ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                     Sabbāsavasaṃvarasuttaṃ
     [10]    Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sabbāsavasaṃvarapariyāyaṃ  vo  bhikkhave  desissāmi  1-
taṃ   suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [11]    Bhagavā   etadavoca   jānato   ahaṃ   bhikkhave  passato
āsavānaṃ  khayaṃ  vadāmi  no  ajānato  no  apassato  .  kiñca  bhikkhave
jānato  kiṃ  2-  passato  āsavānaṃ khayo 3- hoti. Yoniso ca manasikāraṃ
ayoniso   ca  manasikāraṃ  .  ayoniso  bhikkhave  manasikaroto  anuppannā
ceva  āsavā  uppajjanti  uppannā  ca  āsavā  pavaḍḍhanti  .  yoniso
ca  4-  bhikkhave  manasikaroto  anuppannā  ceva  āsavā  na  uppajjanti
uppannā   ca   āsavā  pahiyyanti  .  atthi  bhikkhave  āsavā  dassanā
pahātabbā    atthi    āsavā    saṃvarā   pahātabbā   atthi   āsavā
paṭisevanā   pahātabbā   atthi   āsavā   adhivāsanā  pahātabbā  atthi
āsavā   parivajjanā   pahātabbā   atthi  āsavā  vinodanā  pahātabbā
atthi āsavā bhāvanā pahātabbā.
     [12]  Katame  ca  bhikkhave  āsavā  dassanā  pahātabbā  .  idha
@Footnote: 1 Ma. Yu. desessāmi .  2 Ma. kiñca .  3 Ma. khayaṃ vadāmi .  4 katthaci ca khoti atthi.
Bhikkhave   assutavā  puthujjano  ariyānaṃ  adassāvī  ariyadhammassa  akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme   avinīto   manasikaraṇīye  dhamme  nappajānāti  amanasikaraṇīye
dhamme    nappajānāti   .   so   manasikaraṇīye   dhamme   appajānanto
amanasikaraṇīye   dhamme   appajānanto   ye   dhammā   na   manasikaraṇīyā
te   dhamme   manasikaroti   ye   dhammā   manasikaraṇīyā  te  dhamme  na
manasikaroti.
     {12.1}  Katame  ca  bhikkhave  dhammā  na  manasikaraṇīyā  ye dhamme
manasikaroti   .   yassa   bhikkhave   dhamme  manasikaroto  anuppanno  vā
kāmāsavo   uppajjati   uppanno   vā  kāmāsavo  pavaḍḍhati  anuppanno
vā   bhavāsavo  uppajjati  uppanno  vā  bhavāsavo  pavaḍḍhati  anuppanno
vā   avijjāsavo   uppajjati   uppanno   vā   avijjāsavo   pavaḍḍhati
ime dhammā na manasikaraṇīyā ye dhamme manasikaroti.
     {12.2}  Katame  ca  bhikkhave  dhammā  manasikaraṇīyā  ye  dhamme na
manasikaroti   .   yassa   bhikkhave   dhamme  manasikaroto  anuppanno  vā
kāmāsavo    na    uppajjati    uppanno   vā   kāmāsavo   pahiyyati
anuppanno   vā   bhavāsavo   na   uppajjati   uppanno  vā  bhavāsavo
pahiyyati    anuppanno    vā   avijjāsavo   na   uppajjati   uppanno
vā   avijjāsavo   pahiyyati   ime   dhammā   manasikaraṇīyā  ye  dhamme
na manasikaroti.
     {12.3}  Tassa  amanasikaraṇīyānaṃ  dhammānaṃ  manasikārā  manasikaraṇīyānaṃ
dhammānaṃ  amanasikārā  anuppannā  ceva  āsavā  uppajjanti  uppannā ca
Āsavā pavaḍḍhanti.
     {12.4}   So  evaṃ  ayoniso  manasikaroti  ahosiṃ  nu  kho  ahaṃ
atītamaddhānaṃ   na   nu   kho   ahosiṃ   atītamaddhānaṃ  kiṃ  nu  kho  ahosiṃ
atītamaddhānaṃ   kathaṃ   nu  kho  ahosiṃ  atītamaddhānaṃ  kiṃ  hutvā  kiṃ  ahosiṃ
nu   kho   ahaṃ   atītamaddhānaṃ   bhavissāmi   nu  kho  ahaṃ  anāgatamaddhānaṃ
na    nu   kho   bhavissāmi   anāgatamaddhānaṃ   kiṃ   nu   kho   bhavissāmi
anāgatamaddhānaṃ    kathaṃ    nu    kho    bhavissāmi    anāgatamaddhānaṃ   kiṃ
hutvā    kiṃ   bhavissāmi   nu   kho   ahaṃ   anāgatamaddhānanti   etarahi
vā    paccuppannamaddhānaṃ    ārabbha    1-    ajjhattaṃ   kathaṃkathī   hoti
ahaṃ  nu  khosmi  no  nu  khosmi  kiṃ  nu  khosmi  kathaṃ  nu  khosmi  ayaṃ nu
kho satto kuto āgato so kuhiṃ gāmī bhavissatīti.
     {12.5}   Tassa   evaṃ   ayoniso   manasikaroto   channaṃ  diṭṭhīnaṃ
aññatarā   diṭṭhi   uppajjati   .   atthi  me  attāti  vāssa  saccato
thetato  diṭṭhi  uppajjati  .  natthi  me  attāti  vāssa saccato thetato
diṭṭhi   uppajjati   .   attanāva  attānaṃ  sañjānāmīti  vāssa  saccato
thetato   diṭṭhi   uppajjati  .  attanāva  anattānaṃ  sañjānāmīti  vāssa
saccato   thetato  diṭṭhi  uppajjati  .  anattanāva  attānaṃ  sañjānāmīti
vāssa  saccato  thetato  diṭṭhi  uppajjati  .  atha  vā panassa evaṃ diṭṭhi
hoti   yo  me  ayaṃ  attāva  vedeyyo  tatra  tatra  kalyāṇapāpakānaṃ
kammānaṃ  vipākaṃ  paṭisaṃvedeti  so  kho  pana  me  ayaṃ attā nicco dhuvo
sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva  ṭhassatīti  .  idaṃ  vuccati
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Bhikkhave  diṭṭhigataṃ  diṭṭhigahaṇaṃ  diṭṭhikantāro 1- diṭṭhivisūkaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ   .   diṭṭhisaṃyojanasaṃyutto   bhikkhave  assutavā  puthujjano  na
parimuccati  jātiyā  jarāya  maraṇena  sokaparidevadukkhadomanassupāyāsehi 2-
na parimuccati dukkhasmāti vadāmi.
     {12.6}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa     kovido     sappurisadhamme    suvinīto    manasikaraṇīye
dhamme   pajānāti  amanasikaraṇīye  dhamme  pajānāti  .  so  manasikaraṇīye
dhamme   pajānanto   amanasikaraṇīye   dhamme   pajānanto   ye   dhammā
na  manasikaraṇīyā  te  dhamme  na  manasikaroti  .  ye  dhammā manasikaraṇīyā
te dhamme manasikaroti.
     {12.7}  Katame  ca  bhikkhave  dhammā  na  manasikaraṇīyā  ye dhamme
na   manasikaroti  .  yassa  bhikkhave  dhamme  manasikaroto  anuppanno  vā
kāmāsavo   uppajjati   uppanno   vā  kāmāsavo  pavaḍḍhati  anuppanno
vā   bhavāsavo  uppajjati  uppanno  vā  bhavāsavo  pavaḍḍhati  anuppanno
vā   avijjāsavo   uppajjati   uppanno   vā   avijjāsavo   pavaḍḍhati
ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti.
     {12.8} Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti.
Yassa  bhikkhave  dhamme  manasikaroto  anuppanno vā kāmāsavo na uppajjati
uppanno   vā   kāmāsavo   pahiyyati   anuppanno   vā  bhavāsavo  na
@Footnote: 1 yebhuyyena diṭṭhikantāraṃ .   2 Ma. Yu. sokehi .pe. upāyāsehi.
Uppajjati    uppanno    vā    bhavāsavo   pahiyyati   anuppanno   vā
avijjāsavo    na   uppajjati   uppanno   vā   avijjāsavo   pahiyyati
ime dhammā manasikaraṇīyā ye dhamme manasikaroti.
     {12.9}     Tassa     amanasikaraṇīyānaṃ    dhammānaṃ    amanasikārā
manasikaraṇīyānaṃ    dhammānaṃ    manasikārā    anuppannā    ceva   āsavā
na uppajjanti uppannā ca āsavā pahiyyanti.
     {12.10}    So    idaṃ   dukkhanti   yoniso   manasikaroti   ayaṃ
dukkhasamudayoti    yoniso    manasikaroti    ayaṃ   dukkhanirodhoti   yoniso
manasikaroti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yoniso  manasikaroti .
Tassa    evaṃ    yoniso    manasikaroto   tīṇi   saṃyojanāni   pahiyyanti
sakkāyadiṭṭhi    vicikicchā    sīlabbataparāmāso    .    ime    vuccanti
bhikkhave āsavā dassanā pahātabbā.
     [13]  Katame  ca  bhikkhave āsavā saṃvarā pahātabbā. Idha bhikkhave
bhikkhu   paṭisaṅkhā   yoniso   cakkhundriyasaṃvarasaṃvuto   viharati   .  yañhissa
bhikkhave    cakkhundriyasaṃvaraṃ   asaṃvutassa   viharato   uppajjeyyuṃ   āsavā
vighātapariḷāhā   cakkhundriyasaṃvaraṃ   saṃvutassa  viharato  evaṃsa  te  āsavā
vighātapariḷāhā   na   honti  .  paṭisaṅkhā  yoniso  sotindriyasaṃvarasaṃvuto
viharati    .pe.    paṭisaṅkhā    yoniso   ghānindriyasaṃvarasaṃvuto   viharati
.pe.     paṭisaṅkhā    yoniso   jivhindriyasaṃvarasaṃvuto   viharati   .pe.
Paṭisaṅkhā       yoniso     kāyindriyasaṃvarasaṃvuto     viharati     .pe.
Paṭisaṅkhā     yoniso    manindriyasaṃvarasaṃvuto    viharati    .    yañhissa
Bhikkhave    manindriyasaṃvaraṃ    asaṃvutassa   viharato   uppajjeyyuṃ   āsavā
vighātapariḷāhā   manindriyasaṃvaraṃ   saṃvutassa   viharato  evaṃsa  te  āsavā
vighātapariḷāhā   na   honti   .   yañhissa   bhikkhave   saṃvaraṃ  asaṃvutassa
viharato    uppajjeyyuṃ    āsavā    vighātapariḷāhā    saṃvaraṃ   saṃvutassa
viharato   evaṃsa   te   āsavā   vighātapariḷāhā  na  honti  .  ime
vuccanti bhikkhave āsavā saṃvarā pahātabbā.
     [14] Katame ca bhikkhave āsavā paṭisevanā pahātabbā. Idha bhikkhave
bhikkhu   paṭisaṅkhā  yoniso  cīvaraṃ  paṭisevati  yāvadeva  sītassa  paṭighātāya
uṇhassa       paṭighātāya      ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ      1-
paṭighātāya yāvadeva hirikopinapaṭicchādanatthaṃ.
     {14.1}  Paṭisaṅkhā  yoniso  piṇḍapātaṃ  paṭisevati  neva  davāya na
madāya   na   maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa  kāyassa  ṭhitiyā
yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ
paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me  bhavissati
anavajjatā ca phāsuvihāro cāti 2-.
     {14.2}  Paṭisaṅkhā  yoniso  senāsanaṃ  paṭisevati  yāvadeva sītassa
paṭighātāya   uṇhassa   paṭighātāya   ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ   1-
paṭighātāya yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ.
     {14.3}  Paṭisaṅkhā  yoniso  gilānapaccayabhesajjaparikkhāraṃ  paṭisevati
yāvadeva     uppannānaṃ     veyyābādhikānaṃ    vedanānaṃ    paṭighātāya
abyāpajjhaparamatāya.
     {14.4}     Yañhissa    bhikkhave    appaṭisevato    uppajjeyyuṃ
@Footnote: 1 Ma. ..sirīsapa.. .  2 Ma. itisaddo natthi.
Āsavā     vighātapariḷāhā     paṭisevato    evaṃsa    te    āsavā
vighātapariḷāhā   na   honti   .   ime   vuccanti   bhikkhave   āsavā
paṭisevanā pahātabbā.
     [15]   Katame   ca  bhikkhave  āsavā  adhivāsanā  pahātabbā .
Idha   bhikkhave   bhikkhu   paṭisaṅkhā  yoniso  khamo  hoti  sītassa  uṇhassa
jighacchāya     pipāsāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ     duruttānaṃ
durāgatānaṃ    vacanapathānaṃ   uppannānaṃ   sārīrikānaṃ   vedanānaṃ   dukkhānaṃ
tippānaṃ     kharānaṃ    kaṭukānaṃ    asātānaṃ    amanāpānaṃ    pāṇaharānaṃ
adhivāsakajātiko   hoti  .  yañhissa  bhikkhave  anadhivāsayato  uppajjeyyuṃ
āsavā     vighātapariḷāhā    adhivāsayato    evaṃsa    te    āsavā
vighātapariḷāhā   na   honti   .   ime   vuccanti   bhikkhave   āsavā
adhivāsanā pahātabbā.
     [16]   Katame   ca  bhikkhave  āsavā  parivajjanā  pahātabbā .
Idha   bhikkhave   bhikkhu   paṭisaṅkhā   yoniso   caṇḍaṃ   hatthiṃ   parivajjeti
caṇḍaṃ    assaṃ   parivajjeti   caṇḍaṃ   goṇaṃ   parivajjeti   caṇḍaṃ   kukkuraṃ
parivajjeti   ahiṃ   khāṇuṃ   kaṇṭakaṭṭhānaṃ   1-   sobbhaṃ   papātaṃ  candanikaṃ
oḷigallaṃ   .   yathārūpe  anāsane  nisinnaṃ  yathārūpe  agocare  carantaṃ
yathārūpe    pāpake   mitte   bhajantaṃ   viññū   sabrahmacārī   pāpakesu
ṭhānesu   okappeyyuṃ   .   so   tañca   anāsanaṃ  tañca  agocaraṃ  te
@Footnote: 1 Sī. kaṇṭakadhānaṃ.
Ca   pāpake   mitte   paṭisaṅkhā   yoniso   parivajjeti   .   yañhissa
bhikkhave     apparivajjayato    uppajjeyyuṃ    āsavā    vighātapariḷāhā
parivajjayato   evaṃsa   te   āsavā   vighātapariḷāhā   na   honti .
Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.
     [17]  Katame  ca  bhikkhave  āsavā  vinodanā  pahātabbā . Idha
bhikkhave   bhikkhu   paṭisaṅkhā   yoniso   uppannaṃ  kāmavitakkaṃ  nādhivāseti
pajahati    vinodeti    byantīkaroti    1-    anabhāvaṅgameti    uppannaṃ
byāpādavitakkaṃ   .pe.   uppannaṃ   vihiṃsāvitakkaṃ   .pe.  uppannuppanne
pāpake   akusale   dhamme   nādhivāseti  pajahati  vinodeti  byantīkaroti
anabhāvaṅgameti    .    yañhissa    bhikkhave   avinodayato   uppajjeyyuṃ
āsavā  vighātapariḷāhā  vinodayato  evaṃsa  te  āsavā  vighātapariḷāhā
na honti. Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.
     [18]  Katame  ca  bhikkhave  āsavā  bhāvanā  pahātabbā  .  idha
bhikkhave   bhikkhu  paṭisaṅkhā  yoniso  satisambojjhaṅgaṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ    vossaggapariṇāmiṃ    paṭisaṅkhā    yoniso
dhammavicayasambojjhaṅgaṃ   bhāveti   .pe.  viriyasambojjhaṅgaṃ  bhāveti  .pe.
Pītisambojjhaṅgaṃ   bhāveti   .pe.   passaddhisambojjhaṅgaṃ   bhāveti  .pe.
Samādhisambojjhaṅgaṃ    bhāveti    .pe.    upekkhāsambojjhaṅgaṃ   bhāveti
vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .  yañhissa
@Footnote: 1 Sī. Yu. byantikaroti.
Bhikkhave   abhāvayato   uppajjeyyuṃ   āsavā   vighātapariḷāhā  bhāvayato
evaṃsa   te   āsavā   vighātapariḷāhā   na  honti  .  ime  vuccanti
bhikkhave āsavā bhāvanā pahātabbā.
     [19]  Yato  ca  1-  kho  bhikkhave  bhikkhuno  ye āsavā dassanā
pahātabbā   te   dassanā   pahīnā   honti   .  ye  āsavā  saṃvarā
pahātabbā   te   saṃvarā   pahīnā  honti  .  ye  āsavā  paṭisevanā
pahātabbā  te  paṭisevanā  pahīnā  honti  .  ye  āsavā  adhivāsanā
pahātabbā  te  adhivāsanā  pahīnā  honti  .  ye  āsavā  parivajjanā
pahātabbā   te  parivajjanā  pahīnā  honti  .  ye  āsavā  vinodanā
pahātabbā   te   vinodanā   pahīnā  honti  .  ye  āsavā  bhāvanā
pahātabbā   te   bhāvanā   pahīnā   honti   .  ayaṃ  vuccati  bhikkhave
bhikkhu    sabbāsavasaṃvarasaṃvuto   viharati   acchecchi   taṇhaṃ   vivattayi   2-
saṃyojanaṃ sammā mānābhisamayā antamakāsi dukkhassāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Sabbāsavasaṃvarasuttaṃ niṭṭhitaṃ dutiyaṃ.
                     -------------
@Footnote: 1 Ma. Yu. casaddo natthi .  2 Sī. Yu. āvattayi.



             The Pali Tipitaka in Roman Character Volume 12 page 12-20. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=227              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=227              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=10&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=10              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=1647              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=1647              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]