ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

nimittaṃpi  akāsi  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  nissaṃsayaṃ  kho  so
bhikkhu  imissā  makkaṭiyā  methunaṃ  dhammaṃ  paṭisevatīti  ekamantaṃ  nilīyiṃsu .
Athakho   so   bhikkhu   vesāliyaṃ   piṇḍāya   caritvā  piṇḍapātaṃ  ādāya
paṭikkami.
     {21.1}  Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so
bhikkhu   taṃ   piṇḍapātaṃ   ekadesaṃ  bhuñjitvā  ekadesaṃ  tassā  makkaṭiyā
adāsi  .  athakho  sā  makkaṭī  taṃ  piṇḍapātaṃ  1- bhuñjitvā tassa bhikkhuno
kaṭiṃ  oḍḍi  .  athakho  so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati.
Athakho  te  bhikkhū  taṃ  bhikkhuṃ  etadavocuṃ  nanu  āvuso  bhagavatā sikkhāpadaṃ
paññattaṃ   kissa   tvaṃ   āvuso   imissā  2-  makkaṭiyā  methunaṃ  dhammaṃ
paṭisevasīti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ   paññattaṃ  tañca
@Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page39.

Kho manussitthiyā no tiracchānagatāyāti . nanu āvuso tatheva taṃ hoti ananucchavikaṃ āvuso ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. [22] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto varante moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ

--------------------------------------------------------------------------------------------- page40.

Varante moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sañjotibhūtāya aṅgajātaṃ pakkhittaṃ na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ taṃ kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya itonidānañca kho moghapurisa kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya tattha nāma tvaṃ moghapurisa yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpattiṃ samāpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {22.1} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti. {22.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. Makkaṭīvatthu 1- niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 1 page 38-40. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=1&A=717&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=1&A=717&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=21&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=21              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=5600              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=5600              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]