¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

     [545]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāyāhaṃ   diṭṭhiyā   samannāgato   atthi   nu   kho   iti  bahiddhā
añño  samaṇo  vā  brāhmaṇo  vā  tathārūpāya  diṭṭhiyā samannāgatoti.
So   evaṃ   pajānāti  yathārūpāyāhaṃ  diṭṭhiyā  samannāgato  natthi  ito
bahiddhā    añño    samaṇo    vā    brāhmaṇo    vā    tathārūpāya
diṭṭhiyā    samannāgatoti   .   idamassa   tatiyaṃ   ñāṇaṃ   adhigataṃ   hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [546]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    dhammatāya   diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya  dhammatāya  samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  dhammatāya
diṭṭhisampanno    puggalo    samannāgato    dhammatā    esā   bhikkhave
diṭṭhisampannassa    puggalassa    kiñcāpi    tathārūpiṃ   āpattiṃ   āpajjati
yathārūpāya   āpattiyā   vuṭṭhānaṃ   paññāyati   atha   kho  naṃ  khippameva
satthari   vā   viññūsu  vā  sabrahmacārīsu  deseti  vivarati  uttānīkaroti
desetvā    vivaritvā   uttānīkatvā   āyatiṃ   saṃvaraṃ   āpajjati  .
Seyyathāpi   bhikkhave   daharo  kumāro  mando  uttānaseyyako  hatthena
vā   pādena   vā  aṅgāraṃ  akkamitvā  khippameva  paṭisaṃharati  evameva
kho   bhikkhave   dhammatā   esā   diṭṭhisampannassa   puggalassa   kiñcāpi
Tathārūpiṃ   āpattiṃ   āpajjati  yathārūpāya  āpattiyā  vuṭṭhānaṃ  paññāyati
atha  kho  naṃ  khippameva  satthari  vā  viññūsu  vā  sabrahmacārīsu  deseti
vivarati    uttānīkaroti   desetvā   vivaritvā   uttānīkatvā   āyatiṃ
saṃvaraṃ   āpajjati   .   so   evaṃ   pajānāti   yathārūpāya   dhammatāya
diṭṭhisampanno    puggalo   samannāgato   ahampi   tathārūpāya   dhammatāya
samannāgatoti    .    idamassa   catutthaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ
lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [547]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    dhammatāya   diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya  dhammatāya  samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  dhammatāya
diṭṭhisampanno    puggalo    samannāgato    dhammatā    esā   bhikkhave
diṭṭhisampannassa    puggalassa    kiñcāpi    yāni    tāni   sabrahmacārīnaṃ
uccāvacāni   kiṃkaraṇīyāni   tattha   ussukaṃ   āpanno  hoti  atha  khvassa
tibbā pekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya.
     {547.1}   Seyyathāpi   bhikkhave  gāvī  taruṇavacchā  thabbhañca  1-
āluppati   vacchakañca   apacinati  evameva  kho  bhikkhave  dhammatā  esā
diṭṭhisampannassa    puggalassa    kiñcāpi    yāni    tāni   sabrahmacārīnaṃ
uccāvacāni   kiṃkaraṇīyāni   tattha   ussukaṃ   āpanno  hoti  atha  khvassa
tibbā  pekkhā  hoti  adhisīlasikkhāya  adhicittasikkhāya  adhipaññāsikkhāya .
So     evaṃ     pajānāti    yathārūpāya    dhammatāya    diṭṭhisampanno
@Footnote: 1 Ma. thambhañca.
Puggalo   samannāgato   ahampi   tathārūpāya  dhammatāya  samannāgatoti .
Idamassa   pañcamaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ   lokuttaraṃ  asādhāraṇaṃ
puthujjanehi.
     [548]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    balatāya    diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya   balatāya   samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  balatāya
diṭṭhisampanno    puggalo    samannāgato    balatā    esā    bhikkhave
diṭṭhisampannassa     puggalassa     yaṃ     tathāgatappavedite    dhammavinaye
desiyamāne  aṭṭhikatvā  1-  manasikatvā  sabbacetaso  2- samannāharitvā
ohitasoto  dhammaṃ  suṇāti  .  so  evaṃ  pajānāti  yathārūpāya  balatāya
diṭṭhisampanno      puggalo      samannāgato     ahampi     tathārūpāya
balatāya    samannāgatoti   .   idamassa   chaṭṭhaṃ   ñāṇaṃ   adhigataṃ   hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [549]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    balatāya    diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya   balatāya   samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  balatāya
diṭṭhisampanno    puggalo    samannāgato    balatā    esā    bhikkhave
diṭṭhisampannassa     puggalassa     yaṃ     tathāgatappavedite    dhammavinaye
desiyamāne   labhati   atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ
pāmujjaṃ   .   so   evaṃ  pajānāti  yathārūpāya  balatāya  diṭṭhisampanno
@Footnote: 1 Ma. aṭṭhiṃkatvā. 2 Ma. sabbacetasā.
Puggalo   samannāgato   ahampi   tathārūpāya   balatāya  samannāgatoti .
Idamassa   sattamaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ   lokuttaraṃ  asādhāraṇaṃ
puthujjanehi.
     [550]   Evaṃ   sattaṅgasamannāgatassa  kho  bhikkhave  ariyasāvakassa
dhammatā    susamanniṭṭhā    hoti    sotāpattiphalasacchikiriyāya   .   evaṃ
sattaṅgasamannāgato   kho   bhikkhave  ariyasāvako  sotāpattiphalasamannāgato
hotīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Kosambiyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 12 page 586-589. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=11865&w=riyasÄva              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=11865              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=545&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=540              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7615              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7615              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]