ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page608.

Pucchāmāti . dhammassavanassa kho bhāradvāja sotāvadhānaṃ bahukāraṃ no ce taṃ sotaṃ odaheyya na yidaṃ dhammaṃ suṇeyya yasmā ca kho sotaṃ odahati tasmā dhammaṃ suṇāti tasmā dhammassavanassa sotāvadhānaṃ bahukāranti. {659.9} Sotāvadhānassa pana bho gotama katamo dhammo bahukāro sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . Sotāvadhānassa kho bhāradvāja payirupāsanā 1- bahukārā no ce taṃ payirupāseyya na yidaṃ sotaṃ odaheyya yasmā ca kho payirupāsati tasmā sotaṃ odahati tasmā sotāvadhānassa payirupāsanā bahukārāti. {659.10} Payirupāsanāya pana bho gotama katamo dhammo bahukāro payirupāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . Payirupāsanāya kho bhāradvāja upasaṅkamanaṃ bahukāraṃ no ce taṃ upasaṅkameyya na yidaṃ payirupāseyya yasmā ca kho upasaṅkamati tasmā payirupāsati tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti. {659.11} Upasaṅkamanassa pana bho gotama katamo dhammo bahukāro upasaṅkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . upasaṅkamanassa kho bhāradvāja saddhā bahukārā no ce taṃ saddhā jāyetha na yidaṃ upasaṅkameyya yasmā ca kho saddhā jāyati tasmā upasaṅkamati tasmā upasaṅkamanassa saddhā bahukārāti. [660] Saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā 2- saccānurakkhaṇaṃ @Footnote: 1 Yu. payirūpāsanā. 2 Yu. apucchimha.

--------------------------------------------------------------------------------------------- page609.

Bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccamanubodhaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccamanubodhaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā yaṃ yadeva ca mayaṃ bhavantaṃ gotamaṃ apucchimhā taṃ tadeva bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā mayaṃ hi bho gotama pubbe evaṃ jānāma ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā 1- ke ca dhammassa aññātāroti ajanesi vata me bhavaṃ gotamo samaṇesu samaṇapemaṃ samaṇesu samaṇapasādaṃ samaṇesu samaṇagāravaṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Caṅkīsuttaṃ niṭṭhitaṃ pañcamaṃ. --------- @Footnote: 1 Yu. bandhupādāpaccā.


             The Pali Tipitaka in Roman Character Volume 13 page 608-609. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=13&A=12440&w=vadhฤn&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=13&A=12440&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=659&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=646              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]