ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                       Vanapatthasuttaṃ
     [234]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   vanapatthapariyāyaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [235]    Bhagavā   etadavoca   idha   bhikkhave   bhikkhu   aññataraṃ
vanapatthaṃ    upanissāya    viharati    tassa    taṃ    vanapatthaṃ   upanissāya
viharato   anupaṭṭhitā   ceva   sati   na   upaṭṭhāti   asamāhitañca  cittaṃ
na    samādhiyati    apparikkhīṇā   ca   āsavā   na   parikkhayaṃ   gacchanti
ananuppattañca    anuttaraṃ    yogakkhemaṃ    nānupāpuṇāti    ye    cime
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
     {235.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   vanapatthaṃ  upanissāya  viharāmi  tassa  me  imaṃ  vanapatthaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ  yogakkhemaṃ  nānupāpuṇāmi  ye  cime  pabbajitena  jīvitaparikkhārā
Samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te  kasirena  samudāgacchantīti  .  tena  bhikkhave  bhikkhunā  rattibhāgaṃ  vā
divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ.
     [236]   Idha   pana  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya
viharati   tassa   taṃ   vanapatthaṃ   upanissāya   viharato   anupaṭṭhitā  ceva
sati   na   upaṭṭhāti   asamāhitañca   cittaṃ   na   samādhiyati  apparikkhīṇā
ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāti    ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti.
     {236.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   vanapatthaṃ  upanissāya  viharāmi  tassa  me  imaṃ  vanapatthaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ   nānupāpuṇāmi   ye   ca   kho  ime  pabbajitena
jīvitaparikkhārā        samudānetabbā       cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārā  te  appakasirena  samudāgacchanti  na  kho  panāhaṃ
cīvarahetu    agārasmā   anagāriyaṃ   pabbajito   na   piṇḍapātahetu   na
senāsanahetu      na     gilānapaccayabhesajjaparikkhārahetu     agārasmā
anagāriyaṃ        pabbajito       atha       ca       pana       me
Imaṃ   vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  na  upaṭṭhāti
asamāhitañca   cittaṃ  na  samādhiyati  apparikkhīṇā  ca  āsavā  na  parikkhayaṃ
gacchanti    ananuppattañca    anuttaraṃ    yogakkhemaṃ   nānupāpuṇāmīti  .
Tena   bhikkhave   bhikkhunā   saṅkhāpi   tamhā   vanapatthā  pakkamitabbaṃ  na
vatthabbaṃ.
     [237]  Idha  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya  viharati
tassa  taṃ  vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti
asamāhitañca    cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti   ye   ca
kho   ime   pabbajitena   jīvitaparikkhārā  samudānetabbā  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā   te   kasirena   samudā   gacchanti
tena   bhikkhave   bhikkhunā   iti  paṭisañcikkhitabbaṃ  ahaṃ  kho  imaṃ  vanapatthaṃ
upanissāya   viharāmi   tassa   me   imaṃ   vanapatthaṃ  upanissāya  viharato
anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati
apparikkhīṇā   ca   āsavā   parikkhayaṃ   gacchanti   ananuppattañca  anuttaraṃ
yogakkhemaṃ  anupāpuṇāmi  .  ye  ca  kho  ime pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te   kasirena   samudāgacchanti  .  na  kho  panāhaṃ  cīvarahetu  agārasmā
anagāriyaṃ    pabbajito    na    piṇḍapātahetu    na   senāsanahetu   na
gilānapaccayabhesajjaparikkhārahetu          agārasmā          anagāriyaṃ
Pabbajito   atha   ca   pana   me   imaṃ   vanapatthaṃ   upanissāya  viharato
anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati
apparikkhīṇā   ca   āsavā   parikkhayaṃ   gacchanti   ananuppattañca  anuttaraṃ
yogakkhemaṃ   anupāpuṇāmīti   .   tena  bhikkhave  bhikkhunā  saṅkhāpi  tasmiṃ
vanapatthe vatthabbaṃ na pakkamitabbaṃ.
     [238]   Idha   pana  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya
viharati   tassa   taṃ  vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati
upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā
parikkhayaṃ    gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti
ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā   samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā      te    appakasirena
samudāgacchanti.
     {238.1}   Tena   bhikkhave   bhikkhunā   iti  paṭisañcikkhitabbaṃ  ahaṃ
kho   imaṃ   vanapatthaṃ   upanissāya   viharāmi   tassa   me  imaṃ  vanapatthaṃ
upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti  asamāhitañca  cittaṃ
samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ   anupāpuṇāmi   ye   ca   kho   ime  pabbajitena
jīvitaparikkhārā      samudānetabbā     cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārā   te  appakasirena  samudāgacchantīti  .  tena  bhikkhave
bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ.
     [239]    Idha    bhikkhave   bhikkhu   aññataraṃ   gāmaṃ   upanissāya
Viharati  .pe.  aññataraṃ  nigamaṃ  upanissāya  viharati  .pe.  aññataraṃ  nagaraṃ
upanissāya   viharati   .pe.  aññataraṃ  janapadaṃ  upanissāya  viharati  .pe.
Aññataraṃ   puggalaṃ   upanissāya   viharati   tassa   taṃ   puggalaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati   na   upaṭṭhāti   asamāhitañca  cittaṃ
na    samādhiyati    apparikkhīṇā   ca   āsavā   na   parikkhayaṃ   gacchanti
ananuppattañca    anuttaraṃ    yogakkhemaṃ    nānupāpuṇāti    ye    cime
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
     {239.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   puggalaṃ   upanissāya   viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ  yogakkhemaṃ  nānupāpuṇāmi  ye cime 1- pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te  kasirena  samudāgacchantīti  .  tena  bhikkhave  bhikkhunā  rattibhāgaṃ  vā
divasabhāgaṃ  vā so puggalo anāpucchā pakkamitabbo 2- nānubandhitabbo.
     [240]   Idha   pana   bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya
viharati   tassa   taṃ   puggalaṃ   upanissāya   viharato   anupaṭṭhitā   ceva
sati   na   upaṭṭhāti   asamāhitañca   cittaṃ   na   samādhiyati  apparikkhīṇā
@Footnote: 1 Po. Ma. ye ca kho ime. 2 Ma. pakkamitabbaṃ. sabbattha īdisameva.
Ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāti    ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti.
     {240.1}  Tena  bhikkhave  bhikkhunā  iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ
puggalaṃ  upanissāya  viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya  viharato
anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na  samādhiyati
apparikkhīṇā   ca   āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ
yogakkhemaṃ  nānupāpuṇāmi  ye  ca  kho  ime  pabbajitena  jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te   appakasirena   samudāgacchanti  na  kho  panāhaṃ  cīvarahetu  agārasmā
anagāriyaṃ    pabbajito    na    piṇḍapātahetu    na   senāsanahetu   na
gilānapaccayabhesajjaparikkhārahetu     agārasmā     anagāriyaṃ    pabbajito
atha   ca   pana   me   imaṃ   puggalaṃ   upanissāya   viharato  anupaṭṭhitā
ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na  samādhiyati  apparikkhīṇā
ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāmīti   .   tena   bhikkhave   bhikkhunā   saṅkhāpi  so  puggalo
anāpucchā pakkamitabbo nānubandhitabbo.
     [241]   Idha  bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya  viharati
tassa   taṃ  puggalaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti
Asamāhitañca    cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti    ananuppattañca    anuttaraṃ    yogakkhemaṃ    anupāpuṇāti   ye
ca     kho     ime    pabbajitena    jīvitaparikkhārā    samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā       te      kasirena
samudāgacchanti   .   tena   bhikkhave   bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ
kho  imaṃ  puggalaṃ  upanissāya  viharāmi  tassa  me  imaṃ  puggalaṃ upanissāya
viharato   anupaṭṭhitā  ceva  sati  upaṭṭhāti  asamāhitañca  cittaṃ  samādhiyati
apparikkhīṇā     ca     āsavā    parikkhayaṃ    gacchanti    ananuppattañca
anuttaraṃ   yogakkhemaṃ   anupāpuṇāmi   ye   ca   kho   ime  pabbajitena
jīvitaparikkhārā          samudānetabbā         cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā   te   kasirena   samudāgacchanti   na   kho
panāhaṃ   cīvarahetu   agārasmā   anagāriyaṃ   pabbajito  na  piṇḍapātahetu
na    senāsanahetu    na    gilānapaccayabhesajjaparikkhārahetu   agārasmā
anagāriyaṃ   pabbajito   atha   ca   pana   me   imaṃ   puggalaṃ  upanissāya
viharato    anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ
samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ  anupāpuṇāmīti  .  tena  bhikkhave  bhikkhunā  saṅkhāpi
so puggalo anubandhitabbo na pakkamitabbaṃ.
     [242]   Idha   pana   bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya
viharati   tassa   taṃ   puggalaṃ   upanissāya   viharato   anupaṭṭhitā   ceva
Sati   upaṭṭhāti   asamāhitañca  cittaṃ  samādhiyati  apparikkhīṇā  ca  āsavā
parikkhayaṃ    gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti
ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā   samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā     te     appakasirena
samudāgacchanti.
     {242.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   puggalaṃ   upanissāya   viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya
viharato    anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ
samādhiyati     apparikkhīṇā     ca     āsavā     parikkhayaṃ     gacchanti
ananuppattañca     anuttaraṃ     yogakkhemaṃ     anupāpuṇāmi    ye    ca
kho      ime      pabbajitena      jīvitaparikkhārā     samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā     te     appakasirena
samudāgacchantīti   .   tena   bhikkhave  bhikkhunā  yāvajīvampi  so  puggalo
anubandhitabbo na pakkamitabbaṃ api samujjamānenapīti 1-.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. panujjamānenapīti.



             The Pali Tipitaka in Roman Character Volume 12 page 212-219. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=4310              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=4310              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=234&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=234              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10118              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10118              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]