¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

tampi   nāma   bhikkhave   sotāvadhānaṃ   nāhosi   tampi   nāma  bhikkhave
dhammassavanaṃ    nāhosi   sāpi   nāma   bhikkhave   dhammadhāraṇā   nāhosi
sāpi  nāma  bhikkhave  atthupaparikkhatā  5-   nāhosi  sāpi  nāma bhikkhave
@Footnote: 1 Ma. dhammesu .  2 Ma. dhātānaṃ .  3 Ma. dhammānij... .  4 Ma. ussāhetvā.
@5 Yu. atthūpaparikkhā.
Dhammanijjhānakkhanti   nāhosi   sopi   nāma   bhikkhave   chando   nāhosi
sopi   nāma   bhikkhave  ussāho  nāhosi  sāpi  nāma  bhikkhave  tulanā
nāhosi   tampi   nāma   bhikkhave   padhānaṃ  nāhosi  vippaṭipannāttha  1-
bhikkhave  micchāpaṭipannāttha  2-  bhikkhave  kīvadūrevime  bhikkhave moghapurisā
apakkantā imasmā dhammavinayā.
     [239]   Atthi   bhikkhave   catuppadaṃ   veyyākaraṇaṃ   yassuddiṭṭhassa
viññū   puriso  nacirasseva  paññāya  atthaṃ  ājāneyya  uddisissāma  3-
vo   bhikkhave   ājānissatha  metanti  .  ke  ca  mayaṃ  bhante  ke  ca
dhammassa  aññātāroti  .  yopi  so  bhikkhave  satthā  āmisagaruko  4-
āmisadāyādo    āmisehi    saṃsaṭṭho    viharati    tassapāyaṃ   evarūpī
paṇopaṇaviyā   5-   na  upeti  evañca  no  assa  atha  naṃ  kareyyāma
na   ca   no   evamassa  na  naṃ  kareyyāmāti  .  kimpana  bhikkhave  yaṃ
tathāgato   sabbaso   āmisehi   visaṃsaṭṭho   viharati   saddhassa   bhikkhave
sāvakassa  satthu  sāsane  pariyogayha  6-  vattato  ayamanudhammo 7- hoti
satthā bhagavā sāvakohamasmi 8- jānāti bhagavā nāhaṃ jānāmīti.
     {239.1}  Saddhassa  bhikkhave  sāvakassa  satthu  sāsane  pariyogayha
vattato   rūḷhanīyaṃ   9-   satthu   sāsanaṃ   hoti  ojavantaṃ  .  saddhassa
bhikkhave     sāvakassa     satthu     sāsane     pariyogayha    vattato
ayamanudhammo   10-   hoti   kāmaṃ   taco   ca   nahāru   ca  aṭṭhi  ca
avasussatu    11-   me   12-   sarīre   avasussatu   13-   maṃsalohitaṃ
@Footnote: 1 Po. vippaṭipannatthaṃ .    2 Po. micchāpaṭipannatthaṃ .    3 Ma. uddiṭṭhassāpi
@bhikkhave. Yu. uddisissāmi .  4 Ma. Yu. āmisagaru .   5 Sī. Yu. paṇopaṇavidhā.
@6 Po. Yu. pariyogāya .  7-10 Po. ayaṃ pana dhammo .   8 Ma. sāvakohamasmīti.
@9 Yu. rūḷhniyaṃ. 11 Ma. Yu. avasissatu. 12 Yu. meti pāṭho natthi.
@13 Yu. upasussatu.
Yantaṃ    purisathāmena   purisaviriyena   purisaparakkamena   pattabbaṃ   na   taṃ
apāpuṇitvā    viriyassa    saṇṭhānaṃ   bhavissatīti   .   saddhassa   bhikkhave
sāvakassa   satthu   sāsane  pariyogayha  vattato  dvinnaṃ  phalānaṃ  aññataraṃ
phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ.
                 Bhikkhuvaggo niṭṭhito dutiyo.
                       ---------
                    Tassa vaggassa uddānaṃ
       kuñjararāhulasassataloko 1- māluṅkyaputto ca bhaddālināmo
       dijakhuddasahampatiyācanā nāḷakīpadaragirināmo asamo pavaro
                     dutiyo varavaggo.
                       --------
@Footnote: 1 Ma. kuñjaro rāhulo yassa satthussa lokā
@     mālukyaputtatathābhaddālināmāni
@     pañcannaṃ sahampatiyācanāthanāḷi
@     kīṭāgiri nāma asamo pavaro.
@     dutiyo varavaggo
@     bhikkhuvaggo niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 13 page 233-235. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=13&A=4782&w=vadhÄn              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=13&A=4782              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=238&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=222              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]