ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                     Mahādukkhakkhandhasuttaṃ
     [194]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha   kho  sambahulā  bhikkhū
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya
pāvisiṃsu   .   atha   kho   tesaṃ   bhikkhūnaṃ   etadahosi   atippago  kho
tāva   sāvatthiyaṃ   piṇḍāya   carituṃ   yannūna   mayaṃ   yena  aññatitthiyānaṃ
paribbājakānaṃ   ārāmo   tenupasaṅkameyyāmāti   .   atha   kho   te
bhikkhū    yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo   tenupasaṅkamiṃsu
upasaṅkamitvā    tehi   aññatitthiyehi   paribbājakehi   saddhiṃ   sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     {194.1}   Ekamantaṃ  nisinne  kho  te  bhikkhū  te  aññatitthiyā
paribbājakā   etadavocuṃ   samaṇo   āvuso   gotamo   kāmānaṃ  pariññaṃ
paññāpeti    mayampi   kāmānaṃ   pariññaṃ   paññāpema   samaṇo   āvuso
gotamo   rūpānaṃ   pariññaṃ  paññāpeti  mayampi  rūpānaṃ  pariññaṃ  paññāpema
samaṇo  āvuso  gotamo  vedanānaṃ  pariññaṃ  paññāpeti  mayampi  vedanānaṃ
pariññaṃ  paññāpema  idha  no  āvuso  ko  viseso  ko  adhippāyo  kiṃ
nānākaraṇaṃ   samaṇassa   vā  gotamassa  amhākaṃ  vā  yadidaṃ  dhammadesanāya
vā  dhammadesanaṃ  anusāsaniyā  vā  anusāsaninti . Atha kho te bhikkhū tesaṃ
aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ
Neva     abhinandiṃsu    nappaṭikkosiṃsu    anabhinanditvā    appaṭikkositvā
uṭṭhāyāsanā   pakkamiṃsu   bhagavato   santike   etassa   bhāsitassa  atthaṃ
ājānissāmāti.
     [195]  Atha  kho  te  bhikkhū  sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkantā     yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  idha  mayaṃ  bhante  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pavisimha   tesanno
bhante   amhākaṃ   etadahosi   atippago  kho  tāva  sāvatthiyaṃ  piṇḍāya
carituṃ    yannūna   mayaṃ   yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo
tenupasaṅkameyyāmāti.
     {195.1}  Atha  kho  mayaṃ  bhante  yena aññatitthiyānaṃ paribbājakānaṃ
ārāmo     tenupasaṅkamimha     upasaṅkamitvā    tehi    aññatitthiyehi
paribbājakehi     saddhiṃ    sammodimha    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdimha   .  ekamantaṃ  nisinne  kho  amhe
bhante   te   aññatitthiyā   paribbājakā   etadavocuṃ   samaṇo  āvuso
gotamo    kāmānaṃ    pariññaṃ    paññāpeti   mayampi   kāmānaṃ   pariññaṃ
paññāpema    samaṇo   āvuso   gotamo   rūpānaṃ   pariññaṃ   paññāpeti
mayampi    rūpānaṃ    pariññaṃ    paññāpema    samaṇo   āvuso   gotamo
vedanānaṃ   pariññaṃ   paññāpeti   mayampi   vedanānaṃ   pariññaṃ  paññāpema
idha     no    āvuso    ko    viseso    ko    adhippāyo    kiṃ
Nānākaraṇaṃ  samaṇassa  vā  gotamassa  amhākaṃ  vā  yadidaṃ dhammadesanāya vā
dhammadesanaṃ  anusāsaniyā  vā  anusāsaninti  .  atha  kho  mayaṃ bhante tesaṃ
aññatitthiyānaṃ   paribbājakānaṃ   bhāsitaṃ   neva  abhinandimha  nappaṭikkosimha
anabhinanditvā    appaṭikkositvā    uṭṭhāyāsanā    pakkamimha   bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmāti.
     [196]    Evaṃvādino    bhikkhave    aññatitthiyā    paribbājakā
evamassu   vacanīyā   ko   panāvuso  kāmānaṃ  assādo  ko  ādīnavo
kiṃ   nissaraṇaṃ   ko   rūpānaṃ   assādo   ko   ādīnavo   kiṃ  nissaraṇaṃ
ko   vedanānaṃ   assādo   ko   ādīnavo   kiṃ  nissaraṇanti  .  evaṃ
puṭṭhā   bhikkhave   aññatitthiyā   paribbājakā   na   ceva  sampāyissanti
uttariñca   vighātaṃ   āpajjissanti   taṃ   kissa   hetu   yathātaṃ  bhikkhave
avisayasmiṃ   .   nāhantaṃ   bhikkhave  passāmi  sadevake  loke  samārake
sabrahmake   sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   yo   imesaṃ
pañhānaṃ    veyyākaraṇena    cittaṃ   ārādheyya   aññatra   tathāgatena
vā tathāgatasāvakena vā ito vā pana sutvā.
     [197]  Ko  ca  bhikkhave  kāmānaṃ  assādo  .  pañcime bhikkhave
kāmaguṇā    katame    pañca    cakkhuviññeyyā   rūpā   iṭṭhā   kantā
manāpā   piyarūpā   kāmūpasañhitā  rajanīyā  sotaviññeyyā  saddā  ...
Ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ... Kāyaviññeyyā
phoṭṭhabbā   iṭṭhā   kantā   manāpā   piyarūpā  kāmūpasañhitā  rajanīyā
Ime   kho  bhikkhave  pañca  kāmaguṇā  .  yaṃ  kho  bhikkhave  ime  pañca
kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ kāmānaṃ assādo.
     [198]   Ko   ca  bhikkhave  kāmānaṃ  ādīnavo  .  idha  bhikkhave
kulaputto   yena   sippuṭṭhānena  1-  jīvikaṃ  kappeti  yadi  muddhāya  yadi
gaṇanāya   yadi   saṅkhānena  yadi  kasiyā  yadi  vaṇijjāya  yadi  gorakkhena
yadi    issatthena    yadi   rājaporisena   yadi   sippaññatarena   sītassa
purakkhato      uṇhassa     purakkhato     ḍaṃsamakasavātātapasiriṃsapasamphassehi
rissamāno   khuppipāsāya   miyyamāno   2-   ayampi   bhikkhave  kāmānaṃ
ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva hetu.
     {198.1}  Tassa  ce  bhikkhave  kulaputtassa  evaṃ  uṭṭhahato ghaṭato
vāyamato   te   bhogā   nābhinipphajjanti  so  socati  kilamati  paridevati
urattāḷiṃ   kandati   sammohaṃ  āpajjati  moghaṃ  vata  me  uṭṭhānaṃ  aphalo
vata   me   vāyāmoti   ayampi  bhikkhave  kāmānaṃ  ādīnavo  sandiṭṭhiko
dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     {198.2}  Tassa  ce  bhikkhave  kulaputtassa  evaṃ  uṭṭhahato ghaṭato
vāyamato  te  bhogā  abhinipphajjanti  so  tesaṃ  bhogānaṃ  ārakkhādhikaraṇaṃ
dukkhaṃ  domanassaṃ  paṭisaṃvedeti. Kinti te 3- bhoge neva rājāno hareyyuṃ
na  corā  hareyyuṃ  na  aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā
hareyyunti.
@Footnote: 1 Sī. Ma. sippaṭṭhānena .  2 Sī. Ma. Yu. mīyamāno .  3 Ma. Yu. me.
Tassa   evaṃ   ārakkhato  gopayato  te  bhoge  rājāno  vā  haranti
corā   vā   haranti   aggi   vā   ḍahati   udakaṃ  vā  vahati  appiyā
dāyādā   vā   haranti   so   socati   kilamati   paridevati   urattāḷiṃ
kandati   sammohaṃ   āpajjati   yampi   me   ahosi   tampi  no  natthīti
ayampi   bhikkhave   kāmānaṃ  ādīnavo  sandiṭṭhiko  dukkhakkhandho  kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     {198.3}  Puna  caparaṃ  bhikkhave  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu   rājānopi   rājūhi   vivadanti  khattiyāpi  khattiyehi
vivadanti    brāhmaṇāpi    brāhmaṇehi    vivadanti    gahapatīpi   gahapatīhi
vivadanti   mātāpi   puttena   vivadati   puttopi  mātarā  vivadati  pitāpi
puttena   vivadati   puttopi   pitarā   vivadati   bhātāpi  bhātarā  vivadati
bhātāpi   bhaginiyā   vivadati  bhaginīpi  bhātarā  vivadati  sahāyopi  sahāyena
vivadati    te    tattha    kalahaviggahavivādāpannā    aññamaññaṃ   pāṇīhipi
upakkamanti    leḍḍūhipi   upakkamanti   daṇḍehipi   upakkamanti   satthehipi
upakkamanti    te    tattha   maraṇampi   niggacchanti   maraṇamattampi   dukkhaṃ
ayampi   bhikkhave   kāmānaṃ  ādīnavo  sandiṭṭhiko  dukkhakkhandho  kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     {198.4}    Puna    caparaṃ    bhikkhave    kāmahetu    kāmanidānaṃ
kāmādhikaraṇaṃ     kāmānameva    hetu    asicammaṃ   gahetvā   dhanukalāpaṃ
sannayhitvā     ubhatobyuḷhaṃ    1-    saṅgāmaṃ    pakkhandanti    usūsupi
@Footnote: 1 Sī. Ma. Yu. ubhatoviyūḷhaṃ.
Khippamānesu   sattīsupi   khippamānāsu   asīsupi  vijjotalantesu  te  tattha
usūhipi   vijjhanti   sattiyāpi   vijjhanti   asināpi   sīsaṃ   chindanti   te
tattha    maraṇampi    niggacchanti   maraṇamattampi   dukkhaṃ   ayampi   bhikkhave
kāmānaṃ    ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu   kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
     {198.5}  Puna  caparaṃ  bhikkhave  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā aṭṭāvalepanā 1-
upakāriyo    pakkhandanti   usūsupi   khippamānesu   sattīsupi   khippamānāsu
asīsupi   vijjotalantesu   te  tattha  usūhipi  vijjhanti  sattiyāpi  vijjhanti
chakaṇaṭiyāpi   2-   osiñcanti   abhivaggenapi   omaddanti   asināpi  sīsaṃ
chindanti   te   tattha   maraṇampi   niggacchanti  maraṇamattampi  dukkhaṃ  ayampi
bhikkhave  kāmānaṃ  ādīnavo  sandiṭṭhiko  dukkhakkhandho  kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
     {198.6}  Puna  caparaṃ  bhikkhave  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu  sandhimpi  chindanti  nillopampi  haranti  ekāgārikampi
karonti     paripanthepi     tiṭṭhanti    paradārampi    gacchanti    tamenaṃ
rājāno      gahetvā    vividhāni    kammakaraṇāni    3-    kārenti
kasāhipi      tāḷenti     vettehipi     tāḷenti     aḍḍhadaṇḍakehipi
tāḷenti       hatthampi       chindanti        pādampi       chindanti
@Footnote: 1 Sī. Ma. Yu. addāvalepanā. 2 Sī. Yu. pakkaṭṭhiyā. Ma. chakaṇakāyapi.
@3 Sī. Yu. vividhā kammakaraṇā. Ma. vividhā kammakāraṇā.
Hatthapādampi     chindanti     kaṇṇampi    chindanti    nāsampi    chindanti
kaṇṇanāsampi     chindanti     bilaṅgathālikampi    karonti    saṅkhamuṇḍakampi
karonti   rāhumukhampi   karonti   jotimālikampi  karonti  hatthapajjotikampi
karonti      erakavattikampi     karonti     cīrakavāsikampi     karonti
eṇeyyakampi   karonti   balisamaṃsikampi   karonti   kahāpaṇakampi   karonti
khārāpaṭicchakampi    karonti    palighaparivattikampi   karonti   palālapīṭhakampi
karonti    tattenapi    telena    osiñcanti   sunakhehipi   khādāpenti
jīvantampi   sūle   uttāsenti   asināpi   sīsaṃ   chindanti   te   tattha
maraṇampi     niggacchanti     maraṇamattampi     dukkhaṃ    ayampi    bhikkhave
kāmānaṃ    ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu   kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
     {198.7}  Puna  caparaṃ  bhikkhave  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu   kāyena  duccaritaṃ  caranti  vācāya  duccaritaṃ  caranti
manasā  duccaritaṃ  caranti  te  kāyena  duccaritaṃ  caritvā  vācāya duccaritaṃ
caritvā   manasā   duccaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ  upapajjanti  ayampi  bhikkhave  kāmānaṃ  ādīnavo
samparāyiko     dukkhakkhandho     kāmahetu    kāmanidānaṃ    kāmādhikaraṇaṃ
kāmānameva hetu.
     [199]   Kiñca  bhikkhave  kāmānaṃ  nissaraṇaṃ  .  yo  kho  bhikkhave
kāmesu chandarāgavinayo chandarāgappahānaṃ idaṃ kāmānaṃ nissaraṇaṃ.
     [200]   Ye   hi   keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
Evaṃ    kāmānaṃ    assādañca    assādato    ādīnavañca   ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nappajānanti   te   vata   sāmaṃ
vā    kāme    parijānissanti   paraṃ   vā   tathattāya   samādapessanti
yathāpaṭipanno  kāme  parijānissatīti  netaṃ  ṭhānaṃ  vijjati  .  ye  ca kho
keci   bhikkhave  samaṇā  vā  brāhmaṇā  vā  evaṃ  kāmānaṃ  assādañca
assādato   ādīnavañca   ādīnavato   nissaraṇañca   nissaraṇato   yathābhūtaṃ
pajānanti  te  vata  sāmaṃ  vā  kāme  parijānissanti  paraṃ  vā tathattāya
samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṃ vijjati.
     [201]  Ko  ca  bhikkhave  rūpānaṃ  assādo . Seyyathāpi bhikkhave
khattiyakaññā     vā     brāhmaṇakaññā     vā    gahapatikaññā    vā
paṇṇarasavassuddesikā   vā  soḷasavassuddesikā  vā  nātidīghā  nātirassā
nātikisā  nātithūlā  nātikāḷikā  1-  nāccodātā  paramā  sā bhikkhave
tasmiṃ  samaye  subhā  vaṇṇanibhāti  .  evaṃ  bhanteti  2-. Yaṃ kho bhikkhave
subhaṃ    vaṇṇanibhaṃ     paṭicca   uppajjati   sukhaṃ   somanassaṃ   ayaṃ   rūpānaṃ
assādo.
     [202]  Ko  ca  bhikkhave  rūpānaṃ  ādīnavo . Idha bhikkhave tameva
bhaginiṃ   passeyya  aparena  samayena  asītikaṃ  vā   navutikaṃ  vā  vassasatikaṃ
vā   jātiyā   jiṇṇaṃ   gopāṇasivaṅkaṃ   bhoggaṃ   daṇḍaparāyanaṃ  pavedhamānaṃ
gacchantiṃ   āturaṃ   gatayobbanaṃ   khaṇḍadantiṃ   palitakesiṃ   vilūnaṃ   khallitasiraṃ
valīnaṃ   tilakāhatagattaṃ   .   taṃ   kiṃ  maññatha  bhikkhave  yā  purimā  subhā
@Footnote: 1 Ma. nātikāḷī. 2 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva.
Vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayaṃ 1- bhikkhave rūpānaṃ ādīnavo.
     {202.1}  Puna  caparaṃ  bhikkhave  tameva  bhaginiṃ  passeyya  ābādhikaṃ
dukkhitaṃ   bāḷhagilānaṃ   sake   muttakarīse   palipannaṃ   semānaṃ   aññehi
vuṭṭhāpiyamānaṃ   aññehi  sampavesiyamānaṃ  2-  .  taṃ  kiṃ  maññatha  bhikkhave
yā   purimā  subhā  vaṇṇanibhā  sā  antarahitā  ādīnavo  pātubhūtoti .
Evaṃ bhanteti. Ayampi bhikkhave rūpānaṃ ādīnavo.
     {202.2}  Puna  caparaṃ  bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ  ekāhamataṃ  vā  dvīhamataṃ  vā  tīhamataṃ  vā  uddhumātakaṃ vā vinīlakaṃ
vipubbakajātaṃ  .  taṃ  kiṃ  maññatha  bhikkhave  yā  purimā  subhā vaṇṇanibhā sā
antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti  .  ayampi  bhikkhave
rūpānaṃ ādīnavo.
     {202.3}  Puna  caparaṃ  bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ   kākehi   vā  khajjamānaṃ  gijjhehi  vā  khajjamānaṃ  kulalehi  vā
khajjamānaṃ  suvānehi  vā  khajjamānaṃ  siṅgālehi  vā khajjamānaṃ vividhehi vā
pāṇakajātikehi  khajjamānaṃ  .  taṃ  kiṃ  maññatha  bhikkhave  yā  purimā  subhā
vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayampi bhikkhave rūpānaṃ ādīnavo.
     {202.4}   Puna   caparaṃ   bhikkhave  tameva  bhaginiṃ  passeyya  sarīraṃ
sīvathikāya     chaḍḍitaṃ     aṭṭhikasaṅkhalikaṃ     samaṃsalohitaṃ     nhārusambandhaṃ
.pe.       aṭṭhikasaṅkhalikaṃ       nimmaṃsalohitamakkhitaṃ       nhārusambandhaṃ
@Footnote: 1 Ma. Yu. ayampi. 2 Ma. Yu. saṃvesiyamānanti dissati.
.pe.   Aṭṭhikasaṅkhalikaṃ   apagatamaṃsalohitaṃ   nhārusambandhaṃ  .pe.  aṭṭhikāni
apagatanhārusambandhāni   1-   disāvidisā   vikkhittāni  aññena  hatthaṭṭhikaṃ
aññena  pādaṭṭhikaṃ  [2]-  aññena  jaṅghaṭṭhikaṃ  aññena  ūruṭṭhikaṃ  aññena
kaṭiṭṭhikaṃ    aññena    piṭṭhikaṇṭakaṭṭhikaṃ    aññena   phāsukaṭṭhikaṃ   aññena
uraṭṭhikaṃ    aññena   bāhuṭṭhikaṃ   aññena   aṃsaṭṭhikaṃ   aññena   gīvaṭṭhikaṃ
aññena   hanuṭṭhikaṃ   aññena   dantaṭṭhikaṃ   aññena   sīsakaṭāhaṃ   .   taṃ
kiṃ   maññatha   bhikkhave   yā   purimā   subhā  vaṇṇanibhā  sā  antarahitā
ādīnavo   pātubhūtoti   .   evaṃ  bhanteti  .  ayampi  bhikkhave  rūpānaṃ
ādīnavo.
     {202.5}   Puna   caparaṃ   bhikkhave  tameva  bhaginiṃ  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ    aṭṭhikāni    setāni    saṅkhavaṇṇūpanibhāni   .pe.
Aṭṭhikāni    puñjakitāni    terovassikāni    .pe.    aṭṭhikāni   pūtīni
cuṇṇakajātāni    .   taṃ   kiṃ   maññatha   bhikkhave   yā   purimā   subhā
vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayampi bhikkhave rūpānaṃ ādīnavo.
     [203]  Kiñca  bhikkhave  rūpānaṃ  nissaraṇaṃ  .  yo  bhikkhave  rūpesu
chandarāgavinayo chandarāgappahānaṃ idaṃ  rūpānaṃ nissaraṇaṃ.
     [204]  Ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā evaṃ
rūpānaṃ    assādañca   assādato   ādīnavañca   ādīnavato   nissaraṇañca
nissaraṇato    yathābhūtaṃ    nappajānanti   te   vata   sāmaṃ   vā   rūpe
parijānissanti   paraṃ   vā  tathattāya  samādapessanti  yathāpaṭipanno  rūpe
@Footnote: 1 Ma. Yu. apagatasambandhāni. 2 Ma. aññena gopphakaṭṭhikaṃ.
Parijānissatīti   netaṃ   ṭhānaṃ   vijjati   .  ye  ca  kho  keci  bhikkhave
samaṇā   vā   brāhmaṇā   vā   evaṃ   rūpānaṃ  assādañca  assādato
ādīnavañca    ādīnavato   nissaraṇañca   nissaraṇato   yathābhūtaṃ   pajānanti
te   vata   sāmaṃ   vā   rūpe   parijānissanti   paraṃ   vā   tathattāya
samādapessanti yathāpaṭipanno rūpe parijānissatīti ṭhānametaṃ vijjati.
     [205]   Ko  ca  bhikkhave  vedanānaṃ  assādo  .  idha  bhikkhave
bhikkhu   vivicceva   kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati  .  yasmiṃ  samaye
bhikkhave   bhikkhu   vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  neva  tasmiṃ
samaye   attabyābādhāyapi   ceteti   na   parabyābādhāyapi  ceteti  na
ubhayabyābādhāyapi  ceteti  abyāpajjhaṃyeva  tasmiṃ  samaye  vedanaṃ  vedeti
abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
     {205.1}  Puna  caparaṃ  bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ  cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ dutiyaṃ
jhānaṃ  upasampajja  viharati  .  yasmiṃ  samaye  bhikkhave  bhikkhu vitakkavicārānaṃ
vūpasamā  .pe.  viharati  neva tasmiṃ samaye attabyābādhāyapi ceteti .pe.
Vedeti abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
     {205.2}  Puna  caparaṃ  bhikkhave  bhikkhu  pītiyā ca virāgā upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
Ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja   viharati   .   yasmiṃ   samaye   bhikkhave   bhikkhu   pītiyā  ca
virāgā    .pe.    viharati   neva   tasmiṃ   samaye   .pe.   vedeti
abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
     {205.3}  Puna  caparaṃ  bhikkhave  bhikkhu  sukhassa ca pahānā dukkhassa ca
pahānā     pubbeva    somanassadomanassānaṃ    atthaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja  viharati  .  yasmiṃ  samaye
bhikkhave  bhikkhu  sukhassa  ca .pe. Viharati neva tasmiṃ samaye attabyābādhāyapi
ceteti   na   parabyābādhāyapi   ceteti  na  ubhayabyābādhāyapi  ceteti
abyāpajjhaṃyeva  tasmiṃ  samaye  vedanaṃ  vedeti  abyāpajjhaparamāhaṃ  bhikkhave
vedanānaṃ assādaṃ vadāmi.
     [206]   Ko   ca  bhikkhave  vedanānaṃ  ādīnavo  .  yaṃ  bhikkhave
vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanānaṃ ādīnavo.
     [207]   Kiñca   bhikkhave   vedanānaṃ   nissaraṇaṃ  .  yo  bhikkhave
vedanānaṃ 1- chandarāgavinayo chandarāgappahānaṃ idaṃ vedanānaṃ nissaraṇaṃ.
     [208]   Ye   hi   keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
evaṃ    vedanānaṃ    assādañca    assādato   ādīnavañca   ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nappajānanti   te   vata   sāmaṃ
vā   vedanā   2-   parijānissanti  paraṃ  vā  tathattāya  samādapessanti
yathāpaṭipanno  vedanā  3-  parijānissatīti  netaṃ  ṭhānaṃ  vijjati . Ye ca
@Footnote: 1 Ma. Yu. vedanāsu. 2-3 Ma. vedanaṃ.
Kho   keci   bhikkhave   samaṇā   vā   brāhmaṇā  vā  evaṃ  vedanānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato   yathābhūtaṃ   pajānanti   te   vata   sāmaṃ  vā  vedanā  1-
parijānissanti    paraṃ    vā   tathattāya   samādapessanti   yathāpaṭipanno
vedanā 2- parijānissatīti ṭhānametaṃ vijjatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahādukkhakkhandhasuttaṃ niṭṭhitaṃ tatiyaṃ.
@Footnote: 1-2 Ma. vedanaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 166-178. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=3380              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=3380              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=194&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=194              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9635              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9635              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]