¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

sotāvadhānassa   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  pucchāmāti .
Sotāvadhānassa   kho   bhāradvāja  payirupāsanā  1-  bahukārā  no  ce
taṃ  payirupāseyya  na  yidaṃ  sotaṃ  odaheyya  yasmā  ca  kho  payirupāsati
tasmā sotaṃ odahati tasmā sotāvadhānassa payirupāsanā bahukārāti.
     {659.10}  Payirupāsanāya  pana  bho  gotama katamo dhammo bahukāro
payirupāsanāya   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ   pucchāmāti .
Payirupāsanāya   kho   bhāradvāja   upasaṅkamanaṃ   bahukāraṃ   no   ce  taṃ
upasaṅkameyya   na   yidaṃ   payirupāseyya   yasmā   ca   kho  upasaṅkamati
tasmā payirupāsati tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.
     {659.11}   Upasaṅkamanassa   pana   bho   gotama   katamo  dhammo
bahukāro    upasaṅkamanassa    bahukāraṃ    dhammaṃ    mayaṃ   bhavantaṃ   gotamaṃ
pucchāmāti    .   upasaṅkamanassa   kho   bhāradvāja   saddhā   bahukārā
no  ce  taṃ  saddhā  jāyetha  na  yidaṃ  upasaṅkameyya yasmā ca kho saddhā
jāyati tasmā upasaṅkamati tasmā upasaṅkamanassa saddhā bahukārāti.
     [660]  Saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā 2- saccānurakkhaṇaṃ
@Footnote: 1 Yu. payirūpāsanā. 2 Yu. apucchimha.
Bhavaṃ   gotamo  byākāsi  tañca  panamhākaṃ  ruccati  ceva  khamati  ca  tena
camhā    attamanā    saccamanubodhaṃ   mayaṃ   bhavantaṃ   gotamaṃ   apucchimhā
saccamanubodhaṃ   bhavaṃ   gotamo   byākāsi   tañca  panamhākaṃ  ruccati  ceva
khamati   ca   tena   camhā   attamanā  saccānupattiṃ  mayaṃ  bhavantaṃ  gotamaṃ
apucchimhā   saccānupattiṃ   bhavaṃ   gotamo   byākāsi   tañca   panamhākaṃ
ruccati  ceva  khamati  ca  tena  camhā  attamanā  saccānupattiyā  bahukāraṃ
dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  apucchimhā  saccānupattiyā  bahukāraṃ  dhammaṃ
bhavaṃ   gotamo   byākāsi   tañca   panamhākaṃ   ruccati   ceva  khamati  ca
tena   camhā  attamanā  yaṃ  yadeva  ca  mayaṃ  bhavantaṃ  gotamaṃ  apucchimhā
taṃ  tadeva  bhavaṃ  gotamo  byākāsi  tañca  panamhākaṃ  ruccati  ceva  khamati
ca  tena  camhā  attamanā  mayaṃ  hi bho gotama pubbe evaṃ jānāma ke ca
muṇḍakā   samaṇakā  ibbhā  kaṇhā  bandhupādapaccā  1-  ke  ca  dhammassa
aññātāroti   ajanesi   vata   me   bhavaṃ   gotamo  samaṇesu  samaṇapemaṃ
samaṇesu    samaṇapasādaṃ   samaṇesu   samaṇagāravaṃ   abhikkantaṃ   bho   gotama
abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Caṅkīsuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------
@Footnote: 1 Yu. bandhupādāpaccā.



             The Pali Tipitaka in Roman Character Volume 13 page 608-609. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=13&A=12445&w=vadhÄn              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=13&A=12445              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=659&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=646              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]