ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                      Mahāsaccakasuttaṃ
     [405]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane  kūṭāgārasālāyaṃ  .  tena  kho  pana samayena bhagavā pubbaṇhasamayaṃ
sunivattho   hoti   pattacīvaramādāya   vesāliyaṃ  piṇḍāya  pavisitukāmo .
Atha    kho    saccako    niganthaputto    jaṅghāvihāraṃ    anucaṅkamamāno
anuvicaramāno   yena   mahāvanaṃ  kūṭāgārasālā  tenupasaṅkami  .  addasā
kho   āyasmā   ānando   saccakaṃ   niganthaputtaṃ   dūratova   āgacchantaṃ
disvāna    bhagavantaṃ   etadavoca   ayaṃ   bhante   saccako   niganthaputto
āgacchati     bhassappavādiko    paṇḍitavādo    sādhusammato    bahujanassa
eso    kho   bhante   avaṇṇakāmo   buddhassa   avaṇṇakāmo   dhammassa
avaṇṇakāmo   saṅghassa   sādhu   bhante   bhagavā  muhuttaṃ  nisīdatu  anukampaṃ
upādāyāti  .  nisīdi  bhagavā  paññatte  āsane  .  atha  kho  saccako
niganthaputto   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [406]    Ekamantaṃ    nisinno    kho    saccako   niganthaputto
bhagavantaṃ    etadavoca    santi   bho   gotama   eke   samaṇabrāhmaṇā
kāyabhāvanānuyogamanuyuttā    viharanti    no    cittabhāvanaṃ   .   phusanti
hi  bho  gotama  sārīrikaṃ  dukkhavedanaṃ  .  bhūtapubbaṃ  bho  gotama sārīrikāya
dukkhāya   vedanāya  phuṭṭhassa  sato  ūrukkhambhopi  nāma  bhavissati  hadayampi
Nāma    phalissati    uṇhampi   lohitaṃ   mukhato   uggamissati   ummādampi
pāpuṇissanti  1-  cittakkhepaṃ  .  tassa kho etaṃ bho gotama kāyanvayaṃ cittaṃ
hoti  kāyassa  vasena  vattati  taṃ  kissa  hetu  abhāvitattā  cittassa .
Santi  pana  bho  gotama  eke  samaṇabrāhmaṇā  cittabhāvanānuyogamanuyuttā
viharanti   no   kāyabhāvanaṃ   .   phusanti   hi  bho  gotama  cittacetasikaṃ
dukkhaṃ   vedanaṃ   .  bhūtapubbaṃ  bho  gotama  cetasikāya  dukkhāya  vedanāya
phuṭṭhassa   sato   ūrukkhambhopi   nāma   bhavissati  hadayampi  nāma  phalissati
uṇhampi   lohitaṃ   mukhato   uggamissati   ummādampi   pāpuṇissanti   1-
cittakkhepaṃ  .  tassa  kho  eso  bho  gotama  cittanvayo  kāyo  hoti
cittassa   vasena   vattati   taṃ   kissa   hetu   abhāvittā  kāyassa .
Tassa  mayhaṃ  bho  gotama  evaṃ  hoti  addhā  bhoto  gotamassa  sāvakā
cittabhāvanānuyogamanuyuttā viharanti no kāyabhāvananti.
     [407]   Kinti   pana   te  aggivessana  kāyabhāvanā  sutāti .
Seyyathīdaṃ    nando    vaccho    kiso    saṅkicco   makkhali   gosālo
ete   hi   bho   gotama   acelakā   muttācārā  hatthāvalekhanā  na
ehibhadantikā   na   tiṭṭhabhadantikā  2-  na  abhihaṭaṃ  na  uddissa  kataṃ  na
nimantanaṃ   sādiyanti   te   na   kumbhimukhā   paṭiggaṇhanti  na  kalopimukhā
paṭiggaṇhanti   na   eḷakamantaraṃ   na   daṇḍamantaraṃ   na   mūsalamantaraṃ   na
dvinnaṃ   bhuñjamānānaṃ   na  gabbhiniyā  na  pāyamānāya  na  purisantaragatāya
na   saṅkittīsu   na   yattha   sā   upaṭṭhito   hoti  na  yattha  makkhikā
@Footnote: 1 Po. Ma. pāpuṇissati. 2 Ma. na tiṭṭhabhaddantikā.
Saṇḍasaṇḍacārinī  na  macchaṃ  na  maṃsaṃ  na  suraṃ  na  merayaṃ  na thusodakaṃ pīvanti
te   ekāgārikā  vā  honti  ekālopikā  dvāgārikā  vā  honti
dvālopikā  .pe.  sattāgārikā  vā  honti  sattālopikā  ekissāpi
dattiyā   yāpenti   dvīhipi   dattīhi  yāpenti  .pe.  sattahipi  dattīhi
yāpenti    ekāhikampi    āhāraṃ   āhārenti   dvīhikampi   āhāraṃ
āhārenti   .pe.   sattāhikampi   āhāraṃ  āhārenti  iti  evarūpaṃ
aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyuttā viharantīti.
     {407.1}  Kiṃ  pana  te  aggivessana  tāvatakeneva  yāpentīti.
No   hidaṃ   bho   gotama   appekadā  bho  gotama  uḷārāni  uḷārāni
khādanīyāni    khādanti    uḷārāni    uḷārāni    bhojanāni    bhuñjanti
uḷārāni   uḷārāni   sāyanīyāni  sāyanti  uḷārāni  uḷārāni  pānāni
pīvanti  te  imaṃ  kāyaṃ  balaṃ  gāhenti  nāma  brūhenti  nāma  medenti
nāmāti   .  yaṃ  kho  te  aggivessana  purimaṃ  pahāya  pacchā  upacinanti
evaṃ imassa kāyassa ācayāpacayo hoti.
     [408]   Kinti   pana   te  aggivessana  cittabhāvanā  sutāti .
Cittabhāvanāya  [1]-  saccako  niganthaputto  bhagavatā  puṭṭho  samāno  na
sampāyāsi   .   atha   kho   bhagavā   saccakaṃ   niganthaputtaṃ   etadavoca
yāpi   kho   te   esā   aggivessana   purimā  kāyabhāvanā  bhāvitā
sāpi    ariyassa   vinaye   no   dhammikā   kāyabhāvanā   kāyabhāvanampi
kho   tvaṃ   aggivessana   na   aññāsi   kuto   pana   tvaṃ  cittabhāvanaṃ
@Footnote: 1 Ma. kho.
Jānissasi    apica    aggivessana    yathā    abhāvitakāyo   ca   hoti
abhāvitacitto    ca    bhāvitakāyo   ca   hoti   bhāvitacitto   ca   taṃ
suṇāhi    sādhukaṃ    manasikarohi   bhāsissāmīti   .   evaṃ   bhoti   kho
saccako niganthaputto bhagavato paccassosi.
     [409]   Bhagavā   etadavoca   kathañca  aggivessana  abhāvitakāyo
ca  hoti  abhāvitacitto  ca  .  idha  aggivessana  assutavato  puthujjanassa
uppajjati   sukhā   vedanā   so   sukhāya   vedanāya   phuṭṭho  samāno
sukhasārāgī   ca   hoti   sukhasārāgitaṃ   ca   āpajjati  tassa  sā  sukhā
vedanā  nirujjhati  sukhāya  vedanāya  nirodhā  uppajjāti  dukkhā  vedanā
so   dukkhāya   vedanāya   phuṭṭho   samāno   socati  kilamati  paridevati
urattāḷiṃ   kandati   sammohaṃ   āpajjati  tassa  kho  esā  aggivessana
uppannāpi   sukhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati   abhāvitattā
kāyassa    uppannāpi    dukkhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati
abhāvitattā    cittassa    yassakassaci   aggivessana   evaṃ   ubhatopakkhaṃ
uppannāpi   sukhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati   abhāvitattā
kāyassa    uppannāpi    dukkhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati
abhāvitattā    cittassa   evaṃ   kho   aggivessana   abhāvitakāyo   ca
hoti abhāvitacitto ca.
     {409.1}    Kathañca    aggivessana    bhāvitakāyo    ca   hoti
bhāvitacitto    ca    .    idha   aggivessana   sutavato   ariyasāvakassa
uppajjati   sukhā   vedanā   so  sukhāya  vedanāya  phuṭṭho  samāno  na
Sukhasārāgī   [1]-   hoti  na  sukhasārāgitaṃ  āpajjati  tassa  sā  sukhā
vedanā   nirujjhati  sukhāya  vedanāya  nirodhā  uppajjati  dakkhā  vedanā
so  dukkhāya  vedanāya  phuṭṭho  samāno  na  socati na kilamati na paridevati
na   urattāḷiṃ   kandati   na   sammohaṃ  āpajjati  tassa  kho  evaṃ  sā
aggivessana   uppannāpi   sukhā   vedanā  cittaṃ  na  pariyādāya  tiṭṭhati
bhāvitattā   kāyassa   uppannāpi  dukkhā  vedanā  cittaṃ  na  pariyādāya
tiṭṭhati   bhāvitattā   cittassa   yassakassaci  aggivessana  ubhatopakkhaṃ  2-
uppannāpi   sukhā   vedanā   cittaṃ   na  pariyādāya  tiṭṭhati  bhāvitattā
kāyassa   uppannāpi   dukkhā   vedanā   cittaṃ   na  pariyādāya  tiṭṭhati
bhāvitattā   cittassa   evaṃ   kho   aggivessana  bhāvitakāyo  ca  hoti
bhāvitacitto   cāti   .   evaṃ   pasanno   ahaṃ  bhoto  gotamassa  bhavaṃ
hi gotamo bhāvitakāyo ca hoti bhāvitacitto cāti.
     [410]  Addhā  kho  te  ayaṃ  aggivessana  āsajja upanīya vācā
bhāsitā   apica   te   ahaṃ  byākarissāmi  yato  kho  ahaṃ  aggivessana
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajito  taṃ  vata  me  uppannā  vā  sukhā  vedanā  cittaṃ
pariyādāya   ṭhassati   uppannā   vā  dukkhā  vedanā  cittaṃ  pariyādāya
ṭhassatīti   netaṃ   ṭhānaṃ   vijjatīti   .   naha   nūna   bhoto   gotamassa
uppajjati    tathārūpā    sukhā   vedanā   yathārūpā   uppannā   sukhā
vedanā   cittaṃ   pariyādāya   tiṭṭheyya   naha   nūna   bhoto  gotamassa
@Footnote: 1 Ma. ca. 2 Po. Ma. evaṃ ubhatopakkhaṃ.
Uppajjati   tathārūpā   dukkhā   vedanā   yathārūpā   uppannā   dukkhā
vedanā cittaṃ pariyādāya tiṭṭheyyāti.
     [411]    Kiñhi   no   siyā   aggivessana   idha   aggivessana
pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva   sato  etadahosi
sambādho   gharāvāso   rajāpatho   abbhokāso   pabbajjā  nayidaṃ  sukaraṃ
agāraṃ     ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ    saṅkhalikhitaṃ
brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti  .  so
kho  ahaṃ  aggivessana  aparena  samayena  daharova  samāno  susukāḷakeso
bhadrena  yobbanena  samannāgato  paṭhamena  vayasā  akāmakānaṃ  mātāpitūnaṃ
assumukhānaṃ   rodantānaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajiṃ.
     {411.1}   So  [1]-  pabbajito  samāno  kiṃkusalagavesī  anuttaraṃ
santivarapadaṃ    pariyesamāno   yena   āḷāro   kālāmo   tenupasaṅkamiṃ
upasaṅkamitvā    āḷāraṃ    kālāmaṃ    etadavocaṃ   icchāmahaṃ   āvuso
kālāma   imasmiṃ   dhammavinaye   brahmacariyaṃ   caritunti   .  evaṃ  vutte
aggivessana    āḷāro    kālāmo    maṃ   etadavoca   viharatāyasmā
tādiso   ayaṃ   dhammo   nattha  viññū  puriso  nacirasseva  sakaṃ  ācariyakaṃ
sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyāti  .  so  kho  ahaṃ
aggivessana   nacirasseva   khippameva   taṃ  dhammaṃ  pariyāpuṇiṃ  .  so  kho
ahaṃ   aggivessana   tāvatakeneva   oṭṭhapahatamattena   lapitalāpanamattena
@Footnote: 1 Ma. evaṃ.
Ñāṇavādañca   vadāmi   theravādañca   jānāmi   passāmīti  ca  paṭijānāmi
ahañceva   aññe   ca   .   tassa   mayhaṃ  aggivessana  etadahosi  na
kho   āḷāro   kālāmo   imaṃ   dhammaṃ   kevalaṃ   saddhāmattakena  sayaṃ
abhiññā   sacchikatvā   upasampajja  viharāmīti  pavedeti  addhā  āḷāro
kālāmo  imaṃ  dhammaṃ  jānaṃ  passaṃ  viharatīti  .  atha  khvāhaṃ  aggivessana
yena   āḷāro  kālāmo  tenupasaṅkamiṃ  upasaṅkamitvā  āḷāraṃ  kālāmaṃ
etadavocaṃ   kittāvatā  no  āvuso  kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā
sacchikatvā upasampajja [1]- pavedesīti.
     {411.2}    Evaṃ   vutte   aggivessana   āḷāro   kālāmo
ākiñcaññāyatanaṃ     pavedesi     .     tassa    mayhaṃ    aggivessana
etadahosi    na    kho    āḷārasseva    kālāmassa   atthi   saddhā
mayhaṃpatthi    saddhā    na    kho    āḷārasseva    kālāmassa   atthi
viriyaṃ   mayhaṃpatthi   viriyaṃ   na   kho   āḷārasseva   kālāmassa   atthi
sati    mayahaṃpatthi    sati   na   kho   āḷārasseva   kālāmassa   atthi
samādhi   mayhaṃpatthi   samādhi   na   kho   āḷārasseva  kālāmassa  atthi
paññā   mayhaṃpatthi   paññā   yannū  nāhaṃ  yaṃ  dhammaṃ  āḷāro  kālāmo
sayaṃ    abhiññā   sacchikatvā   upasampajja   viharāmīti   pavedeti   tassa
dhammassa sacchikiriyāya padaheyyanti.
     {411.3}   So  kho  ahaṃ  aggivessana  nacirasseva  khippameva  taṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihāsiṃ  .  atha  khvāhaṃ
aggivessana   yena   āḷāro   kālāmo   tenupasaṅkamiṃ   upasaṅkamitvā
āḷāraṃ     kālāmaṃ     etadavocaṃ     ettāvatā    no    āvuso
@Footnote: 1 Ma. viharāmīti. ito paraṃ evaṃ ñātabbaṃ.
Kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesīti .
Ettāvatā   kho   ahaṃ   āvuso  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   pavedemīti   .   ahampi   kho   āvuso  ettāvatā  imaṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharāmīti   .  lābhā
no   āvuso   suladdhaṃ   no   āvuso   ye   mayaṃ  āyasmantaṃ  tādisaṃ
sabrahmacāriṃ   passāma   iti   yāhaṃ   dhammaṃ   sayaṃ   abhiññā  sacchikatvā
upasampajja    pavedemi   taṃ   tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharasi    yaṃ    tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā
upasampajja   viharasi   tamahaṃ   dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja
pavedemi   iti   yāhaṃ   dhammaṃ   jānāmi   taṃ   tvaṃ  dhammaṃ  jānāsi  yaṃ
tvaṃ    dhammaṃ   jānāsi   tamahaṃ   dhammaṃ   jānāmi   iti   yādiso   ahaṃ
tādiso    tuvaṃ    yādiso   tuvaṃ   tādiso   ahaṃ   ehidāni   āvuso
ubho vasantā imaṃ gaṇaṃ pariharāmāti.
     {411.4}  Iti  kho  aggivessana  āḷāro kālāmo ācariyo me
samāno  antevāsiṃ  maṃ  samānaṃ  attano  samasamaṃ  ṭhapesi  uḷārāya  ca maṃ
pūjāya   pūjesi   .  tassa  mayhaṃ  aggivessana  etadahosi  nāyaṃ  dhammo
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya  na  nibbānāya  saṃvattati  yāvadeva ākiñcaññāyatanūpapattiyāti.
So  kho  ahaṃ  aggivessana  taṃ  dhammaṃ  analaṅkaritvā tasmā dhammā nibbijja
apakkamiṃ.
     [412]   So   kho   ahaṃ   aggivessana   kiṃkusalagavesī   anuttaraṃ
Santivarapadaṃ    pariyesamāno   yena   uddako   rāmaputto   tenupasaṅkamiṃ
upasaṅkamitvā   uddakaṃ   rāmaputtaṃ   etadavocaṃ  icchāmahaṃ  āvuso  rāma
imasmiṃ   dhammavinaye   brahmacariyaṃ  caritunti  .  evaṃ  vutte  aggivessana
uddako   rāmaputto  maṃ  etadavoca  viharatāyasmā  tādiso  ayaṃ  dhammo
yattha  viññū  puriso  nacirasseva  sakaṃ  ācariyakaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyyāti   .   so   kho  ahaṃ  aggivessana  nacirasseva
khippameva   taṃ   dhammaṃ   pariyāpuṇiṃ   .   so   kho   ahaṃ   aggivessana
tāvatakeneva     oṭṭhapahatamattena     lapitalāpanamattena    ñāṇavādañca
vadāmi   theravādañca   jānāmi   passāmīti   ca   paṭijānāmi   ahañceva
aññe   ca   .   tassa  mayhaṃ  aggivessana  etadahosi  na  kho  rāmo
imaṃ    dhammaṃ    kevalaṃ    saddhāmattakena    sayaṃ   abhiññā   sacchikatvā
upasampajja   viharāmīti   pavedeti   addhā   rāmo   imaṃ   dhammaṃ  jānaṃ
passaṃ viharatīti.
     {412.1}   Atha   khvāhaṃ  aggivessana  yena  uddako  rāmaputto
tenupasaṅkamiṃ      upasaṅkamitvā     uddakaṃ     rāmaputtaṃ     etadavocaṃ
kittāvatā   no   āvuso   rāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja  pavedesīti  .  evaṃ  vutte  aggivessana  uddako rāmaputto
nevasaññānāsaññāyatanaṃ    pavedesi     .   tassa   mayhaṃ   aggivessana
etadahosi   na   kho   rāmasseva   ahosi   saddhā   mayhaṃpatthi  saddhā
na   kho  rāmasseva  ahosi  viriyaṃ  mayahaṃpatthi  viriyaṃ  na  kho  rāmasseva
ahosi   sati   mayhaṃpatthi   sati   na   kho   rāmasseva   ahosi  samādhi
Mayhaṃpatthi   samādhi   na   kho   rāmasseva   ahosi   paññā   mayhaṃpatthi
paññā    yannūnāhaṃ    yaṃ   dhammaṃ   rāmo   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharāmīti    pavedeti    tassa    dhammassa    sacchikiriyāya
padaheyyanti   .   so  kho  ahaṃ  aggivessana  nacirasseva  khippameva  taṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihāsiṃ  .  atha  khvāhaṃ
aggivessana   yena   uddako   rāmaputto   tenupasaṅkamiṃ   upasaṅkamitvā
uddakaṃ   rāmaputtaṃ  etadavocaṃ  kittāvatā  1-  no  āvuso  rāma  imaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti.
     {412.2}  Ettāvatā  kho  ahaṃ  āvuso  imaṃ  dhammaṃ sayaṃ abhiññā
sacchikatvā  upasampajja  pavedemīti  .  ahampi  kho  āvuso  ettāvatā
imaṃ   dhammaṃ   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharāmīti  .  lābhā
no  āvuso  suladdhaṃ  no  āvuso  ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma   iti   yaṃ   dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā  upasampajja
pavedesi  taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharasi yaṃ
tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharasi  taṃ  dhammaṃ
rāmo   sayaṃ   abhiññā   sacchikatvā   upasampajja   pavedesi   iti   yaṃ
dhammaṃ  rāmo  aññāsi  2-  taṃ  tvaṃ  dhammaṃ  pajānāsi  yaṃ  dhammaṃ  jānāsi
taṃ   dhammaṃ   rāmo  aññāsi  3-  iti  yādiso  rāmo  ahosi  tādiso
tuvaṃ    yādiso   tuvaṃ   tādiso   rāmo   ahosi   ehidāni   āvuso
ubho   vasantā   imaṃ   gaṇaṃ   pariharāmāti   .   iti  kho  aggivessana
@Footnote: 1 Ma. ettāvatā. 2-3 Po. Ma. abhiññāsi.
Uddako   rāmaputto   sabrahmacārī   me   samāno  ācariyaṭṭhāneva  maṃ
ṭhapesi   uḷārāya   ca  maṃ  pūjāya  pūjesi  .  tassa  mayhaṃ  aggivessana
etadahosi  nāyaṃ  dhammo  nibbidāya  na  virāgāya na nirodhāya na upasamāya
na   abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati   yāvadeva
nevasaññānāsaññāyatanūpapattiyāti   .   so   kho   ahaṃ  aggivessana  taṃ
dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
     [413]  So  kho  ahaṃ  aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno   magadhesu   anupubbena   cārikañcaramāno   yena  uruvelā
senānigamo   tadavasariṃ   .   tatthaddasaṃ   ramaṇīyaṃ   bhūmibhāgaṃ   pāsādikañca
vanasaṇḍaṃ   nadiñca  sandantiṃ  1-  setakaṃ  supatitthaṃ  ramaṇīyaṃ  samantā  [2]-
gocaragāmaṃ   .   tassa   mayhaṃ   aggivessana   etadahosi  ramaṇīyo  vata
bho   bhūmibhāgo   pāsādiko   ca   vanasaṇḍo   nadī  ca  sandati  setakā
supatitthā   ramaṇīyā  samantā  [3]-  gocaragāmo  .  alamidaṃ  kulaputtassa
padhānikassa   padhānāyāti  .  so  kho  ahaṃ  aggivessana  tattheva  nisīdiṃ
alamidaṃ padhānāyāti.
     [414]  Apissu  maṃ  aggivessana  tisso  upamā  paṭibhaṃsu anacchariyā
pubbe   assutapubbā   .  seyyathāpi  aggivessana  allaṃ  kaṭṭhaṃ  sasnehaṃ
udake   nikkhittaṃ   .   atha   puriso   āgaccheyya  uttarāraṇiṃ  ādāya
aggiṃ   abhinibbattessāmi  tejo  4-  pātukarissāmīti  .  taṃ  kiṃ  maññasi
aggivessana   api   nu   so  puriso  amuṃ  allaṃ  kaṭṭhaṃ  sasnehaṃ  udake
@Footnote: 1 Ma. sandatiṃ. 2-3 Po. Ma. ca .  4 Po. tejodhātuṃ karissāmīti.
Nikkhittaṃ    uttarāraṇiṃ   ādāya   abhimatthento   aggiṃ   abhinibbatteyya
tejo   1-  pātukareyyāti  .  no  hidaṃ  bho  gotama  taṃ  kissa  hetu
aduñhi    bho   gotama   allaṃ   kaṭṭhaṃ   sasnehaṃ   tañca   pana   udake
nikkhittaṃ   yāvadeva   ca   pana   so  puriso  kilamathassa  vighātassa  bhāgī
assāti   evameva   kho   aggivessana   ye   hi   keci  samaṇā  vā
brāhmaṇā  vā  kāyena  ceva  [3]-  kāmehi  avūpakaṭṭhā  viharanti yo
ca   nesaṃ   kāmesu   kāmachando   kāmasneho  kāmamucchā  kāmapipāsā
kāmapariḷāho  so  ca  ajjhattaṃ  na  supahīno  hoti  na  supaṭippassaddho.
Opakkamikā   cepi   te  bhonto  samaṇabrāhmaṇā  dukkhā  tippā  kharā
kaṭukā  vedanā  vediyanti  abhabbāva  te  ñāṇāya  dassanāya  anuttarāya
sambodhāya   .   no   cepi  te  bhonto  samaṇabrāhmaṇā  opakkamikā
dukkhā  tippā  kharā  kaṭukā  vedanā  vediyanti  abhabbāva  te  ñāṇāya
dassanāya   anuttarāya  sambodhāya  .  ayaṃ  kho  maṃ  aggivessana  paṭhamā
upamā paṭibhāsi anacchariyā pubbe assutapubbā.
     [415]   Aparāpi   kho  maṃ  aggivessana  dutiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   seyyathāpi   aggivessana  allaṃ
kaṭṭhaṃ   sasnehaṃ   ārakā   udakā   thale   nikkhittaṃ   .   atha  puriso
āgaccheyya    uttarāraṇiṃ   ādāya   aggiṃ   abhinibbattessāmi   tejo
pātukarissāmīti   .   taṃ   kiṃ  maññasi  aggivessana  api  nu  kho  puriso
amuṃ   allaṃ   kaṭṭhaṃ  sasnehaṃ  ārakā  udakā  thale  nikkhittaṃ  uttarāraṇiṃ
@Footnote: 1 Po. tejodhātuṃ kareyyāti. 2 yevāti padena bhavitabbaṃ. 3 Ma. cittena ca.
Ādāya  abhimatthento  1-  aggiṃ  abhinibbatteyya tejo pātukareyyāti.
No  hidaṃ  bho  gotama  taṃ  kissa  hetu  aduñhi  bho  gotama  allaṃ  kaṭṭhaṃ
sasnehaṃ   kiñcāpi   ārakā   udakā  thale  nikkhittaṃ  yāvadeva  ca  pana
so   puriso   kilamathassa   vighātassa   bhāgī  assāti  .  evameva  kho
aggivessana  ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva 2- [3]-
kāmehi  vūpakaṭṭhā  viharanti  yo  ca  nesaṃ kāmesu kāmachando kāmasneho
kāmamucchā   kāmapipāsā   kāmapariḷāho   so  ca  ajjhattaṃ  na  supahīno
hoti    na   supaṭippassaddho   .   opakkamikā   cepi   te   bhonto
samaṇabrāhmaṇā    dukkhā   tippā   kharā   kaṭukā   vedanā   vediyanti
abhabbāva   te   ñāṇāya   dassanāya   anuttarāya   sambodhāya  .  no
cepi    te   bhonto   samaṇabrāhmaṇā   opakkamikā   dukkhā   tippā
kharā   kaṭukā   vedanā   vediyanti   abhabbāva  te  ñāṇāya  dassanāya
anuttarāya   sambodhāya   .   ayaṃ  kho  maṃ  aggivessana  dutiyā  upamā
paṭibhāsi anacchariyā pubbe assutapubbā.
     [416]   Aparāpi   kho  maṃ  aggivessana  tatiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   seyyathāpi   aggivessana  sukkhaṃ
kaṭṭhaṃ   kolāpaṃ   udakā   thale   nikkhittaṃ  .  atha  puriso  āgaccheyya
uttarāraṇiṃ   ādāya  aggiṃ  abhinibbattessāmi  tejo  pātukarissāmīti .
Taṃ   kiṃ   maññasi   aggivessana   api   nu  kho  so  puriso  amuṃ  sukkhaṃ
kaṭṭhaṃ    kolāpaṃ    ārakā    udakā    thale    nikkhittaṃ   uttarāraṇiṃ
@Footnote: 1 Ma. abhimanthento. 2 yevātipadena bhavitabbaṃ. 3 Ma. cittena ca.
Ādāya   abhimatthento  aggiṃ  abhinibbatteyya  tejo  pātukareyyāti .
Evaṃ   bho   gotama   taṃ   kissa   hetu   aduñhi   bho   gotama  sukkhaṃ
kaṭṭhaṃ  kolāpaṃ  tañca  pana  ārakā  udakā  thale  nikkhittanti. Evameva
kho   aggivessana  ye  hi  keci  samaṇā  vā  brāhmaṇā  vā  kāyena
ceva  1-  [2]- kāmehi vūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmachando
kāmasneho   kāmamucchā   kāmapipāsā   kāmapariḷāho  so  ca  ajjhattaṃ
supahīno   hoti   supaṭippassaddho   .   opakkamikā  cepi  te  bhonto
samaṇabrāhmaṇā    dukkhā   tippā   kharā   kaṭukā   vedanā   vediyanti
bhabbāva   te  ñāṇāya  dassanāya  anuttarāya  sambodhāya  .  no  cepi
te   bhonto  samaṇabrāhmaṇā  opakkamikā  dukkhā  tippā  kharā  kaṭukā
vedanā    vediyanti   bhabbāva   te   ñāṇāya   dassanāya   anuttarāya
sambodhāya   .   ayaṃ   kho   maṃ   aggivessana  tatiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   imā   kho   maṃ   aggivessana
tisso upamāyo paṭibhaṃsu anacchariyā pubbe assutapubbā.
     [417]   Tassa  mayhaṃ  aggivessana  etadahosi  yannūnāhaṃ  dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā  cittaṃ  abhiniggaṇheyyaṃ
abhinippīḷeyyaṃ  abhisantāpeyyanti  .  so  kho  ahaṃ  aggivessana  dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā   cittaṃ  abhiniggaṇhāmi
abhinippīḷemi    abhisantāpemi    tassa    mayhaṃ    aggivessana   dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā   cittaṃ  abhiniggaṇhato
@Footnote: 1 yevātipadena bhavitabbaṃ. 2 Ma. cittena ca.
Abhinippīḷayato   abhisantāpayato   kacchehi  sedā  muccanti  .  seyyathāpi
aggivessana   balavā   puriso   dubbalataraṃ   purisaṃ   sīse  vā  gahetvā
khandhe   vā   gahetvā   abhiniggaṇheyya   abhinippīḷeyya  abhisantāpeyya
evameva   kho   me  aggivessana  dantebhi  dantamādhāya  jivhāya  tāluṃ
āhacca   cetasā   cittaṃ   abhiniggaṇhato   abhinippīḷayato  abhisantāpayato
kacchehi  sedā  muccanti  .  āraddhaṃ  kho  pana  me  aggivessana  viriyaṃ
hoti    asallīnaṃ   upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana
me    kāyo    hoti    appaṭippassaddho    teneva    dukkhappadhānena
padhānābhitunnassa   sato  .  evarūpāpi  kho  me  aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [418]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   assāsapassāse   uparundhiṃ  .  tassa  mayhaṃ
aggivessana   mukhato   ca   nāsato   ca   assāsapassāsesu  uparuddhesu
kaṇṇasotehi    vātānaṃ    nikkhantānaṃ    adhimatto   saddo   hoti  .
Seyyathāpi    nāma    kammāragaggariyā   dhamamānāya   adhimatto   saddo
hoti   evameva   kho   me   aggivessana   mukhato   ca   nāsato  ca
assāsapassāsesu    uparuddhesu    kaṇṇasotehi    vātānaṃ    nikkhantānaṃ
adhimatto   saddo   hoti   .   āraddhaṃ   kho   pana  me  aggivessana
viriyaṃ   hoti   asallīnaṃ   upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca
Pana   me   kāyo   hoti   appaṭippassaddho   teneva   dukkhappadhānena
padhānābhitunnassa   sato   .   evarūpāpi   kho   aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [419]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
assāsapassāsesu   uparuddhesu   adhimattā  vātā  muddhānaṃ  ohananti .
Seyyathāpi   aggivessana  balavā  puriso  tiṇhena  sikharena  muddhānaṃ  1-
abhimattheyya   evameva   kho  me  aggivessana  mukhato  ca  nāsato  ca
kaṇṇato  ca  assāsapassāsesu  uparuddhesu  adhimattā  vātā  muddhānaṃ 1-
ohananti  .  āraddhaṃ  kho  pana  me  aggivessana  viriyaṃ  hoti  asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana  me  kāyo  hoti
appaṭippassaddho   teneva   dukkhappadhānena   padhānābhitunnassa   sato .
Evarūpāpi   kho  me  aggivessana  uppannā  dukkhā  vedanā  cittaṃ  na
pariyādāya tiṭṭhati.
     [420]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
@Footnote: 1 Ma. muddhani.
Assāsapassāsesu   uparuddhesu   adhimattā   sīse  sīsavedanā  honti .
Seyyathāpi    aggivessana   balavā   puriso   gāḷhena   varattakkhandhena
sīse   sīsaveṭṭhanaṃ  dadeyya  evameva  kho  me  aggivessana  mukhato  ca
nāsato   ca   kaṇṇato   ca   assāsapassāsesu   uparuddhesu   adhimattā
sīse   sīsavedanā   honti   .   āraddhaṃ   kho  pana  me  aggivessana
viriyaṃ    hoti    asallīnaṃ    upaṭṭhitā    sati   appammuṭṭhā   sāraddho
ca   pana   me   kāyo  hoti  appaṭippassaddho  teneva  dukkhappadhānena
padhānābhitunnassa   sato  .  evarūpāpi  kho  me  aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [421]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
assāsapassāsesu   uparuddhesu   adhimattā   vātā  kucchiṃ  parikantanti .
Seyyathāpi   aggivessana   dakkho   goghātako   vā   goghātakantevāsī
vā   tiṇhena   govikantanena   kucchiṃ   parikanteyya  evameva  kho  me
aggivessana   mukhato   ca   nāsato   ca  kaṇṇato  ca  assāsapassāsesu
uparuddhesu   adhimattā   vātā  kucchiṃ  parikantanti  .  āraddhaṃ  kho  pana
me   aggivessana   viriyaṃ   hoti   asallīnaṃ  upaṭṭhitā  sati  appammuṭṭhā
sāraddho   ca   pana   me   kāyo   hoti   appaṭippassaddho   teneva
Dukkhappadhānena    padhānābhitunnassa   sato   .   evarūpāpi   kho   me
aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [422]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ    aggivessana   mukhato   ca   nāsato   ca   kaṇṇato  ca
assāsapassāsesu   uparuddhesu   adhimatto   kāyasmiṃ   ḍāho   hoti .
Seyyathāpi   aggivessana   dve   balavanto   purisā   dubbalataraṃ   purisaṃ
nānābāhāsu   gahetvā   aṅgārakāsuyā   santāpeyyuṃ   samparitāpeyyuṃ
evameva  [1]-  kho  aggivessana  mukhato  ca  nāsato  ca  kaṇṇato  ca
assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.
     {422.1}  Āraddhaṃ  kho  pana  me  aggivessana viriyaṃ hoti asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana  me  kāyo  hoti
appaṭippassaddho   teneva   dukkhappadhānena   padhānābhitunnassa   sato .
Evarūpāpi   kho  me  aggivessana  uppannā  dukkhā  vedanā  cittaṃ  na
pariyādāya  tiṭṭhati  .  apissu  maṃ  aggivessana  devatā disvā evamāhaṃsu
kālakato  samaṇo  gotamoti  .  ekaccā  devatā evamāhaṃsu na kālakato
samaṇo  gotamo  apica  kālaṃ  karotīti  .  ekaccā  devatā  evamāhaṃsu
na   kālakato   samaṇo   gotamo   napi   kālaṃ   karoti   arahaṃ  samaṇo
gotamo vihāro tveva so arahato evarūpo hotīti.
@Footnote: 1 Ma. me.
     [423]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
sabbaso  āhārupacchedāya  paṭipajjeyyanti  .  atha  kho  maṃ  aggivessana
devatā   upasaṅkamitvā   etadavocuṃ   mā   kho   tvaṃ  mārisa  sabbaso
āhārupacchedāya    paṭipajji    sace    kho    tvaṃ   mārisa   sabbaso
āhārupacchedāya    paṭipajjissasi    tassa    te    mayaṃ   dibbaṃ   ojaṃ
lomakūpehi   ajjhoharissāma   tāya   tvaṃ   yāpessasīti  .  tassa  mayhaṃ
aggivessana   etadahosi   ahañceva   kho    pana  sabbaso  jaddhukaṃ  1-
paṭijāneyyaṃ    imā    ca   me   devatā   dibbaṃ   ojaṃ   lomakūpehi
ajjhohareyyuṃ  tāya  cāhaṃ  yāpeyyaṃ  taṃ  mama  assa  musāti  .  so kho
ahaṃ aggivessana tā devatā paccācikkhāmi alanti vadāmi.
     [424]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
thokaṃ   thokaṃ   āhāraṃ   āhāreyyaṃ   pasataṃ   pasataṃ  yadi  vā  muggayūsaṃ
yadi   vā   kulatthayūsaṃ   yadi  vā  kaḷāyayūsaṃ  yadi  vā  hareṇukayūsanti .
So  kho  ahaṃ  aggivessana  thokaṃ  thokaṃ  āhāraṃ  āhāresiṃ  pasataṃ pasataṃ
yadi   vā   muggayūsaṃ  yadi  vā  kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ  yadi  vā
hareṇukayūsaṃ    .   tassa   mayhaṃ   aggivessana   thokaṃ   thokaṃ   āhāraṃ
āhārayato   pasataṃ   pasataṃ  yadi  vā  muggayūsaṃ  yadi  vā  kulatthayūsaṃ  yadi
vā   kaḷāyayūsaṃ   yadi   vā   hareṇukayūsaṃ   adhimattakasimānaṃ   patto  me
kāyo  hoti  .  seyyathāpi  nāma  asītikapabbāni  vā  kāḷapabbāni  vā
@Footnote: 1 Ma. ajajjitaṃ. Yu. ajaddhukaṃ.
Evamevassu    me   aṅgapaccaṅgāni   bhavanti   tāyevappāhāratāya  .
Seyyathāpi    nāma    oṭṭhapadaṃ    evamevassu   me   ānisadaṃ   hoti
tāyevappāhāratāya  .  seyyathāpi  nāma  vaṭṭanāvallī  evamevassu  me
piṭṭhikaṇṭako   uṇṇatāvaṇato   hoti   tāyevappāhāratāya  .  seyyathāpi
nāma   jarasālāya   gopāṇasiyo   oluggaviluggā   bhavanti   evamevassu
me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya.
     {424.1}  Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā
okkhāyikā   dissanti   evamevassu   me   akkhikūpe  1-  akkhitārakā
gambhīragatā   okkhāyikā   dissanti   tāyevappāhāratāya  .  seyyathāpi
nāma    tittikālābu    āmakacchinno    vātātapena    saṃphusito   hoti
sammilāto   evamevassu  me  sīse  sīsacchavī  saṃphusitā  hoti  sammilātā
tāyevappāhāratāya    .    so   kho   ahaṃ   aggivessana   udaracchaviṃ
parimasissāmīti       piṭṭhikaṇṭakaṃyeva       pariggaṇhāmi       piṭṭhikaṇṭakaṃ
parimasissāmīti   udaracchaviṃyeva   pariggaṇhāmi   yāvassu   me  aggivessana
udaracchavī piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya.
     {424.2}  So  kho  ahaṃ aggivessana vaccaṃ vā muttaṃ vā karissāmīti
tattheva  avakujjo  papatāmi tāyevappāhāratāya. So kho ahaṃ aggivessana
imameva   kāyaṃ   assāsento   pāṇinā   gattāni   anumajjāmi   tassa
mayhaṃ   aggivessana   pāṇinā   gattāni  anomajjato  pūtimūlāni  lomāni
kāyasmā   papatanti   tāyevappāhāratāya   .   apissu  maṃ  aggivessana
@Footnote: 1 Ma. akkhikūpesu.
Manussā   disvā   evamāhaṃsu   kāḷo   samaṇo  gotamoti  .  ekacce
manussā   evamāhaṃsu   na   kāḷo   samaṇo   gotamo   sāmo   samaṇo
gotamoti   .   ekacce   manussā   evamāhaṃsu   na   kāḷo   samaṇo
gotamo   napi   sāmo   maṅguracchavī   samaṇo   gotamoti   .   yāvassu
me   aggivessana   tāva   parisuddho   chavivaṇṇo   pariyodāto  upahato
hoti tāyevappāhāratāya.
     [425]   Tassa   mayhaṃ   aggivessana   etadahosi  ye  kho  keci
atītamaddhānaṃ    samaṇā    vā   brāhmaṇā   vā   opakkamikā   dukkhā
tippā   kharā  kaṭukā  vedanā  vediyiṃsu  etāvaparamaṃ  nayito  bhiyyo .
Yekeci   1-  anāgatamaddhānaṃ  samaṇā  vā  brāhmaṇā  vā  opakkamikā
dukkhā    tippā   kharā   kaṭukā   vedanā   vediyissanti   etāvaparamaṃ
nayito   bhiyyo  .  yekeci  2-  etarahi  samaṇā  vā  brāhmaṇā  vā
opakkamikā  dukkhā  tippā  kharā  kaṭukā  vedanā  vediyanti etāvaparamaṃ
nayito   bhiyyo   .   na   kho   panāhaṃ  imāya  kaṭukāya  dukkarakiriyāya
adhigacchāmi    uttari   manussadhammā   alamariyañāṇadassanavisesaṃ   .   siyā
nu   kho   añño   maggo   bodhāyāti   .   tassa  mayhaṃ  aggivessana
etadahosi   abhijānāmi   kho   panāhaṃ   pitu  sakkassa  kammante  sitāya
jambuchāyāya   nisinno   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ  jhānaṃ  upasampajja  viharitā
siyā   nu  kho  eso  maggo  bodhāyāti  .  tassa  mayhaṃ  aggivessana
@Footnote: 1-2 Ma. yepi hi keci.
Satānusāriviññāṇaṃ    ahosi   eseva   maggo   bodhāyāti   .   tassa
mayhaṃ   aggivessana   etadahosi  kinnu  kho  ahaṃ  tassa  sukhassa  bhāyāmi
yantaṃ   sukhaṃ   aññatreva   kāmehi   aññatra   akusalehi   dhammehīti .
Tassa   mayhaṃ   aggivessana   etadahosi   na   kho   ahaṃ  tassa  sukhassa
bhāyāmi yantaṃ aññatreva kāmehi aññatra akusalehi dhammehīti.
     [426]   Tassa  mayhaṃ  aggivessana  etadahosi  na  kho  taṃ  sukaraṃ
sukhaṃ   adhigantuṃ   [1]-  adhimattakasimānaṃ  pattakāyena  yannūnāhaṃ  oḷārikaṃ
āhāraṃ  āhāreyyaṃ  odanaṃ  kummāsanti  .  so  kho  ahaṃ  aggivessana
oḷārikaṃ  āhāraṃ  āhāremi  2-  odanaṃ  kummāsaṃ  .  tena  kho  pana
samayena   aggivessana   pañca   bhikkhū   paccupaṭṭhitā  honti  yanno  3-
samaṇo   gotamo   dhammaṃ   adhigamissati   tanno  ārocessatīti  .  yato
kho   ahaṃ   aggivessana  oḷārikaṃ  āhāraṃ  āhāresiṃ  odanaṃ  kummāsaṃ
atha   me   te   pañca   bhikkhū   nibbijja   pakkamiṃsu  bāhulliko  samaṇo
gotamo padhānavibbhanto āvaṭṭo bāhullāyāti.
     [427]  So  kho  ahaṃ  aggivessana oḷārikaṃ āhāraṃ āhāretvā
balaṃ   gāhetvā  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  .  evarūpāpi
kho   me   aggivessana  uppannā  sukhā  vedanā  cittaṃ  na  pariyādāya
tiṭṭhati   .   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso
ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  ...  tatiyaṃ
@Footnote: 1 Ma. evaṃ. 2 Ma. āhāresiṃ. 3 Ma. yaṃ kho.
Jhānaṃ   ...  catutthaṃ  jhānaṃ  upasampajja  vihāsiṃ  .  evarūpāpi  kho  me
aggivessana  uppannā  sukhā  vedanā  cittaṃ  na  pariyādāya tiṭṭhati. So
evaṃ  samāhite  citte  parisuddhe  pariyodāte  anaṅgaṇe  vigatūpakkilese
mudubhūte   kammaniye   ṭhite   āneñjappatte   pubbenivāsānussatiñāṇāya
cittaṃ   abhininnāmesiṃ   .   so   anekavihitaṃ   pubbenivāsaṃ   anussarāmi
seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ
sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarāmi   .   ayaṃ   kho  me
aggivessana   rattiyā   paṭhame  yāme  paṭhamā  vijjā  adhigatā  avijjā
vihatā   vijjā   uppannā   tamo   vihato  āloko  uppanno  yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [428]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmi   .pe.   ayaṃ  kho  me  aggivessana
rattiyā   majjhime   yāme   dutiyā   vijjā   adhigatā  avijjā  vihatā
vijjā    uppannā    tamo    vihato    āloko   uppanno   yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [429]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ  dukkhanti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    dukkhasamudayoti    yathābhūtaṃ    abbhaññāsiṃ
ayaṃ    dukkhanirodhoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti  yathābhūtaṃ  abbhaññāsiṃ
ayaṃ    āsavasamudayoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ   .   tassa  me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ   vimuccittha   avijjāsavāpi   cittaṃ
vimuccittha   .pe.   nāparaṃ  itthattāyāti  abbhaññāsiṃ  .  ayaṃ  kho  me
aggivessana   rattiyā  pacchime  yāme  tatiyā  vijjā  adhigatā  avijjā
vihatā   vijjā   uppannā   tamo   vihato  āloko  uppanno  yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [430]  Abhijānāmi  kho  panāhaṃ  aggivessana  anekasatāya parisāya
dhammaṃ   desetā   .  apissu  maṃ  ekameko  evaṃ  maññati  mamevārabbha
samaṇo  gotamo  dhammaṃ  desetīti  .  na  kho  panetaṃ  aggivessana  evaṃ
daṭṭhabbaṃ   yāvadeva   viññāpanatthāya   tathāgato   sammadeva   tesaṃ  1-
@Footnote: 1 Ma. paresaṃ.
Dhammaṃ   desetīti   .   so  kho  ahaṃ  aggivessana  tassāyeva  gāthāya
pariyosāne    tasmiṃyeva   purimasmiṃ   samādhinimitte   ajjhattameva   cittaṃ
saṇṭhapemi    sannisīdāmi    samādahāmi    ekodiṃ   karomi   yena   sudaṃ
niccakappaṃ   viharāmīti   .   okappaniyametaṃ   bhoto   gotamassa   yathātaṃ
arahato    sammāsambuddhassa    abhijānāti    kho   pana   bhavaṃ   gotamo
divā   supitāti   .  abhijānāmahaṃ  aggivessana  gimhānaṃ  pacchime  māse
pacchābhattaṃ     piṇḍapātapaṭikkanto    catuguṇaṃ    saṅghāṭiṃ    paññāpetvā
dakkhiṇena   passena  sato  sampajāno  niddaṃ  okkamitāti  .  etaṃ  kho
bho   gotama   eke   samaṇabrāhmaṇā   sammohavihārasmiṃ   vadantīti  .
Na   kho   aggivessana   ettāvatā   sammūḷho  vā  hoti  asammūḷho
vā   apica   aggivessana   yathā   sammūḷho   vā   hoti   asammūḷho
vā   taṃ   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evaṃ  bhoti
kho saccako niganthaputto bhagavato paccassosi.
     [431]   Bhagavā  etadavoca  kathañca  aggivessana  sammūḷho  hoti
yassakassaci  aggivessana  ye  āsavā  saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   appahīnā   tamahaṃ   sammūḷhoti
vadāmi   āsavānaṃ   hi   aggivessana   appahānā   sammūḷho  hoti .
Yassa  kassaci  aggivessana  ye  āsavā  saṅkilesikā ponobbhavikā sadarā
dukkhavipākā    āyatiṃ    jātijarāmaraṇīyā   pahīnā   tamahaṃ   asammūḷhoti
vadāmi   āsavānaṃ   hi   aggivessana   pahānā   asammūḷho   hoti .
Tathāgatassa   kho   aggivessana  ye  āsavā  saṅkilesikā  ponobbhavikā
sadarā    dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   pahīnā   ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā   .  seyyathāpi
nāma   aggivessana   tālo   matthakacchinno   abhabbo   puna   virūḷhiyā
evameva   kho   aggivessana   tathāgatassa   ye   āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   pahīnā
ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti.
     [432]   Evaṃ  vutte  saccako  niganthaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bho   gotama  abbhūtaṃ  bho  gotama  yāvañcīdaṃ  bhoto  gotamassa
evaṃ     āsajja    āsajja    vuccamānassa    upanītehi    vacanapathehi
samudācariyamānassa    chavivaṇṇo    ceva    pariyodāyati    mukhavaṇṇo   ca
vippasīdati    yathātaṃ    arahato    sammāsambuddhassa    abhijānāmahaṃ   bho
gotama   pūraṇaṃ   kassapaṃ  vādena  vādaṃ  samārabhitā  sopi  mayā  vādena
vādaṃ    samāraddho    aññenaññaṃ   paṭicari   bahiddhā   kathaṃ   apanāmesi
kopañca     dosañca     appaccayañca     pātvākāsi    bhoto    pana
gotamassa   evaṃ   āsajja   āsajja  vuccamānassa  upanītehi  vacanapathehi
samudācariyamānassa    chavivaṇṇo    ceva    pariyodāyati    mukhavaṇṇo   ca
vippasīdati   yathātaṃ   arahato   sammāsambuddhassa  abhijānāmahaṃ  bho  gotama
makkhaliṃ  gosālaṃ  ...  ajitaṃ  kesakambalaṃ  ... Pakudhaṃ kaccāyanaṃ ... Sañjayaṃ
velaṭṭhaputtaṃ   ...   niganthaṃ  nāṭaputtaṃ  vādena  vādaṃ  samārabhitā  sopi
Mayā   vādena   vādaṃ   samāraddho   aññenaññaṃ   paṭicari  bahiddhā  kathaṃ
apanāmesi    kopañca    dosañca    appaccayañca   pātvākāsi   bhoto
pana    gotamassa    evaṃ   āsajja   āsajja   vuccamānassa   upanītehi
vacanapathehi     samudācariyamānassa     chavivaṇṇo     ceva    pariyodāyati
mukhavaṇṇo    ca   vippasīdati   yathātaṃ   arahato   sammāsambuddhassa   handa
cadāni   mayaṃ   bho   gotama  gacchāma  bahukiccā  [1]-  bahukaraṇīyāti .
Yassadāni tvaṃ aggivessana kālaṃ maññasīti.
     Atha   kho   saccako   niganthaputto   bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā uṭṭhāyāsanā pakkāmīti.
                 Mahāsaccakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
@Footnote: 1 Ma. mayaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 437-463. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=8844              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=8844              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=405&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=405              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4890              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4890              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]