ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [126] Rajakehi pañcakkhātā         caturottharaṇehi ca
         andhakārena ve 1- pañca         pañca hāraṇakena ca
         niruttiyā pañcakkhātā           vātehi apare duve
         asambhinne kusāpāto            jantāgharena 2- sahā dasa
         vighāsehi pañcakkhātā           pañca ceva amūlakā
         dubbhikkhe kūramaṃsañca              pūvasakkhalimodakā
@Footnote: 1 tetipi pāṭho. 2 Yu. Ma. jantagghena.

--------------------------------------------------------------------------------------------- page104.

Saparikkhārathavikā bhisivaṃsā 1- na nikkhama 2- khādanīyañca vissāsaṃ sasaññāyapare duve satta nāvaharāmāti satta ceva avāharuṃ saṅghassa avaharuṃ satta pupphehi apare duve tayo ca vuttavādino maṇī tīṇi atikkame sūkarā ca migā macchā yānañcāpi pavattayi duve pesī duve dārū paṃsukūlaṃ duve dakā anupubbavidhānena tadañño na paripūrayi sāvatthiyā caturo muṭṭhī dve vighāsā duve tiṇā saṅghassa bhājaye satta satta ceva asāmikā dārūdakā mattikā dve tiṇāni saṅghassa satta avahāsi seyyaṃ sassāmikaṃ na cāpi nīhareyya hareyya sassāmikaṃ tāvakālikaṃ campā rājagahe ceva vesāliyā ca ajjuko bārāṇasī ca kosambī sāgalā daḷhikena cāti. [127] Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avahariṃsu . tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ kacci nu kho mayaṃ pārājikaṃ āpattiṃ @Footnote: 1 Rā. bhisivaṃso. 2 Yu. Ma. na nikkhame.

--------------------------------------------------------------------------------------------- page105.

Āpannāti . bhagavato etamatthaṃ ārocesuṃ . āpattiṃ tumhe bhikkhave āpannā pārājikanti. [128] Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . Bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu cittuppādeti. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto āmasi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti . tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto phandāpesi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti . tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto ṭhānā cāvesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [129] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu cittuppādeti . tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacitto āmasi .pe. anāpatti bhikkhu pārājikassa

--------------------------------------------------------------------------------------------- page106.

Āpatti dukkaṭassāti .pe. theyyacitto phandāpesi .pe. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti .pe. Theyyacitto ṭhānā cāvesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [130] Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . so taṃ maññamāno taṃ avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti .pe. taṃ maññamāno aññaṃ avahari .pe. Aññaṃ maññamāno taṃ avahari .pe. aññaṃ maññamāno aññaṃ avahari .pe. tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . So taṃ 1- maññamāno attano bhaṇḍaṃ avahari . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [131] Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti .pe. theyyacitto phandāpesi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti .pe. Theyyacitto khandhaṃ oropesi .pe. āpattiṃ tvaṃ bhikkhu āpanno @Footnote: 1 Yu. Ma. aññaṃ.

--------------------------------------------------------------------------------------------- page107.

Pārājikanti .pe. khandhe bhāraṃ theyyacitto āmasi .pe. Theyyacitto phandāpesi .pe. theyyacitto kaṭiṃ oropesi .pe. Kaṭiyā bhāraṃ theyyacitto āmasi .pe. theyyacitto phandāpesi .pe. theyyacitto hatthena aggahesi .pe. hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipi .pe. theyyacitto bhūmito aggahesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [132] Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ pattharitvā vihāraṃ pāvisi . aññataro bhikkhu māyidaṃ cīvaraṃ nassīti paṭisāmesi . so nikkhamitvā taṃ bhikkhuṃ pucchi āvuso mayhaṃ cīvaraṃ kena avahaṭanti . so evamāha mayā avahaṭanti . so taṃ ādiyi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Kiṃcitto tvaṃ bhikkhūti . niruttipatho ahaṃ bhagavāti . anāpatti bhikkhu niruttipatheti. {132.1} Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā .pe. pīṭhe nisīdanaṃ nikkhipitvā .pe. heṭṭhāpīṭhe pattaṃ nikkhipitvā vihāraṃ pāvisi . aññataro bhikkhu māyaṃ patto nassīti paṭisāmesi . so nikkhamitvā taṃ bhikkhuṃ pucchi āvuso mayhaṃ patto kena avahaṭoti . so evamāha mayā avahaṭoti . So taṃ ādiyi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu niruttipatheti. {132.2} Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi . aññatarā bhikkhunī

--------------------------------------------------------------------------------------------- page108.

Māyidaṃ cīvaraṃ nassīti paṭisāmesi . sā nikkhamitvā taṃ bhikkhuniṃ pucchi ayye mayhaṃ cīvaraṃ kena avahaṭanti . sā evamāha mayā avahaṭanti . sā taṃ ādiyi assamaṇīsi tvanti . tassā kukkuccaṃ ahosi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave niruttipatheti. [133] Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ sāṭakaṃ passitvā sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Kiṃcitto tvaṃ bhikkhūti . atheyyacitto ahaṃ bhagavāti . anāpatti bhikkhu atheyyacittassāti. {133.1} Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ veṭhanaṃ pure sāmikā passantīti theyyacitto aggahesi . Sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . theyyacitto ahaṃ bhagavāti. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [134] Tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne sarīre paṃsukūlaṃ aggahesi . tasmiṃ ca sarīre peto adhivattho hoti . athakho so peto taṃ bhikkhuṃ etadavoca mā bhante mayhaṃ sāṭakaṃ aggahesīti . so bhikkhu anādiyanto

--------------------------------------------------------------------------------------------- page109.

Aggahesi 1- . athakho taṃ sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi . athakho so bhikkhu vihāraṃ pavisitvā dvāraṃ thakesi . athakho taṃ sarīraṃ tattheva paripati . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave abhinne sarīre paṃsukūlaṃ gahetabbaṃ yo gaṇheyya āpatti dukkaṭassāti. [135] Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [136] Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi . Athakho so bhikkhu āyasmantaṃ ānandaṃ etadavoca kissa me tvaṃ āvuso ānanda antaravāsakaṃ nivāsesīti . sakasaññī ahaṃ āvusoti. Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave sakasaññissāti. [137] Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā sīhavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu . tesaṃ kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave sīhavighāseti . tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā byagghavighāsaṃ passitvā .pe. @Footnote: 1 Yu. Ma. agamāsi.

--------------------------------------------------------------------------------------------- page110.

Dīpivighāsaṃ passitvā .pe. taracchavighāsaṃ passitvā .pe. Kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave tiracchānagatapariggaheti. [138] Tena kho pana samayena aññataro bhikkhu saṅghassa odane bhājiyamāne aparassa bhāgaṃ dehīti amūlakaṃ aggahesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti sampajānamusāvāde pācittiyassāti . tena kho pana samayena aññataro bhikkhu saṅghassa khādanīye bhājiyamāne .pe. saṅghassa pūve bhājiyamāne .pe. saṅghassa ucchumhi bhājiyamāne .pe. Saṅghassa timbarūsake bhājiyamāne aparassa bhāgaṃ dehīti amūlakaṃ aggahesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti sampajānamusāvāde pācittiyassāti. [139] Tena kho pana samayena aññataro bhikkhu dubbhikkhe odaniyagharaṃ pavisitvā pattapūraṃ odanaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnagharaṃ pavisitvā pattapūraṃ maṃsaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā pattapūraṃ pūvaṃ theyyacitto avahari .pe. pattapūrā sakkhaliyo theyyacitto avahari

--------------------------------------------------------------------------------------------- page111.

.pe. Pattapūre modake theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [140] Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . so taṃ maññamāno taṃ avahari .pe. taṃ maññamāno aññaṃ avahari .pe. aññaṃ maññamāno taṃ avahari .pe. aññaṃ maññamāno aññaṃ avahari . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . so taṃ 1- maññamāno attano parikkhāraṃ avahari . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [141] Tena kho pana samayena aññataro bhikkhu pīṭhe 2- thavikaṃ passitvā ito gaṇhanto pārājiko bhavissāmīti saha pīṭhakena saṅkāmetvā aggahesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [142] Tena kho pana samayena aññataro bhikkhu saṅghassa bhisiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [143] Tena kho pana samayena aññataro bhikkhu cīvaravaṃse cīvaraṃ @Footnote: 1 Yu. Ma. aññaṃ. 2 Yu. Ma. pīṭhe ṭhapitaṃ.

--------------------------------------------------------------------------------------------- page112.

Theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [144] Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā ito nikkhamanto pārājiko bhavissāmīti vihārā na nikkhami . bhagavato etamatthaṃ ārocesuṃ . nikkhameyya vā so bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassāti. [145] Tena kho pana samayena dve bhikkhū sahāyakā honti eko 1- gāmaṃ piṇḍāya pāvisi dutiyo 2- saṅghassa khādanīye bhājiyamāne sahāyakassa bhāgaṃ gahetvā tassa vissāsanto paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . vissāsagāho ahaṃ bhagavāti . Anāpatti bhikkhu vissāsagāheti. [146] Tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti . saṅghassa khādanīye bhājiyamāne sabbesaṃ paṭivisā āharitvā upanikkhittā honti . aññataro bhikkhu aññatarassa bhikkhuno paṭivisaṃ attano maññamāno paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu sakasaññissāti 3-. {146.1} Tena kho pana samayena sambahulā bhikkhū @Footnote: 1 Yu. eko bhikkhu. 2 sabbattha dutiyo bhikkhūti āgataṃ. 3 Yu. @Ma. sasaññissāti.

--------------------------------------------------------------------------------------------- page113.

Cīvarakammaṃ karonti . saṅghassa khādanīye bhājiyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviso āharitvā upanikkhitto hoti . pattasāmiko bhikkhu attano maññamāno paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu sakasaññissāti. [147] Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake anubandhiṃsu . Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu . bhikkhū taṃ paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesuṃ . kiṃcittā tumhe bhikkhaveti . paṃsukūlasaññino mayaṃ bhagavāti. Anāpatti bhikkhave paṃsukūlasaññissāti. {147.1} Tena kho pana samayena jambucorakā .pe. Labujacorakā .pe. Panasacorakā .pe. Tālapakkacorakā .pe. Ucchucorakā .pe. Timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake anubandhiṃsu . corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū taṃ paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti. [148] Tena kho pana samayena ambacorakā ambaṃ pātetvā

--------------------------------------------------------------------------------------------- page114.

Bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake anubandhiṃsu . Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu . bhikkhū pure sāmikā passantīti theyyacittā paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. {148.1} Tena kho pana samayena jambucorakā .pe. Labujacorakā .pe. panasacorakā .pe. tālapakkacorakā .pe. ucchucorakā .pe. Timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu . Sāmikā te corake anubandhiṃsu . corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu . bhikkhū pure sāmikā passantīti theyyacittā paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti. Tesaṃ kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [149] Tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ theyyacitto avahari .pe. saṅghassa jambuṃ .pe. saṅghassa labujaṃ .pe. saṅghassa panasaṃ .pe. saṅghassa tālapakkaṃ .pe. saṅghassa ucchuṃ .pe. saṅghassa timbarūsakaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [150] Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena

--------------------------------------------------------------------------------------------- page115.

Kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā pupphaṃ ocinitvā pañcamāsagghanakaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [151] Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemīti . so gantvā ekaṃ sāṭakaṃ āharāpetvā attanā paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave vutto vajjemīti vattabbo yo vadeyya āpatti dukkaṭassāti. {151.1} Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca āvuso mayhaṃ upaṭṭhākakulaṃ vutto vajjehīti . so gantvā yugasāṭakaṃ āharāpetvā ekaṃ attanā paribhuñji ekaṃ tassa bhikkhuno adāsi . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa na ca bhikkhave vutto vajjehīti vattabbo yo vadeyya āpatti dukkaṭassāti. {151.2} Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemīti. Sopi evamāha vutto vajjehīti . so gantvā āḷhakaṃ sappiṃ tulaṃ guḷaṃ doṇaṃ taṇḍulaṃ āharāpetvā attanā paribhuñji . so jānitvā taṃ

--------------------------------------------------------------------------------------------- page116.

Codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa na ca bhikkhave vutto vajjemīti vattabbo na ca vutto vajjehīti vattabbo yo vadeyya āpatti dukkaṭassāti. [152] Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti . Athakho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno ajānantassa thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā aggahesi . Tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . nāhaṃ bhagavā jānāmīti. Anāpatti bhikkhu ajānantassāti. {152.1} Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti . Athakho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano bhaṇḍikaṃ tassa bhikkhuno adāsi . athakho so puriso suṅkaṭṭhānaṃ atikkamitvā taṃ bhikkhuṃ etadavoca āhara me bhante bhaṇḍikaṃ nāhaṃ akallakoti . kissa pana tvaṃ āvuso evarūpaṃ akāsīti . athakho so puriso tassa bhikkhuno etamatthaṃ ārocesi . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . nāhaṃ bhagavā jānāmīti . Anāpatti bhikkhu ajānantassāti . tena kho pana samayena aññataro bhikkhu satthena saddhiṃ addhānamaggapaṭipanno hoti . aññataro

--------------------------------------------------------------------------------------------- page117.

Puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ maṇiṃ tassa bhikkhuno adāsi imaṃ bhante maṇiṃ suṅkaṭṭhānaṃ atikkāmehīti . athakho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [153] Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ sūkaraṃ kāruññena muñci . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . kāruññādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu kāruññādhippāyassāti. {153.1} Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ sūkaraṃ pure sāmikā passantīti theyyacitto muñci . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {153.2} Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ migaṃ kāruññena muñci .pe. pāse baddhaṃ migaṃ pure sāmikā passantīti theyyacitto muñci .pe. kumine baddhe macche kāruññena muñci .pe. kumine baddhe macche pure sāmikā passantīti theyyacitto muñci . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [154] Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā ito gaṇhanto pārājiko bhavissāmīti akkamitvā pavaṭṭetvā aggahesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ

--------------------------------------------------------------------------------------------- page118.

Tvaṃ bhikkhu āpanno pārājikanti. [155] Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu atheyyacittassāti. {155.1} Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ pure sāmikā passantīti theyyacitto aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [156] Tena kho pana samayena manussā ulumpaṃ bandhitvā aciravatiyā nadiyā osārenti . bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū paṃsukūlasaññino uttāresuṃ . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti. Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti. {156.1} Tena kho pana samayena manussā ulumpaṃ bandhitvā aciravatiyā nadiyā osārenti . bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū pure sāmikā passantīti theyyacittā uttāresuṃ. Sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [157] Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā uccāraṃ agamāsi . aññataro bhikkhu paṃsukūlasaññī

--------------------------------------------------------------------------------------------- page119.

Aggahesi . athakho so gopālako taṃ bhikkhuṃ codesi assamaṇosi tvanti. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu paṃsukūlasaññissāti. [158] Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu atheyyacittassāti. {158.1} Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti . so bhikkhu pure sāmikā passantīti theyyacitto aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [159] Tena kho pana samayena aññataro bhikkhu sappikumbhiṃ passitvā thokaṃ thokaṃ paribhuñji . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [160] Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu bhaṇḍaṃ avaharissāmāti . eko bhaṇḍaṃ avahari . te evamāhaṃsu na mayaṃ pārājikā yo avahaṭo so pārājikoti . Bhagavato etamatthaṃ ārocesuṃ . āpattiṃ tumhe bhikkhave āpannā pārājikanti . Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā bhaṇḍaṃ avaharitvā

--------------------------------------------------------------------------------------------- page120.

Bhājesuṃ . tehi bhājiyamāne ekamekassa paṭiviso na pañcamāsako pūri . te evamāhaṃsu na mayaṃ pārājikāti . bhagavato etamatthaṃ ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [161] Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa muggamuṭṭhiṃ .pe. māsamuṭṭhiṃ .pe. tilamuṭṭhiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [162] Tena kho pana samayena sāvatthiyaṃ andhavane corakā gāviṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu . bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . corakā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti. {162.1} Tena kho pana samayena sāvatthiyaṃ andhavane corakā sūkaraṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu . bhikkhū paṃsukūla- saññino paṭiggahāpetvā paribhuñjiṃsu . corakā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti. [163] Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lutaṃ tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari . tassa kukkuccaṃ

--------------------------------------------------------------------------------------------- page121.

Ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [164] Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ lāyitvā pañcamāsagghanakaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [165] Tena kho pana samayena āgantukā bhikkhū saṅghassa ambaṃ bhājāpetvā paribhuñjiṃsu . āvāsikā bhikkhū te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesuṃ . kiṃcittā tumhe bhikkhaveti . Paribhogatthāya mayaṃ bhagavāti. Anāpatti bhikkhave paribhogatthāyāti. {165.1} Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ .pe. saṅghassa labujaṃ .pe. saṅghassa panasaṃ .pe. saṅghassa tālapakkaṃ .pe. saṅghassa ucchuṃ .pe. saṅghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ assamaṇāttha tumheti . Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paribhogatthāyāti. [166] Tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti . bhikkhū gopetuṃ ime issarā nayime dātunti kukkuccāyantā na paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave gopakassa dāneti . tena kho pana samayena jambupālakā .pe. Labujapālakā .pe. panasapālakā .pe. tālapakkapālakā .pe. Ucchupālakā .pe. timbarūsakapālakā bhikkhūnaṃ timbarūsake denti .

--------------------------------------------------------------------------------------------- page122.

Bhikkhū gopetuṃ ime issarā nayime dātunti kukkuccāyantā na paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave gopakassa dāneti. [167] Tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ tāvakālikaṃ haritvā attano vihārassa kuḍḍaṃ upatthambhesi . bhikkhū taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi . Bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . tāvakāliko ahaṃ bhagavāti. Anāpatti bhikkhu tāvakāliketi. [168] Tena kho pana samayena aññataro bhikkhu saṅghassa udakaṃ theyyacitto avahari .pe. saṅghassa mattikaṃ theyyacitto avahari .pe. Saṅghassa muñjakatiṇaṃ 1- theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {168.1} Tena kho pana samayena aññataro bhikkhu saṅghassa muñjakatiṇaṃ theyyacitto jhāpesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [169] Tena kho pana samayena aññataro bhikkhu saṅghassa mañcaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaṃ .pe. saṅghassa bhisiṃ .pe. saṅghassa bimbohanaṃ @Footnote: 1 Yu. Ma. puñjakitaṃ tiṇaṃ.

--------------------------------------------------------------------------------------------- page123.

.pe. Saṅghassa kavāṭaṃ .pe. saṅghassa ālokasandhiṃ .pe. saṅghassa gopānasiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [170] Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti . athakho so upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā aññatra paribhogaṃ aññatra paribhuñjissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo yo paribhuñjeyya āpatti dukkaṭassāti. {170.1} Tena kho pana samayena bhikkhū uposathaggaṃpi 1- sannisajjampi harituṃ kukkuccāyantā chamāyaṃ nisīdanti . gattānipi cīvarānipi paṃsukitāni honti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave tāvakālikaṃ haritunti. [171] Tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā antevāsī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā ayyā icchati tekaṭullayāguṃ pātunti pacāpetvā haritvā attanā paribhuñji . sā jānitvā taṃ codesi assamaṇīsi tvanti . tassā kukkuccaṃ ahosi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave pārājikassa āpatti sampajānamusāvāde @Footnote: 1 Rā. uposathaggepi.

--------------------------------------------------------------------------------------------- page124.

Pācittiyassāti. {171.1} Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā ayyā icchati madhugoḷakaṃ khāditunti pacāpetvā haritvā attanā paribhuñji . sā jānitvā taṃ codesi assamaṇīsi tvanti . tassā kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti sampajānamusāvāde pācittiyassāti. [172] Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa gahapatino dve dārakā honti putto ca bhāgineyyo ca . athakho so gahapati āyasmantaṃ ajjukaṃ etadavoca imaṃ bhante okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa ācikkheyyāsīti. So kālamakāsi 1-. {172.1} Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno. Athakho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi dānañca paṭṭhapesi. Athakho tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca ko nu kho bhante ānanda pituno dāyajjo putto vā bhāgineyyo vāti . Putto kho āvuso pituno 2- dāyajjoti . ayaṃ bhante ayyo ajjuko amhākaṃ @Footnote: 1 yuropiyamarammapotthakesu ayamattho na dissati. amhākampana @potthake rāmaññapotthake ca paññāyateva. 2 mātāpitūnantipi @pāṭho.

--------------------------------------------------------------------------------------------- page125.

Sāpateyyaṃ amhākaṃ methunakassa ācikkhīti . assamaṇo āvuso āyasmā ajjukoti . athakho āyasmā ajjuko āyasmantaṃ ānandaṃ etadavoca dehi me āvuso ānanda vinicchayanti. {172.2} Tena kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti . athakho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca yo nu kho āvuso ānanda sāmikena imaṃ okāsaṃ itthannāmassa ācikkhāhīti 1- vutto tassa ācikkhati kiṃ so āpajjatīti . na so 2- bhante kiñci āpajjati antamaso dukkaṭamattampīti . ayaṃ āvuso āyasmā ajjuko sāmikena imaṃ okāsaṃ itthannāmassa ācikkhāhīti vutto tassa ācikkhi anāpatti āvuso āyasmato ajjukassāti. [173] Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa upaṭṭhākakulaṃ corehi upaddutaṃ hoti dve ca dārakā nītā honti. Athakho āyasmā pilindavaccho te dārake iddhiyā ānetvā pāsāde ṭhapesi . manussā te dārake passitvā ayyassāyaṃ pilindavacchassa iddhānubhāvoti āyasmante pilindavacche abhippasīdiṃsu . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā pilindavaccho corehi nīte dārake ānessatīti . bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave iddhimantassa iddhivisayeti. @Footnote: 1 Yu. Ma. ācikkhāti. 2 tesu dvīsupi potthakesu ayaṃ pāṭho @natthi.

--------------------------------------------------------------------------------------------- page126.

[174] Tena kho pana samayena dve bhikkhū sahāyakā honti paṇḍako ca kapilo ca . eko gāmake viharati eko kosambiyaṃ . athakho tassa bhikkhuno gāmakā kosambiṃ gacchantassa antarāmagge nadiṃ tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti . So bhikkhu sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . taṃ uttiṇṇaṃ aññatarā gopālikā passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . so pakatiyāpāhaṃ assamaṇoti tassā methunaṃ dhammaṃ paṭisevitvā kosambiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave adinnādāne pārājikassa āpatti methunaṃ dhammaṃ samāyoge pārājikassāti. [175] Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ avaharitvā āyasmantaṃ daḷhikaṃ etadavoca assamaṇo ahaṃ bhante vibbhamissāmīti . Kiṃ tayā āvuso katanti . āpaṇikassa veṭhanaṃ gaṇhāmi bhanteti 1-. Āharāpetvā agghāpesi . taṃ agghāpentaṃ na pañcamāsakaṃ 2- @Footnote: 1 yuropiyamarammapotthakesu imassa atthassa visadisatā hoti. tattha hi @so etamatthaṃ ārocesīti vuttaṃ. amhākampana potthake rāmaññapotthake @ca īdisoyevattho paññāyati. 2 Yu. pañcamāsake. @Ma. pañcamāsako.

--------------------------------------------------------------------------------------------- page127.

Agghati . anāpatti āvuso pārājikassāti dhammiṃ kathaṃ akāsi . So bhikkhu abhiramīti. Dutiyapārājikaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 1 page 103-127. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=1&A=1994&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=1&A=1994&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=126&items=50              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=126              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9590              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9590              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]