ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [384]  Puna  caparaṃ  vāseṭṭha  bhikkhu  karuṇāsahagatena cetasā .pe.
Muditāsahagatena   cetasā   .pe.  upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi      sabbattatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena
Cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā    viharati    .    seyyathāpi    vāseṭṭha    balavā   saṃkhadhamo
appakasireneva   catuddisā   viññāpeyya  evameva  kho  vāseṭṭha  evaṃ
bhāvitāya   upekkhāya   cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ   na  taṃ
tatrāvasissati   na   taṃ  tatrāvatiṭṭhati  .  ayaṃ  kho  vāseṭṭha  brahmānaṃ
sahabyatāya maggo.
     {384.1}  Taṃ  kiṃ  maññasi  vāseṭṭha  evaṃvihārī  bhikkhu  sapariggaho
vā  apariggaho  vāti  .  apariggaho  bho  gotama  .  saveracitto  vā
averacitto  vāti  .  averacitto  bho  gotama  .  sabyāpajjhacitto vā
abyāpajjhacitto  vāti  .  abyāpajjhacitto  bho  gotama . Saṃkiliṭṭhacitto
vā  asaṃkiliṭṭhacitto  vāti  .  asaṃkiliṭṭhacitto  bho gotama. Vasavatti  vā
avasavatti  vāti  .  vasavatti  bho  gotama . Iti kira vāseṭṭha apariggaho
bhikkhu    apariggaho   brahmā   api   nu   kho   apariggahassa   bhikkhuno
apariggahena  brahmunā  saddhiṃ  saṃsandati  sametīti  .  evaṃ  bho  gotama.
Sādhu   vāseṭṭha   so  ca  vāseṭṭha  apariggaho  bhikkhu  kāyassa  bhedā
parammaraṇā   apariggahassa   brahmuno   sahabyūpago   bhavissatīti   ṭhānametaṃ
vijjati  .  iti  kira vāseṭṭha averacitto bhikkhu averacitto brahmā .pe.
Abyāpajjhacitto   bhikkhu   abyāpajjhacitto   brahmā   .  asaṃkiliṭṭhacitto
bhikkhu   asaṃkiliṭṭhacitto   brahmā   .   vasavatti  bhikkhu  vasavatti  brahmā
api   nu  kho  vasavattissa  bhikkhuno  vasavattinā  brahmunā  saddhiṃ  saṃsandati
Sametīti  .  evaṃ  bho  gotama . Sādhu vāseṭṭha so ca vāseṭṭha vasavatti
bhikkhu   kāyassa   bhedā   parammaraṇā   vasavattissa  brahmuno  sahabyūpago
bhavissatīti. Ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 9 page 310-312. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=384&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=384&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=384&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=384&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=384              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8660              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8660              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :