¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

     {281.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa    kovido   sappurisadhamme   suvinīto   rūpaṃ   netaṃ   mama
nesohamasmi   na   meso   attāti   samanupassati   vedanaṃ   netaṃ   mama
nesohamasmi    na   meso   attāti   samanupassati   saññaṃ   netaṃ   mama
nesohamasmi    na    meso    attāti   samanupassati   saṅkhāre   netaṃ
mama    nesohamasmi   na   meso   attāti   samanupassati   yampidaṃ   3-
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ  anuvicaritaṃ  manasā  tampi
netaṃ   mama   nesohamasmi   na  meso  attāti  samanupassati  yampidaṃ  3-
diṭṭhiṭṭhānaṃ   so   loko   so   attā  so  pecca  bhavissāmi  nicco
dhuvo   sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva   ṭhassāmīti  tampi
netaṃ   mama   nesohamasmi   na   meso  attāti  samanupassati  so  evaṃ
samanupassanto asati na paritassatīti.
     [282]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
siyā   nu   kho   bhante  bahiddhā  asati  paritassanāti  .  siyā  bhikkhūti
@Footnote:1-2-3 Po. Ma. yampi taṃ.
Bhagavā   avoca   idha   bhikkhu   ekaccassa   evaṃ  hoti  ahu  vata  me
taṃ   vata   me   natthi   siyā   vata  me  taṃ  vatāhaṃ  na  labhāmīti  so
socati    kilamati    paridevati   urattāḷiṃ   kandati   sammohaṃ   āpajjati
evaṃ kho bhikkhu bahiddhā asati paritassanā hotīti.
     {282.1}   Siyā   pana  bhante  bahiddhā  asati  aparitassanāti .
Siyā  bhikkhūti  bhagavā  avoca  idha  bhikkhu  ekaccassa na evaṃ hoti ahu vata
me  taṃ  vata  me  natthi siyā vata me taṃ vatāhaṃ na labhāmīti so na socati na
kilamati   na   paridevati   na   urattāḷiṃ   kandati  na  sammohaṃ  āpajjati
evaṃ kho bhikkhu bahiddhā asati aparitassanā hotīti.
     {282.2}  Siyā  nu  kho  bhante  ajjhattaṃ  asati  paritassanāti .
Siyā  bhikkhūti  bhagavā  avoca  idha  bhikkhu  ekaccassa  evaṃ diṭṭhi hoti so
loko   so   attā   so   pecca   bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo     sassatisamaṃ     tatheva    ṭhassāmīti    so    suṇāti
tathāgatassa   vā   tathāgatasāvakassa   vā   sabbesaṃ  diṭṭhiṭṭhānādhiṭṭhāna-
pariyuṭṭhānābhinivesānusayānaṃ       samugghātāya       sabbasaṅkhārasamathāya
sabbūpadhipaṭinissaggāya       taṇhakkhayāya       virāgāya       nirodhāya
nibbānāya dhammaṃ desentassa.
     {282.3}   Tassevaṃ   hoti   ucchijjissāmi  nāmassu  vinassissāmi
nāmassu  nassu  nāma  bhavissāmīti  so  socati  kilamati  paridevati urattāḷiṃ
kandati   sammohaṃ  āpajjati  evaṃ  kho  bhikkhu  ajjhattaṃ  asati  paritassanā
hotīti  .  siyā  1-  pana  bhante  ajjhattaṃ  asati  aparitassanāti. Siyā
@Footnote: 1 Po. siyā nukho bhante.
Bhikkhūti   bhagavā  avoca  idha  bhikkhave  ekaccassa  na  evaṃ  diṭṭhi  hoti
so   loko  so  attā  so  pecca  bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo     sassatisamaṃ     tatheva    ṭhassāmīti    so    suṇāti
tathāgatassa   vā   tathāgatasāvakassa   vā   sabbesaṃ  diṭṭhiṭṭhānādhiṭṭhāna-
pariyuṭṭhānābhinivesānusayānaṃ       samugghātāya       sabbasaṅkhārasamathāya
sabbūpadhipaṭinissaggāya    taṇhakkhayāya    virāgāya   nirodhāya   nibbānāya
dhammaṃ   desentassa   .   tassa  na  evaṃ  hoti  ucchijjissāmi  nāmassu
vinassissāmi   nāmassu   nassu   nāma   bhavissāmīti   so  na  socati  na
kilamati   na   paridevati   na   urattāḷiṃ   kandati  na  sammohaṃ  āpajjati
evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti.
     [283] Taṃ 1- bhikkhave pariggahaṃ pariggaṇheyyātha yvāssa 2- pariggaho
nicco  dhuvo  sassato  avipariṇāmadhammo  sassatisamaṃ  tatheva  tiṭṭheyya  3-
passatha  no  tumhe  bhikkhave  taṃ  pariggahaṃ  yvāssa  2-  pariggaho nicco
dhuvo   sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva   tiṭṭheyyāti .
No  hetaṃ  bhante  .  sādhu  bhikkhave  ahampi  kho  taṃ  bhikkhave  pariggahaṃ
na   samanupassāmi   yvāssa   2-   pariggaho   nicco   dhuvo   sassato
avipariṇāmadhammo  sassatisamaṃ tatheva tiṭṭheyya.
     {283.1}   Taṃ  bhikkhave  attavādupādānaṃ  upādiyetha  yassa   4-
attavādupādānaṃ     upādiyato     na     uppajjeyyuṃ    sokaparideva-
dukkhadomanassupāyāsā     passatha     no     tumhe    bhikkhave    taṃ
@Footnote: 1 Po. tañca bhikkhave. 2 Po. yavāssu pariggaho. 3 Po. tiṭṭheyyāti.
@4 Sī. Yu. yaṃ assa.
Attavādupādānaṃ   yassa   attavādupādānaṃ   upādiyato   na  uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti   .   no   hetaṃ   bhante   .  sādhu
bhikkhave   ahampi   kho   taṃ   bhikkhave  attavādupādānaṃ  na  samanupassāmi
yassa   attavādupādānaṃ   upādiyato   na  uppajjeyyuṃ  sokaparidevadukkha-
domanassupāyāsā.
     {283.2}   Taṃ   bhikkhave  diṭṭhinissayaṃ  nissayetha  yassa  diṭṭhinissayaṃ
nissayato      na      uppajjeyyuṃ     sokaparidevadukkhadomanassupāyāsā
passatha  no  tumhe  bhikkhave  taṃ  diṭṭhinissayaṃ  yassa  diṭṭhinissayaṃ  nissayato
na    uppajjeyyuṃ   sokaparidevadukkhadomanassupāyāsāti   .   no   hetaṃ
bhante   .   sādhu   bhikkhave   ahampi   kho   taṃ   bhikkhave  diṭṭhinissayaṃ
na    samanupassāmi    yassa    diṭṭhinissayaṃ   nissayato   na   uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā.
     [284]   Attani   vā  bhikkhave  sati  attaniyaṃ  meti  assāti .
Evaṃ  bhante  .  attaniye  vā  bhikkhave  sati  attā  meti  assāti.
Evaṃ  bhante  .  attani  ca  bhikkhave  attaniye  1-  ca saccato thetato
anupalabbhiyamāne   yampidaṃ  2-  diṭṭhiṭṭhānaṃ  so  loko  so  attā  so
pecca   bhavissāmi   nicco   dhuvo   sassato  avipariṇāmadhammo  sassatisamaṃ
tatheva   ṭhassāmīti   nanāyaṃ   bhikkhave  kevalo  paripūro  bāladhammoti .
Kiñhi  no  siyā  bhante  kevalo hi 3- bhante 4- paripūro bāladhammoti.
Taṃ   kiṃ   maññatha   bhikkhave   rūpaṃ   niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
@Footnote: 1 Po. attaniyeva saccato thetato ca. 2 Po. Ma. yampitaṃ.
@3-4 Sī. Yu. ayaṃ pāṭho natthi.
Bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante .
Yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ  etaṃ
mama   esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  taṃ
kiṃ  maññatha  bhikkhave  vedanā  .pe.  saññā  ... Saṅkhārā ... Viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti.
     {284.1}  No  hetaṃ  bhante  .  tasmātiha  bhikkhave  yaṅkiñci rūpaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre santike vā sabbaṃ rūpaṃ netaṃ mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   yākāci  vedanā  .pe.  yākāci  saññā  ...  yekeci
saṅkhārā    ...   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ
vā   bahiddhā   vā   oḷārikaṃ   vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā
yaṃ   dūre   santike   vā   sabbaṃ   viññāṇaṃ   netaṃ   mama  nesohamasmi
na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
     [285]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako  rūpasmiṃpi
nibbindati   vedanāyapi   nibbindati  saññāyapi  nibbindati  saṅkhāresupi  1-
nibbindati   viññāṇasmiṃpi   nibbindati   nibbindaṃ   2-   virajjati   virāgā
@Footnote: 1 Sī. Ma. Yu. pañcasu ṭhānesu pisaddo na dissati. 2 Ma. nibbidā.
Vimuccati    vimuttasmiṃ    vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ
brahmacariyaṃ   kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānātīti  1-  .  ayaṃ
vuccati     bhikkhave    bhikkhu    ukkhittapaligho    itipi    saṅkiṇṇaparikkho
itipi    abbhūḷhesiko    itipi   niraggaḷo   itipi   ariyo   pannaddhajo
pannabhāro visaṃyutto itipi.
     {285.1}   Kathañca   bhikkhave  bhikkhu  ukkhittapaligho  hoti  .  idha
bhikkhave   bhikkhuno   avijjā   pahīnā  hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
ukkhittapaligho hoti.
     {285.2}      Kathañca     bhikkhave     bhikkhu     saṅkiṇṇaparikkho
hoti    .    idha    bhikkhave   bhikkhuno   ponobbhaviko   jātisaṅkhāro
pahīno    hoti    ucchinnamūlo   tālāvatthukato   anabhāvaṅgato   āyatiṃ
anuppādadhammo evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikkho hoti.
     {285.3}   Kathañca   bhikkhave  bhikkhu  abbhūḷhesiko  hoti  .  idha
bhikkhave   bhikkhuno   taṇhā   pahīnā   hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
abbhūḷhesiko  hoti  .  kathañca  bhikkhave  bhikkhu  niraggaḷo  hoti  .  idha
bhikkhave    bhikkhuno   pañcorambhāgiyāni   saññojanāni   pahīnāni   honti
ucchinnamūlāni       tālāvatthukatāni       anabhāvaṅgatāni       āyatiṃ
anuppādadhammāni evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.
     {285.4}    Kathañca    bhikkhave    bhikkhu    ariyo    pannaddhajo
pannabhāro     visaṃyutto     hoti    .    idha    bhikkhave    bhikkhuno
asmimāno      pahīno      hoti      ucchinnamūlo     tālāvatthukato
@Footnote: 1 Po. Ma. itisaddo natthi.
Anabhāvaṅgato    āyatiṃ   anuppādadhammo   evaṃ   kho   bhikkhave   bhikkhu
ariyo pannaddhajo pannabhāro visaṃyutto hoti.
     [286]   Evaṃ   vimuttacittaṃ  kho  bhikkhave  bhikkhuṃ  saindā  devā
sabrahmakā    sapajāpatikā    anvesantā    nādhigacchanti   idaṃ   nissitaṃ
tathāgatassa   viññāṇanti   taṃ   kissa   hetu  diṭṭhevāhaṃ  bhikkhave  dhamme
tathāgataṃ  ananuvajjoti  1-  vadāmi . Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ
eke   samaṇabrāhmaṇā   asatā   tucchā   musā  abhūtena  abbhācikkhanti
venayiko   samaṇo   gotamo   sato   sattassa   ucchedaṃ   vināsaṃ  vibhavaṃ
paññāpetīti   .   yathā   cāhaṃ   bhikkhave   na  yathā  cāhaṃ  na  vadāmi
tathā    maṃ    te   bhonto   samaṇabrāhmaṇā   asatā   tucchā   musā
abhūtena   abbhācikkhanti   venayiko   samaṇo   gotamo   sato   sattassa
ucchedaṃ   vināsaṃ  vibhavaṃ  paññāpetīti  .  pubbe  cāhaṃ  bhikkhave  etarahi
ca dukkhañceva paññāpemi dukkhassa ca nirodhaṃ.
     {286.1} Tatra ce bhikkhave pare tathāgataṃ akkosanti paribhāsanti rosenti
vihesenti  ghaṭṭenti  2-  tatra  bhikkhave  tathāgatassa na hoti āghāto na
appaccayo  na  cetaso  anabhinandi  3- . Tatra ce bhikkhave pare tathāgataṃ
sakkaronti  garukaronti  mānenti  pūjenti  tatra  bhikkhave  tathāgatassa  na
hoti ānando na somanassaṃ  [4]- cetaso ubbilāvitattaṃ. Tatra ce bhikkhave
@Footnote: 1 Ma. ananuvijjo. Yu. ananuvejjoti vadāmi. 2 Sī. Ma. Yu. vihesenti ghaṭṭentīti
@ime pāṭhā na dissanti. 3 Sī. Ma. Yu. anabhiraddhi. 4 Ma. Yu. nasaddo dissati.
Pare  tathāgataṃ  sakkaronti  garukaronti  mānenti  pūjenti  tatra  bhikkhave
tathāgatassa   evaṃ   hoti   yaṃ   kho  idaṃ  pubbe  pariññātaṃ  tattha  me
evarūpā kārā karīyantīti.
     [287]   Tasmātiha   bhikkhave   tumhe   cepi  pare  akkoseyyuṃ
paribhāseyyuṃ  roseyyuṃ  viheseyyuṃ  ghaṭṭeyyuṃ 1- tatra tumhehi na āghāto
na  appaccayo  na  cetaso  abhinandi  2-  karaṇīyā  .  tasmātiha bhikkhave
tumhe   cepi   pare   sakkareyyuṃ  garukareyyuṃ  māneyyuṃ  pūjeyyuṃ  tatra
tumhehi   na   ānando   na   somanassaṃ   na   cetaso   ubbilāvitattaṃ
karaṇīyaṃ  .  tasmātiha  bhikkhave  tumhe  cepi  pare  sakkareyyuṃ garukareyyuṃ
māneyyuṃ   pūjeyyuṃ   tatra   tumhākaṃ   evamassa   yaṃ  kho  idaṃ  pubbe
pariññātaṃ   tattha   no   3-  evarūpā  kārā  karīyantīti  .  tasmātiha
bhikkhave   yaṃ   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya bhavissati.
     {287.1}   Kiñca   bhikkhave   na   tumhākaṃ   rūpaṃ   bhikkhave   na
tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya  sukhāya  bhavissati .
Vedanā   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  sā  vo  pahīnā  dīgharattaṃ
hitāya   sukhāya   bhavissati   .  saññā  bhikkhave  na  tumhākaṃ  taṃ  pajahatha
sā  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya  bhavissati  .  saṅkhārā bhikkhave
na   tumhākaṃ   te   pajahatha   te  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya
bhavissanti   .   viññāṇaṃ   bhikkhave   na   tumhākaṃ   taṃ  pajahatha  taṃ  vo
pahīnaṃ   dīgharattaṃ   hitāya   sukhāya   bhavissati  .  taṃ  kiṃ  maññatha  bhikkhave
@Footnote: 1 Ma. ghaṭṭeyyunti pāṭho natthi. Yu. viheseyyuṃ ghaṭṭeyyunti ime pāṭhā na
@disasanti. 2 Sī. Ma. Yu. anabhiraddhi. 3 Po. Ma. me.
Yaṃ   imasmiṃ   jetavane   tiṇakaṭṭhasākhāpalāsaṃ   taṃ   jano   hareyya  vā
ḍaheyya   vā   yathāpaccayaṃ   vā   kareyya  api  nu  tumhākaṃ  evamassa
amhe   jano  harati  vā  ḍahati  vā  yathāpaccayaṃ  vā  karotīti  .  no
hetaṃ   bhante   taṃ   kissa   hetu   na   hi  no  etaṃ  bhante  attā
vā attaniyaṃ vāti.
     {287.2}  Evameva  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ  pajahatha taṃ
vo   pahīnaṃ   dīgharattaṃ   hitāya   sukhāya  bhavissati  .  kiñca  bhikkhave  na
tumhākaṃ   rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ
hitāya   sukhāya   bhavissati  .  vedanā  bhikkhave  .pe.  saññā  bhikkhave
.pe.   saṅkhārā   bhikkhave   .pe.  viññāṇaṃ  bhikkhave  na  tumhākaṃ  taṃ
pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
     [288]  Evaṃ  svākkhāto  bhikkhave  mayā  dhammo uttāno vivaṭo
pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave   mayā  dhamme
uttāne   vivaṭe   pakāsite   chinnapilotike  ye  te  bhikkhū  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā       sammadaññāvimuttā      vaṭṭantesaṃ      natthi
paññāpanāya   .   evaṃ   svākkhāto  bhikkhave  mayā  dhammo  uttāno
vivaṭo   pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave  mayā
dhamme    uttāne   vivaṭe   pakāsite   chinnapilotike   yesaṃ   bhikkhūnaṃ
pañcorambhāgiyāni    saññojanāni   pahīnāni   sabbe   te   opapātikā
Tattha  parinibbāyino  anāvattidhammā  tasmā  lokā  .  evaṃ svākkhāto
bhikkhave   mayā   dhammo   uttāno   vivaṭo   pakāsito   chinnapilotiko
evaṃ   svākkhāte   bhikkhave  mayā  dhamme  uttāne  vivaṭe  pakāsite
chinnapilotike     yesaṃ     bhikkhūnaṃ     tīṇi     saññojanāni    pahīnāni
rāgadosamohatanubhūtā    sabbe    te    sakadāgāmino    sakideva   imaṃ
lokaṃ āgantvā dukkhassantaṃ karissanti.
     {288.1}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike  yesaṃ  bhikkhūnaṃ  tīṇi  saññojanāni  pahīnāni
sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.
     {288.2}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino
sabbe te sambodhiparāyanā.
     {288.3}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito   chinnapilotiko  evaṃ  svākkhāte bhikkhave mayā dhamme uttāne
vivaṭe   pakāsite   chinnapilotike   yesaṃ   mayi   saddhāmattaṃ   pemamattaṃ
sabbe te saggaparāyanāti.
     Idamavocabhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 12 page 272-281. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=5516&w=riyasÄva              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=5516              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=281&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=274              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]