¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

     [198]   Kathañca  gahapatiputta  ariyasāvako  chadisāpaṭicchādī  hoti .
@Footnote: 1 Ma. sukhe dukkhe ca yo sakhā. Yu. yo ca mitto sukhe dukkhe. 2 Ma. samāhatvā.
@Yu. samāhantvā. 3 alamattho kule gihi.
Cha  imā  1-  gahapatiputta  disā  veditabbā  puratthimā  disā mātāpitaro
veditabbā    dakkhiṇā   disā   ācariyā   veditabbā   pacchimā   disā
puttadārā    veditabbā    uttarā    disā   mittāmaccā   veditabbā
heṭṭhimā     disā     dāsakammakarā    veditabbā    uparimā    disā
samaṇabrāhmaṇā veditabbā.
     [199]   Pañcahi   kho   gahapatiputta   ṭhānehi   puttena  puratthimā
disā   mātāpitaro   paccupaṭṭhātabbā   bhato   nesaṃ   bharissāmi   kiccaṃ
nesaṃ    karissāmi   kulavaṃsaṃ   ṭhapessāmi   dāyajjaṃ   paṭipajjāmi   athavā
pana   2-   petānaṃ  kālakatānaṃ  dakkhiṇaṃ  anuppadassāmīti  .  imehi  kho
gahapatiputta   pañcahi   ṭhānehi   puttena   puratthimā   disā  mātāpitaro
paccupaṭṭhitā   pañcahi   kho   3-   ṭhānehi   puttaṃ   anukampanti  pāpā
nivārenti    kalyāṇe    nivesenti    sippaṃ   sikkhāpenti   paṭirūpena
dārena   saññojenti   samaye   dāyajjaṃ   niyyādenti  .  imehi  kho
gahapatiputta   pañcahi   ṭhānehi   puttena   puratthimā   disā  mātāpitaro
paccupaṭṭhitā   imehi   pañcahi   ṭhānehi   puttaṃ   anukampanti   evamassa
esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
     [200]   Pañcahi   kho  gahapatiputta  ṭhānehi  antevāsinā  dakkhiṇā
disā  ācariyā  paccupaṭṭhātabbā  uṭṭhānena  upaṭṭhānena  sussusāya  4-
pāricariyāya   sakkaccaṃ   sippaṃ   paṭiggahaṇena  .  imehi  kho  gahapatiputta
pañcahi   ṭhānehi   antevāsinā   dakkhiṇā  disā  ācariyā  paccupaṭṭhitā
@Footnote: 1 Yu. chayimā .  2 Yu. atha ca pana .  3 Ma. Yu. khosaddo na dissati.
@4 Yu. sussūsāya.
Pañcahi    ṭhānehi   antevāsiṃ   anukampanti   suvinītaṃ   vinenti   sugahitaṃ
gāhāpenti   sabbasippesu   taṃ   1-  samakkhāyino  bhavanti  mittāmaccesu
paṭivedenti  2-  disāsu  parittāṇaṃ  karonti  .  imehi  kho  gahapatiputta
pañcahi   ṭhānehi   antevāsinā   dakkhiṇā  disā  ācariyā  paccupaṭṭhitā
imehi   pañcahi   ṭhānehi   antevāsiṃ   anukampanti   evamassa   esā
dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.
     [201]  Pañcahi  kho  gahapatiputta  ṭhānehi  sāmikena  pacchimā  disā
bhariyā   paccupaṭṭhātabbā   sammānanāya   avimānanāya   3-  anaticariyāya
issariyavossaggena   alaṅkārānuppadānena   .   imehi  kho  gahapatiputta
pañcahi   ṭhānehi   sāmikena  pacchimā  disā  bhariyā  paccupaṭṭhitā  pañcahi
ṭhānehi  sāmikaṃ anukampanti 4- susaṃvihitakammantā ca hoti susaṅgahitaparijanā 5-
ca  anaticārinī  ca sambhatañca anurakkhati dakkhā ca hoti analasā sabbakiccesu.
Imehi  kho  gahapatiputta  pañcahi  ṭhānehi  sāmikena  pacchimā  disā bhariyā
paccupaṭṭhitā   imehi  pañcahi  ṭhānehi  sāmikaṃ  anukampanti  4-  evamassa
esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.
     [202]   Pañcahi   kho   gahapatiputta   ṭhānehi  kulaputtena  uttarā
disā  mittāmaccā  paccupaṭṭhātabbā  dānena  piyavajjena  6- atthacariyāya
samānattatāya   avisaṃvādanatāya   .   imehi   kho   gahapatiputta   pañcahi
ṭhānehi    kulaputtena    uttarā    disā    mittāmaccā   paccupaṭṭhitā
@Footnote: 1 Ma. Yu. sabbasippasutaṃ. 2 Ma. paṭiyādenti. Yu. parivedenti.
@3 Ma. anavamānanāya. 4 Ma. Yu. anukampati. 5 Ma. saṅgahitaparijanā.
@6 Yu. peyyavajjena.
Pañcahi    ṭhānehi   kulaputtaṃ   anukampanti   pamattaṃ   rakkhanti   pamattassa
sāpateyyaṃ   rakkhanti   bhītassa   saraṇaṃ   honti   āpadāsu   na  vijahanti
aparapajaṃpissa  1-  paṭipūjenti  .  imehi  kho  gahapatiputta  pañcahi ṭhānehi
kulaputtena   uttarā   disā   mittāmaccā   paccupaṭṭhitā  imehi  pañcahi
ṭhānehi  kulaputtaṃ  anukampanti  evamassa  esā  uttarā  disā paṭicchannā
hoti khemā appaṭibhayā.
     [203]  Pañcahi  kho  gahapatiputta  ṭhānehi  ayirakena  2-  heṭṭhimā
disā   dāsakammakarā   paccupaṭṭhātabbā   yathābalaṃ   kammantaṃ   saṃvidhānena
bhattavettanānuppadānena    3-    gilānupaṭṭhānena   acchariyānaṃ   rasānaṃ
saṃvibhāgena  samaye  vossaggena  .  imehi  kho gahapatiputta pañcahi ṭhānehi
ayirakena   heṭṭhimā   disā  dāsakammakarā  paccupaṭṭhitā  pañcahi  ṭhānehi
ayirakaṃ    anukampanti   pubbuṭṭhāyino   ca   honti   pacchānipātino   ca
dinnādāyino   ca   sukatakammakarā  ca  4-  kittivaṇṇaharā  ca  .  imehi
kho  gahapatiputta  pañcahi  ṭhānehi  ayirakena  heṭṭhimā  disā dāsakammakarā
paccupaṭṭhitā   imehi   pañcahi   ṭhānehi   ayirakaṃ   anukampanti  evamassa
esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.
     [204]   Pañcahi   kho   gahapatiputta   ṭhānehi  kulaputtena  uparimā
disā     samaṇabrāhmaṇā    paccupaṭṭhātabbā    mettena    kāyakammena
mettena    vacīkammena    mettena    manokammena    anāvaṭadvāratāya
āmisānuppadānena  .  imehi  kho  gahapatiputta  pañcahi ṭhānehi kulaputtena
@Footnote: 1 Ma. aparapajā cassa. Yu. aparapajaṃ ca pissa. 2 Ma. ayyirakena. 3 Ma. ...
@vetanānuppadānena. 4 Yu. dinnadāyino ca sukatakammakārakā ca.
Uparimā   disā   samaṇabrāhmaṇā   paccupaṭṭhitā   chahi   ṭhānehi  kulaputtaṃ
anukampanti    pāpā    nivārenti   kalyāṇe   nivesenti   kalyāṇena
manasā   anukampanti   assutaṃ  sāventi  sutaṃ  pariyodapenti  1-  saggassa
maggaṃ    ācikkhanti   .   imehi   kho   gahapatiputta   pañcahi   ṭhānehi
kulaputtena    uparimā    disā    samaṇabrāhmaṇā   paccupaṭṭhitā   imehi
chahi   ṭhānehi   kulaputtaṃ   anukampanti   evamassa  esā  uparimā  disā
paṭicchannā   hoti   khemā   appaṭibhayāti   .   idamavoca   bhagavā  idaṃ
vatvāna sugato athāparaṃ etadavoca satthā
     [205] Mātāpitā disā pubbā      ācariyā dakkhiṇā disā
          puttadārā disā pacchā             mittāmaccā ca uttarā
          dāsakammakarā heṭṭhā               uddhaṃ samaṇabrāhmaṇā
          etā disā namasseyya              alamatto 2- kule gihī.
          Paṇḍito sīlasampanno              saṇho ca paṭibhāṇavā
          nivātavutti atthaddho                 tādiso labhate yasaṃ
          uṭṭhānako analaso                   āpadāsu na vedhati
          acchiddavutti 3- medhāvī             tādiso labhate yasaṃ.
          Saṅgāhako mittakaro                  vadaññū vītamaccharo
          netā vinetā anunetā              tādiso labhate yasaṃ.
          Dānañca piyavajjañca 4-           atthacariyā ca yā idha
          samānatā ca dhammesu                  tattha tattha yathārahaṃ.
@Footnote: 1 Ma. pariyodāpenti. 2 Yu. alamattho. 3 Ma. acchinnavutti.
@4 Yu. peyyavajjañca.
          Ete kho saṅgahā loke              rathassāṇīva yāyato
          ete ca saṅgahā nāssu              na mātā puttakāraṇā
          labhetha mānaṃ pūjaṃ vā                   pitā vā puttakāraṇā.
          Yasmā ca saṅgahā ete              samapekkhanti 1- paṇḍitā
          tasmā mahattaṃ papponti           pāsaṃsā ca bhavanti teti.
     [206]  Evaṃ  vutte  siṅgālako  gahapatiputto  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti  evamevaṃ  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                Siṅgālakasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                 -----------------
@Footnote: 1 Yu. samavekkhanti.



             The Pali Tipitaka in Roman Character Volume 11 page 202-207. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=11&A=4337&w=riyasÄva              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=11&A=4337              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=198&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=172              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3307              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3307              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]