¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

tāva   ariyasāvako   niṭṭhaṃ   gacchati  sammāsambuddho  bhagavā  svākkhāto
bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [336]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
.pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati .
Idampi   vuccati   brāhmaṇa   tathāgatapadaṃ   itipi   tathāgatanisevitaṃ   itipi
tathāgatārañjitaṃ   itipi   .  na  tveva  tāva  ariyasāvako  niṭṭhaṃ  gacchati
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato sāvakasaṅghoti.
     [337]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmeti   .   so   dibbena
Cakkhunā     visuddhena     atikkantamānusakena    .pe.    yathākammūpage
satte   pajānāti   .   idampi   vuccati   brāhmaṇa   tathāgatapadaṃ  itipi
tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na   tveva  tāva
ariyasāvako    niṭṭhaṃ    gacchati    sammāsambuddho   bhagavā   svākkhāto
bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [338]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ   pajānāti   .   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti ayaṃ āsavanirodhagāninī paṭipadāti yathābhūtaṃ pajānāti.
     {338.1}    Idampi    vuccati    brāhmaṇa    tathāgatapadaṃ   itipi
tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na   tveva  tāva
ariyasāvako  niṭṭhaṅgato  hoti  .  apica  kho  niṭṭhaṃ gacchati sammāsambuddho
bhagavā  svākkhāto  bhagavatā  dhammo  supaṭipanno  bhagavato sāvakasaṅghoti.
Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ vimuccati bhavāsavāpi
cittaṃ   vimuccati   avijjāsavāpi   cittaṃ  vimuccati  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
Itthattāyāti   pajānāti   .   idampi   vuccati   brāhmaṇa   tathāgatapadaṃ
itipi   tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .  ettāvatā
kho    brāhmaṇa    ariyasāvako    niṭṭhaṅgato    hoti   sammāsambuddho
bhagavā     svākkhāto     bhagavatā    dhammo    supaṭipanno    bhagavato
sāvakasaṅghoti    .    ettāvatā    kho    brāhmaṇa    hatthipadopamo
vitthārena paripūro hoti.
     [339]   Evaṃ  vutte  jāṇussoṇi  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evamevaṃ  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhagavantaṃ    gotamaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṅgatanti.
               Cūḷahatthipadopamasuttaṃ niṭṭhitaṃ sattamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 346-348. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=7046&w=riyasÄva              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=7046              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=335&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=329              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2597              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2597              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]