ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

sotāvadhānassa   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  pucchāmāti .
Sotāvadhānassa   kho   bhāradvāja  payirupāsanā  1-  bahukārā  no  ce
taṃ  payirupāseyya  na  yidaṃ  sotaṃ  odaheyya  yasmā  ca  kho  payirupāsati
tasmā sotaṃ odahati tasmā sotāvadhānassa payirupāsanā bahukārāti.
     {659.10}  Payirupāsanāya  pana  bho  gotama katamo dhammo bahukāro
payirupāsanāya   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ   pucchāmāti .
Payirupāsanāya   kho   bhāradvāja   upasaṅkamanaṃ   bahukāraṃ   no   ce  taṃ
upasaṅkameyya   na   yidaṃ   payirupāseyya   yasmā   ca   kho  upasaṅkamati
tasmā payirupāsati tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.
     {659.11}   Upasaṅkamanassa   pana   bho   gotama   katamo  dhammo
bahukāro    upasaṅkamanassa    bahukāraṃ    dhammaṃ    mayaṃ   bhavantaṃ   gotamaṃ
pucchāmāti    .   upasaṅkamanassa   kho   bhāradvāja   saddhā   bahukārā
no  ce  taṃ  saddhā  jāyetha  na  yidaṃ  upasaṅkameyya yasmā ca kho saddhā
jāyati tasmā upasaṅkamati tasmā upasaṅkamanassa saddhā bahukārāti.
     [660]  Saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā 2- saccānurakkhaṇaṃ
@Footnote: 1 Yu. payirūpāsanā. 2 Yu. apucchimha.

--------------------------------------------------------------------------------------------- page609.

Bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccamanubodhaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccamanubodhaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā yaṃ yadeva ca mayaṃ bhavantaṃ gotamaṃ apucchimhā taṃ tadeva bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā mayaṃ hi bho gotama pubbe evaṃ jānāma ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā 1- ke ca dhammassa aññātāroti ajanesi vata me bhavaṃ gotamo samaṇesu samaṇapemaṃ samaṇesu samaṇapasādaṃ samaṇesu samaṇagāravaṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Caṅkīsuttaṃ niṭṭhitaṃ pañcamaṃ. --------- @Footnote: 1 Yu. bandhupādāpaccā.


             The Pali Tipitaka in Roman Character Volume 13 page 608-609. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=13&A=12445&w=vadhฤn&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=13&A=12445&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=659&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=646              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]