¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

.pe.    sammāsamādhi    .    yato    kho    āvuso    ariyasāvako
Evaṃ  nāmarūpaṃ  pajānāti  evaṃ  nāmarūpasamudayaṃ pajānāti evaṃ nāmarūpanirodhaṃ
pajānāti   evaṃ   nāmarūpanirodhagāminiṃ   paṭipadaṃ   pajānāti  so  sabbaso
rāgānusayaṃ  pahāya  .pe. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī
hoti   ujugatāssa  diṭṭhi  dhamme  aveccappasādena  samannāgato  āgato
imaṃ saddhammanti.
     [126]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho   āvuso   ariyasāvako   viññāṇañca   pajānāti
viññāṇasamudayañca       pajānāti       viññāṇanirodhañca       pajānāti
viññāṇanirodhagāminiṃ   paṭipadañca   pajānāti   ettāvatāpi   kho  āvuso
ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     {126.1}   Katamaṃ   panāvuso   viññāṇaṃ   katamo   viññāṇasamudayo
katamo    viññāṇanirodho    katamā   viññāṇanirodhagāminī   paṭipadāti  .
Chayime      āvuso     viññāṇakāyā     cakkhuviññāṇaṃ     sotaviññāṇaṃ
ghānaviññāṇaṃ      jivhāviññāṇaṃ     kāyaviññāṇaṃ     manoviññāṇaṃ    .
Saṅkhārasamudayā     viññāṇasamudayo     saṅkhāranirodhā     viññāṇanirodho
ayameva    ariyo    aṭṭhaṅgiko   maggo   viññāṇanirodhagāminī   paṭipadā
seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     {126.2}   Yato   kho   āvuso   ariyasāvako   evaṃ  viññāṇaṃ
pajānāti    evaṃ    viññāṇasamudayaṃ    pajānāti    evaṃ   viññāṇanirodhaṃ
pajānāti     evaṃ    viññāṇanirodhagāminiṃ    paṭipadaṃ    pajānāti    so
Sabbaso  rāgānusayaṃ  pahāya  .pe.  ettāvatāpi kho āvuso ariyasāvako
sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme  aveccappasādena samannāgato
āgato imaṃ saddhammanti.
     [127]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho   āvuso   ariyasāvako   saṅkhārañca   pajānāti
saṅkhārasamudayañca       pajānāti       saṅkhāranirodhañca       pajānāti
saṅkhāranirodhagāminiṃ     paṭipadañca     pajānāti     ettāvatāpi    kho
āvuso   ariyasāvako   sammādiṭṭhī   hoti   ujugatāssa   diṭṭhi   dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.
     {127.1}  Katamo  panāvuso  saṅkhāro katamo saṅkhārasamudayo katamo
saṅkhāranirodho  katamā  saṅkhāranirodhagāminī  paṭipadāti  .  tayome āvuso
saṅkhārā   kāyasaṅkhāro   vacīsaṅkhāro  cittasaṅkhāro  .  avijjāsamudayā
saṅkhārasamudayo  avijjānirodhā  saṅkhāranirodho  ayameva  ariyo aṭṭhaṅgiko
maggo    saṅkhāranirodhagāminī   paṭipadā   seyyathīdaṃ   sammādiṭṭhi   .pe.
Sammāsamādhi.
     {127.2} Yato kho āvuso ariyasāvako evaṃ saṅkhāraṃ pajānāti evaṃ
saṅkhārasamudayaṃ    pajānāti    evaṃ    saṅkhāranirodhaṃ    pajānāti   evaṃ
saṅkhāranirodhagāminiṃ    paṭipadaṃ    pajānāti    so   sabbaso   rāgānusayaṃ
pahāya   paṭighānusayaṃ   paṭivinodetvā   asmīti  diṭṭhimānānusayaṃ  samūhanitvā
avijjaṃ   pahāya   vijjaṃ   uppādetvā   diṭṭheva  dhamme  dukkhassantakaro
hoti   ettāvatāpi   kho   āvuso   ariyasāvako   sammādiṭṭhī   hoti
Ujugatāssa    diṭṭhi   dhamme   aveccappasādena   samannāgato   āgato
imaṃ saddhammanti.
     [128]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca  yato  kho  āvuso ariyasāvako avijjañca pajānāti avijjāsamudayañca
pajānāti    avijjānirodhañca   pajānāti   avijjānirodhagāminiṃ   paṭipadañca
pajānāti   ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti
ujugatāssa   diṭṭhi   dhamme  aveccappasādena  samannāgato  āgato  imaṃ
saddhammanti.
     {128.1}  Katamā  panāvuso  avijjā  katamo avijjāsamudayo katamo
avijjānirodho  katamā  avijjānirodhagāminī  paṭipadāti  .  yaṃ  kho āvuso
dukkhe     añāṇaṃ     dukkhasamudaye     añāṇaṃ    dukkhanirodhe    añāṇaṃ
dukkhanirodhagāminiyā   paṭipadāya   añāṇaṃ   ayaṃ   vuccatāvuso  avijjā .
Āsavasamudayā   avijjāsamudayo   āsavanirodhā   avijjānirodho   ayameva
ariyo    aṭṭhaṅgiko   maggo   avijjānirodhagāminī   paṭipadā   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     {128.2}  Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti evaṃ
avijjāsamudayaṃ    pajānāti    evaṃ    avijjānirodhaṃ    pajānāti   evaṃ
avijjānirodhagāminiṃ   paṭipadaṃ   pajānāti  so  sabbaso  rāgānusayaṃ  pahāya
paṭighānusayaṃ     paṭivinodetvā    asmīti    diṭṭhimānānusayaṃ    samūhanitvā
avijjaṃ  pahāya  vijjaṃ  uppādetvā  diṭṭheva  dhamme  dukkhassantakaro hoti
ettāvatāpi kho āvuso
Ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     [129]   Sādhāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa
bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ   sārīputtaṃ   uttariṃ
pañhaṃ   apucchiṃsu   siyā  panāvuso  aññopi  pariyāyo  yathā  ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     [130]   Siyāvusoti   āyasmā   sārīputto   avoca  yato  kho
āvuso   ariyasāvako   āsavañca   pajānāti   āsavasamudayañca  pajānāti
āsavanirodhañca    pajānāti    āsavanirodhagāminiṃ    paṭipadañca   pajānāti
ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa
diṭṭhi     dhamme    aveccappasādena    samannāgato    āgato    imaṃ
saddhammanti.
     {130.1}   Katamo   panāvuso   āsavo   katamo   āsavasamudayo
katamo   āsavanirodho   katamā  āsavanirodhagāminī  paṭipadāti  .  tayome
āvuso   āsavā  kāmāsavo  bhavāsavo  avijjāsavo  .  avijjāsamudayā
āsavasamudayo     avijjānirodhā     āsavanirodho    ayameva    ariyo
aṭṭhaṅgiko   maggo   āsavanirodhagāminī   paṭipadā   seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.
     {130.2}     Yato     kho    āvuso    ariyasāvako    evaṃ
āsavaṃ     pajānāti     evaṃ     āsavasamudayaṃ     pajānāti     evaṃ
Āsavanirodhaṃ    pajānāti   evaṃ   āsavanirodhagāminiṃ   paṭipadaṃ   pajānāti
so   sabbaso   rāgānusayaṃ   pahāya   paṭighānusayaṃ  paṭivinodetvā  asmīti
diṭṭhimānānusayaṃ    samūhanitvā    avijjaṃ    pahāya   vijjaṃ   uppādetvā
diṭṭheva   dhamme   dukkhassantakaro   hoti   ettāvatāpi   kho  āvuso
ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     Idamavoca   āyasmā  sārīputto  attamanā  te  bhikkhū  āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
                 Sammādiṭṭhisuttaṃ niṭṭhitaṃ navamaṃ.
                   Dukkhaṃ jarāmaraṇaṃ upādānaṃ
                  saḷāyatanaṃ nāmarūpaṃ viññāṇaṃ
         yaṃ chapade katamaṃ            panāvuso vadānake
         jāti taṇhā ca vedanā      avijjāya catukkakā
         yā cattāri pade katamā     panāvuso vadānake.
         Āhāro ca bhavo phasso     saṅkhāro āsavapañcamo
         yaṃ pañcapade katamaṃ          panāvuso vadānake.
         Katamanti chabbidhā vuttaṃ       katamāni catubbidhā
                   katamo pañcavidho vutto
              sabbasaṅkhārānaṃ pañcadasa padāni cāti.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 97-102. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=1967&w=riyasÄva              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=1967              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=125&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=110              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=5349              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=5349              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]