ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

ariyasāvako  niṭṭhaṅgato  hoti  .  apica  kho  niṭṭhaṃ gacchati sammāsambuddho
bhagavā  svākkhāto  bhagavatā  dhammo  supaṭipanno  bhagavato sāvakasaṅghoti.
Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ vimuccati bhavāsavāpi
cittaṃ   vimuccati   avijjāsavāpi   cittaṃ  vimuccati  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
Itthattāyāti   pajānāti   .   idampi   vuccati   brāhmaṇa   tathāgatapadaṃ
itipi   tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .  ettāvatā
kho    brāhmaṇa    ariyasāvako    niṭṭhaṅgato    hoti   sammāsambuddho
bhagavā     svākkhāto     bhagavatā    dhammo    supaṭipanno    bhagavato
sāvakasaṅghoti    .    ettāvatā    kho    brāhmaṇa    hatthipadopamo
vitthārena paripūro hoti.
     [339]   Evaṃ  vutte  jāṇussoṇi  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evamevaṃ  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhagavantaṃ    gotamaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṅgatanti.
               Cūḷahatthipadopamasuttaṃ niṭṭhitaṃ sattamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 347-348. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=7075&w=riyasฤva              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=7075              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=338&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=329              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2597              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2597              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]