   dhammā
abhivaḍḍhanti   .   so   na   aparena  samayena  dukkhāya  attānaṃ  padahati
taṃ   kissa   hetu   yassa   hi   so   bhikkhave  bhikkhu  atthāya  dukkhāya
attānaṃ    padaheyya    svāssa   attho   abhinipphanno   hoti   tasmā
na aparena samayena dukkhāya attānaṃ padahati.
     {15.1}   Seyyathāpi  bhikkhave  usukāro  tejanaṃ  dvīsu  alātesu
ātāpeti   paritāpeti   ujuṃ   karoti  kammaniyaṃ  .  yato  kho  bhikkhave
usukārassa   tejanaṃ   dvīsu  alātesu  ātāpitaṃ  hoti  paritāpitaṃ  ujukataṃ
kammaniyaṃ  na  so  taṃ  aparena  samayena  usukāro  tejanaṃ  dvīsu alātesu
ātāpeti  paritāpeti  ujuṃ  karoti  kammaniyaṃ  taṃ  kissa  hetu yassa hi so
bhikkhave  atthāya  usukāro  tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya
Ujuṃ   kareyya   kammaniyaṃ   svāssa   attho   abhinipphanno  hoti  tasmā
na   aparena   samayena   usukāro   tejanaṃ  dvīsu  alātesu  ātāpeti
paritāpeti   ujuṃ   karoti   kammaniyaṃ   evameva   kho   bhikkhave   bhikkhu
iti    paṭisañcikkhati   yathāsukhaṃ   kho   me   viharato   akusalā   dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   dukkhāya   pana  me  attānaṃ
padahato    akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti
yannūnāhaṃ   dukkhāya   attānaṃ   padaheyyanti   .  so  dukkhāya  attānaṃ
padahati   tassa   dukkhāya   attānaṃ  padahato  akusalā  dhammā  parihāyanti
kusalā   dhammā   abhivaḍḍhanti   .   so   na  aparena  samayena  dukkhāya
attānaṃ   padahati   taṃ   kissa   hetu   yassa   hi   so  bhikkhave  bhikkhu
atthāya   dukkhāya   attānaṃ   padaheyya   svāssa   attho  abhinipphanno
hoti   tasmā   na   aparena   samayena   dukkhāya  attānaṃ  padahatīti .
Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
     [16]  Puna  caparaṃ  bhikkhave  idha  tathāgato  loke  uppajjati arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   .   taṃ   dhammaṃ   suṇāti  gahapati  vā
Gahapatiputto   vā   aññatarasmiṃ   vā   kule   pacchā   jāto  so  taṃ
dhammaṃ   sutvā   tathāgate   saddhaṃ   paṭilabhati  so  tena  saddhāpaṭilābhena
samannāgato    iti    paṭisañcikkhati    sambādho   gharāvāso   rajāpatho
abbhokāso   pabbajjā  nayidaṃ  sukaraṃ  agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ      saṅkhalikhitaṃ      brahmacariyaṃ      carituṃ     yannūnāhaṃ
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ  pabbajeyyanti  .  so  aparena  samayena  appaṃ  vā bhogakkhandhaṃ
pahāya   mahantaṃ  vā  bhogakkhandhaṃ  pahāya  appaṃ  vā  ñātiparivaṭṭaṃ  pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
     {16.1}  So  evaṃ  pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho     lajjī     dayāpanno     sabbapāṇabhūtahitānukampī    viharati
adinnādānaṃ    pahāya    adinnādānā    paṭivirato   hoti   dinnādāyī
dinnapāṭikaṅkhī    athenena    sucibhūtena   attanā   viharati   abrahmacariyaṃ
pahāya   brahmacārī   hoti   ārācārī   virato   methunā   gāmadhammā
musāvādaṃ   pahāya   musāvādā   paṭivirato   hoti  saccavādī  saccasandho
theto   paccayiko   avisaṃvādako   lokassa  pisuṇaṃ  vācaṃ  pahāya  pisuṇāya
vācāya   paṭivirato   hoti   ito  sutvā  na  amutra  akkhātā  imesaṃ
bhedāya   amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ  bhedāya  iti
Bhinnānaṃ   vā   sandhātā   sahitānaṃ   vā   anuppadātā   samaggārāmo
samaggarato    samagganandī    samaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusaṃ
vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā  sā  vācā nelā
kaṇṇasukhā    pemanīyā   hadayaṅgamā   porī   bahujanakantā   bahujanamanāpā
tathārūpiṃ   vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya   samphappalāpā
paṭivirato   hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī  vinayavādī
nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ.
     {16.2}  So  bījagāmabhūtagāmasamārambhā  paṭivirato hoti ekabhattiko
hoti    rattūparato   paṭivirato   vikālabhojanā   naccagītavāditavisūkadassanā
paṭivirato         hoti        mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato   hoti   uccāsayanamahāsayanā   paṭivirato  hoti   jātarūparajata-
paṭiggahaṇā     paṭivirato     hoti    āmakadhaññapaṭiggahaṇā    paṭivirato
hoti    āmakamaṃsapaṭiggahaṇā    paṭivirato   hoti   itthīkumārikāpaṭiggahaṇā
paṭivirato   hoti   dāsīdāsapaṭiggahaṇā  paṭivirato  hoti  ajeḷakapaṭiggahaṇā
paṭivirato   hoti  kukkuṭasūkarapaṭiggahaṇā  paṭivirato  hoti  hatthigavāssavalava-
paṭiggahaṇā   paṭivirato   hoti   khettavatthupaṭiggahaṇā   paṭivirato   hoti
dūteyyapahīṇagamanānuyogā   paṭivirato   hoti   kayavikkayā  paṭivirato  hoti
tulākūṭakaṃsakūṭamānakūṭā    paṭivirato    hoti   ukkoṭanavañcananikatisāviyogā
paṭivirato        hoti        chedanavadhabandhanaviparāmosaālopasahasākārā
paṭivirato hoti.
     {16.3} So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena  yena  yeneva  pakkamati  samādāyeva  pakkamati . Seyyathāpi
nāma  pakkhī  sakuṇo  yena  yeneva  ḍeti  sapattabhārova  ḍeti  evameva
bhikkhu    santuṭṭho   hoti   kāyaparihārikena   cīvarena   kucchiparihārikena
piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati.
     [17]   So   iminā  ariyena  sīlakkhandhena  samannāgato  ajjhattaṃ
anavajjasukhaṃ   paṭisaṃvedeti  .  so  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī
hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ
viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa    saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye   saṃvaraṃ
āpajjati  .  sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye saṃvaraṃ āpajjati.
     [18]  So  iminā  ariyena  indriyasaṃvarena  samannāgato  ajjhattaṃ
abyāsekasukhaṃ  paṭisaṃvedeti  .  so  abhikkante  paṭikkante  sampajānakārī
hoti    ālokite    vilokite    sampajānakārī    hoti    sammiñjite
pasārite   sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe   sampajānakārī
Hoti    asite    pīte    khāyite    sāyite    sampajānakārī   hoti
uccārapassāvakamme    sampajānakārī    hoti    gate   ṭhite   nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
     [19]   So   iminā   ca   ariyena   sīlakkhandhena   samannāgato
iminā   ca   ariyena   indriyasaṃvarena  samannāgato  iminā  ca  ariyena
satisampajaññena   samannāgato   so   vivittaṃ   senāsanaṃ   bhajati   araññaṃ
rukkhamūlaṃ   pabbataṃ   giriguhaṃ   susānaṃ   vanapatthaṃ  abbhokāsaṃ  palālapuñjaṃ .
So    pacchābhattaṃ    piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  abhijjhaṃ
loke    pahāya    vigatābhijjhena   cetasā   viharati   abhijjhāya   cittaṃ
parisodheti     byāpādapadosaṃ     pahāya     abyāpannacitto    viharati
sabbapāṇabhūtahitānukampī    byāpādapadosā    cittaṃ   parisodheti   thīnamiddhaṃ
pahāya    vigatathīnamiddho    viharati    ālokasaññī    sato    sampajāno
thīnamiddhā    cittaṃ    parisodheti    uddhaccakukkuccaṃ    pahāya   anuddhato
viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ   parisodheti
vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu
vicikicchāya cittaṃ parisodheti.
     [20]   So   ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
     [21]  Puna  caparaṃ  bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ  upasampajja  viharati  .  evampi  bhikkhave  saphalo  upakkamo
hoti saphalaṃ padhānaṃ.
     [22]  Puna  caparaṃ  bhikkhave  bhikkhu  pītiyā  ca virāgā upekkhako ca
viharati   sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja   viharati   .   evampi   bhikkhave   saphalo   upakkamo  hoti
saphalaṃ padhānaṃ.
     [23]  Puna  caparaṃ  bhikkhave  bhikkhu  sukhassa  ca  pahānā  dukkhassa ca
pahānā     pubbeva    somanassadomanassānaṃ    atthaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati   .  evampi
bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
     [24]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo tissopi
jātiyo   catassopi   jātiyo   pañcapi   jātiyo  dasapi  jātiyo  vīsampi
jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi  jātiyo
Jātisatampi    jātisahassampi    jātisatasahassampi   anekepi   saṃvaṭṭakappe
anekepi  vivaṭṭakappe  anekepi  saṃvaṭṭavivaṭṭakappe  amutrāsiṃ  evaṃnāmo
evaṃgotto     evaṃvaṇṇo    evamāhāro    evaṃ    sukhadukkhapaṭisaṃvedī
evamāyupariyanto    so   tato   cuto   amutra   udapādiṃ   tatrāpāsiṃ
evaṃnāmo      evaṃgotto     evaṃvaṇṇo     evamāhāro     evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhūpapannoti .
Iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati  .  evampi
bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
     [25]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya    cittaṃ   abhininnāmeti   .   so   dibbena   cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
satte    pajānāti    ime    vata   bhonto   sattā   kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ    upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā   te
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā
ime  vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā   sammādiṭṭhikammasamādānā  te  kāyassa  bhedā  parammaraṇā
Sugatiṃ   saggaṃ   lokaṃ   upapannāti   .  iti  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāti. Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
     [26]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    pajānāti    ime    āsavāti    yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti   ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti .
Tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti    ñāṇaṃ    hoti    khīṇā    jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .   evaṃ   kho   bhikkhave
saphalo upakkamo hoti saphalaṃ padhānaṃ.
     [27]  Evaṃvādī  1-  bhikkhave  tathāgato evaṃvādiṃ bhikkhave tathāgataṃ
dasa   sahadhammikā   pāsaṃsaṭṭhānaṃ   āgacchanti   .  sace  bhikkhave  sattā
pubbe   katahetu   sukhadukkhaṃ   paṭisaṃvedenti   addhā   bhikkhave  tathāgato
@Footnote: 1 Ma. evaṃvādī bhikkhave tathāgatā evaṃvādīnaṃ bhikkhave tathāgatānaṃ.
Pubbe   sukatakammakārī   yaṃ  etarahi  evarūpā  anāsavā  sukhā  vedanā
vedeti    .    sace   bhikkhave   sattā   issaranimmānahetu   sukhadukkhaṃ
paṭisaṃvedenti   addhā   bhikkhave  tathāgato  bhaddakena  issarena  nimmito
yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti.
     {27.1}  Sace  bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti
addhā   bhikkhave   tathāgato   kalyāṇasaṅgatiko   yaṃ   etarahi  evarūpā
anāsavā  sukhā  vedanā  vedeti  .  sace  bhikkhave  sattā abhijātihetu
sukhadukkhaṃ   paṭisaṃvedenti   addhā   bhikkhave   tathāgato  kalyāṇābhijātiko
yaṃ  etarahi  evarūpā  anāsavā  sukhā  vedanā  vedeti. Sace bhikkhave
sattā   diṭṭhadhammūpakkamahetu   sukhadukkhaṃ   paṭisaṃvedenti   addhā   bhikkhave
tathāgato   kalyāṇadiṭṭhadhammūpakkamo   yaṃ   etarahi   evarūpā   anāsavā
sukhā vedanā vedeti.
     {27.2}  Sace  bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti
pāsaṃso  tathāgato  no  ce  sattā  pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti
pāsaṃso  tathāgato  .  sace  bhikkhave  sattā  issaranimmānahetu  sukhadukkhaṃ
paṭisaṃvedenti  pāsaṃso  tathāgato  no ce sattā issaranimmānahetu sukhadukkhaṃ
paṭisaṃvedenti  pāsaṃso  tathāgato  .  sace  bhikkhave sattā saṅgatibhāvahetu
sukhadukkhaṃ  paṭisaṃvedenti  pāsaṃso  tathāgato  no  ce sattā saṅgatibhāvahetu
sukhadukkhaṃ   paṭisaṃvedenti   pāsaṃso   tathāgato  .  sace  bhikkhave  sattā
abhijātihetu   sukhadukkhaṃ   paṭisaṃvedenti   pāsaṃso   tathāgato   no   ce
Sattā   abhijātihetu   sukhadukkhaṃ   paṭisaṃvedenti   pāsaṃso   tathāgato .
Sace    bhikkhave   sattā   diṭṭhadhammūpakkamahetu   sukhadukkhaṃ   paṭisaṃvedenti
pāsaṃso   tathāgato   no   ce   sattā   diṭṭhadhammūpakkamahetu   sukhadukkhaṃ
paṭisaṃvedenti   pāsaṃso   tathāgato   .   evaṃvādī   bhikkhave  tathāgato
evaṃvādiṃ    bhikkhave   tathāgataṃ   ime   dasa   sahadhammikā   pāsaṃsaṭṭhānaṃ
āgacchantīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Devadahasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 1-26. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=14&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=14&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=1&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]