ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page18.

Aṭṭhakanāgarasuttaṃ [18] Evamme sutaṃ ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati veḷuvagāmake . tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pātaliputtaṃ anuppatto hoti kenacideva karaṇīyena . Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro taṃ bhikkhuṃ etadavoca kahaṃ nu kho bhante āyasmā ānando etarahi viharati dassanakāmā hi mayaṃ taṃ 1- ānandanti . eso gahapati āyasmā ānando vesāliyaṃ viharati veḷuvagāmaketi . atha kho dasamo gahapati aṭṭhakanāgaro pātaliputte taṃ karaṇīyaṃ tīretvā yena vesālī yena 2- veḷuvagāmako yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. [19] Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca 3- āsavā parikkhayaṃ @Footnote: 1 Ma. Yu. āyasmantaṃ . 2 Yu. ayaṃ pāṭho natthi 3 Yu. vā.

--------------------------------------------------------------------------------------------- page19.

Gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇātīti. {19.1} Atthi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca 2- anuttaraṃ yogakkhemaṃ anupāpuṇātīti. {19.2} Katamo pana bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca 3- anuttaraṃ yogakkhemaṃ anupāpuṇātīti. [20] Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ 4- parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino @Footnote: 1 Yu. vā . 2-3 appattañcātipi dissati . 4 Ma. sabbattha saṃyojanānanti dissati.

--------------------------------------------------------------------------------------------- page20.

Pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.1} Puna caparaṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.2} Puna caparaṃ gahapati bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.3} Puna caparaṃ gahapati bhikkhu sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. [21] Puna caparaṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya 2- sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahagagtena appamāṇena averena abyāpajjhena pharitvā viharati so iti paṭisañcikkhati ayampi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. @Footnote: 1 katuthaci appattañcātipi dissati . 2 Yu. sabbattatāya. punapi pāṭhe īdisameva.

--------------------------------------------------------------------------------------------- page21.

{21.1} Puna caparaṃ gahapati bhikkhu karuṇāsahagatena cetasā .pe. Muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so iti paṭisañcikkhati ayampi kho upekkhā cetovimutti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. [22] Puna caparaṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {22.1} Puna caparaṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti

--------------------------------------------------------------------------------------------- page22.

Pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {22.2} Puna caparaṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ 1- kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. [23] Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhante ānanda puriso ekaṃ 2- nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya evameva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakideva ekādasa amatadvārāni alatthaṃ savanāya seyyathāpi bhante purisassa agāraṃ ekādasadvāraṃ so tasmiṃ agāre āditte ekamekenapi dvārena @Footnote: 1 Ma. ayaṃpi kho . 2 Ma. ekaṃva.

--------------------------------------------------------------------------------------------- page23.

Sakkuṇeyya attānaṃ sotthiṃ kātuṃ evameva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkhissāmi 1- attānaṃ sotthiṃ kātuṃ ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti kimaṅgaṃ panāhaṃ āyasmato ānandassa pūjaṃ na karissāmīti . atha kho dasamo gahapati aṭṭhakanāgaro pātaliputtakañca vesālikañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi ekamekañca bhikkhuṃ paccekaṃ dussayugena acchādesi āyasmantaṃ 2- ānandaṃ ticīvarena acchādesi āyasmato 3- ānandassa pañcasataṃ 4- vihāraṃ kārāpesīti. Aṭṭhakanāgarasuttaṃ 5- niṭṭhitaṃ dutiyaṃ. ---------- @Footnote: 1 Ma. Yu. sakkuṇissāmi . 2 Po. casaddo dissati . 3 Ma. Yu. casaddo dissati. @4 Ma. pañcasatavihāraṃ . 5 Ma. Yu. aṭṭhakanāgarasuttantaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 18-23. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=13&A=352&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=13&A=352&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=18&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=218              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=218              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]