ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

     {130.2}     Yato     kho    āvuso    ariyasāvako    evaṃ
āsavaṃ     pajānāti     evaṃ     āsavasamudayaṃ     pajānāti     evaṃ
Āsavanirodhaṃ    pajānāti   evaṃ   āsavanirodhagāminiṃ   paṭipadaṃ   pajānāti
so   sabbaso   rāgānusayaṃ   pahāya   paṭighānusayaṃ  paṭivinodetvā  asmīti
diṭṭhimānānusayaṃ    samūhanitvā    avijjaṃ    pahāya   vijjaṃ   uppādetvā
diṭṭheva   dhamme   dukkhassantakaro   hoti   ettāvatāpi   kho  āvuso
ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     Idamavoca   āyasmā  sārīputto  attamanā  te  bhikkhū  āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
                 Sammādiṭṭhisuttaṃ niṭṭhitaṃ navamaṃ.
                   Dukkhaṃ jarāmaraṇaṃ upādānaṃ
                  saḷāyatanaṃ nāmarūpaṃ viññāṇaṃ
         yaṃ chapade katamaṃ            panāvuso vadānake
         jāti taṇhā ca vedanā      avijjāya catukkakā
         yā cattāri pade katamā     panāvuso vadānake.
         Āhāro ca bhavo phasso     saṅkhāro āsavapañcamo
         yaṃ pañcapade katamaṃ          panāvuso vadānake.
         Katamanti chabbidhā vuttaṃ       katamāni catubbidhā
                   katamo pañcavidho vutto
              sabbasaṅkhārānaṃ pañcadasa padāni cāti.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 101-102. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=2051&w=riyasฤva              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=2051              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=130&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=110              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=5349              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=5349              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]