ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page295.

Tevijjasuttaṃ terasamaṃ [365] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākatannāma kosalānaṃ brāhmaṇagāmo tadavasari . tatra sudaṃ bhagavā manasākate viharati uttarena manasākatassa aciravatiyā nadiyā tīre ambavane. [366] Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākate paṭivasanti seyyathīdaṃ vaṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇussoni *- brāhmaṇo todeyyabrāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā . athakho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghavihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi vāseṭṭho māṇavo evamāha ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātināti . bhāradvājopi māṇavo evamāha ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenāti . Neva kho asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ na pana asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ. @Footnote:* mīkār—kṛ´์ khagœ jāṇusoni peḌna jāṇussoni

--------------------------------------------------------------------------------------------- page296.

[367] Athakho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi ayaṃ kho pana bhāradvāja samaṇo gotamo sakyaputto sakyakulā pabbajito manasākate viharati uttarena manasākatassa aciravatiyā nadiyā tīre ambavane taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho .pe. Bhagavāti āyāma bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma upasaṅkamitvā etamatthaṃ samaṇaṃ gotamaṃ pucchissāma yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmāti . evaṃ bhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi. [368] Athakho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ etadavoca idha bho gotama amhākaṃ jaṅghavihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi ahaṃ evaṃ vadāmi ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātināti bhāradvājo māṇavo evamāha ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenāti ettha bho gotama attheva viggaho atthi vivādo atthi nānāvādoti. Iti

--------------------------------------------------------------------------------------------- page297.

Kira vāseṭṭha tvaṃ evaṃ vadesi ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātināti bhāradvājo māṇavo evamāha ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya yvāyaṃ akkhāto akkhāto brāhmaṇena tārukkhenāti atha kismiṃ pana vo vāseṭṭha viggaho kismiṃ vivādo kismiṃ nānāvādoti. {368.1} Maggāmagge bho gotama kiñcāpi bho gotama brāhmaṇā nānāmagge paññapenti addhariyā brāhmaṇā tittiriyā brāhmaṇā chandokā brāhmaṇā bavharidhā brāhmaṇā athakho sabbāni tāni niyyānikāni niyyanti takkarassa brahmasahabyatāya seyyathāpi bho gotama gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti athakho sabbāni tāni gāmasamosaraṇāni bhavanti evameva kho bho gotama kiñcāpi brāhmaṇā nānāmagge paññapenti addhariyā brāhmaṇā tittiriyā brāhmaṇā chandokā brāhmaṇā bavharidhā brāhmaṇā athakho sabbāni tāni niyyānikāni niyyanti takkarassa brahmasahabyatāyāti . Niyyantīti vāseṭṭha vadesi. {368.2} Niyyantīti bho gotama vadāmi . niyyantīti vāseṭṭha vadesi . niyyantīti bho gotama vadāmi . Niyyantīti vāseṭṭha vadesi. Niyyantīti bho gotama vadāmīti. [369] Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho

--------------------------------------------------------------------------------------------- page298.

Gotama . kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ācariyapācariyopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha atthi ye te tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā purāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi naṃ evamāhaṃsu mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti. No hidaṃ bho gotama. [370] Iti kira vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama. Kiṃ pana vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ācariyapācariyopi yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama .

--------------------------------------------------------------------------------------------- page299.

Kiṃ pana vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā yena brahmā sakkhi diṭṭhoti . no hidaṃ bho gotama . kiṃ pana vāseṭṭha yepi te kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi naṃ evamāhaṃsu mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti . te va tevijjā brāhmaṇā evamāhaṃsu mayaṃ na jānāma mayaṃ na passāma tassa sahabyatāya maggaṃ desema ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti. [371] Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . sādhu vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahabyatāya maggaṃ desissanti ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati . seyyathāpi vāseṭṭha

--------------------------------------------------------------------------------------------- page300.

Andhaveṇīparaṃparasaṃsattā purimopi na passati majjhimopi na passati pacchimopi na passati evameva kho vāseṭṭha andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ purimopi na passati majjhimopi na passati pacchimopi na passati tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ hassakaṃyeva sampajjati nāmakaṃyeva sampajjati rittakaṃyeva sampajjati tucchakaṃyeva sampajjati . taṃ kiṃ maññasi vāseṭṭha passanti tevijjā brāhmaṇā candimasuriye aññe vāpi bahū janā yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti . evaṃ bho gotama passanti tevijjā brāhmaṇā candimasuriye aññe vāpi bahū janā yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti. [372] Taṃ kiṃ maññasi vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candimasuriye aññe vāpi bahū janā yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti tesampi pahonti tevijjā brāhmaṇā candimasuriyānaṃ sahabyatāya maggaṃ desetuṃ ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa candimasuriyānaṃ sahabyatāyāti . no hidaṃ bho gotama. Iti kira vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candimasuriye aññe vāpi bahū janā yato ca candimasuriyā uggacchanti

--------------------------------------------------------------------------------------------- page301.

Yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattanti tesaṃpi na pahonti candimasuriyānaṃ sahabyatāya maggaṃ desetuṃ ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa candimasuriyānaṃ sahabyatāyāti kiṃ pana na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā brahmā sakkhi diṭṭho yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi naṃ evamāhaṃsu mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti . te va tevijjā brāhmaṇā evamāhaṃsu yaṃ na jānāma yaṃ na passāma tassa sahabyatāya maggaṃ desema ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti. [373] Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho

--------------------------------------------------------------------------------------------- page302.

Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . sādhu vāseṭṭha te ca vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahabyatāya maggaṃ desessanti ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati. [374] Seyyathāpi vāseṭṭha puriso evaṃ vadeyya ahaṃ yā imasmiṃ janapade janapadakalyāṇī taṃ icchāmi taṃ kāmemīti . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ janapadakalyāṇiṃ khattiyiṃ vā brāhmaṇiṃ vā vessiṃ vā suddiṃ vāti . iti puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ janapadakalyāṇiṃ evaṃnāmā vā evaṃgottā vā dīghā vā rassā vā majjhimā vā kāḷikā vā sāmā vā maṅguracchavi vāti amukasmiṃ gāme vā nigame vā nagare vāti . iti puṭṭho noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi taṃ tvaṃ icchasi kāmesīti. Iti puṭṭho āmāti vadeyya. {374.1} Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho gotama evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho .pe.

--------------------------------------------------------------------------------------------- page303.

[375] Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohanāya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ pāsādassa ārohanāya nisseṇiṃ karosi jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjho vāti . iti puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohanāya nisseṇiṃ karosīti . iti puṭṭho āmāti vadeyya . taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . Addhā bho gotama evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti. {375.1} Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā brahmā sakkhi diṭṭho yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tamanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi na evamāhaṃsu mayametaṃ

--------------------------------------------------------------------------------------------- page304.

Jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti . te va tevijjā brāhmaṇā evamāhaṃsu yaṃ na jānāma yaṃ na passāma tassa sahabyatāya maggaṃ desema ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti. {375.2} Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . sādhu vāseṭṭha te ca vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahabyatāya maggaṃ desessanti ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati. [376] Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā athakho puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo so orime tīre ṭhito pārimantīraṃ avheyya ehi pārā pāraṃ ehi pārā pāranti . taṃ kiṃ maññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā aciravatiyā nadiyā pārimantīraṃ orimantīraṃ āgaccheyyāti . no hidaṃ bho gotama. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā ye dhammā abrāhmaṇakaraṇā

--------------------------------------------------------------------------------------------- page305.

Te dhamme samādāya vattamānā evamāhaṃsu indaṃ avhayāma somaṃ avhayāma varuṇaṃ avhayāma isānaṃ avhayāma pajāpatiṃ avhayāma brahmānaṃ avhayāma mahindaṃ avhayāmāti . te ca vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya pavattamānā ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā kāyassa bhedā parammaraṇā brahmānaṃ sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati. [377] Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo so orime tīre daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandho taṃ kiṃ maññasi vāseṭṭha nanu so puriso aciravatiyā nadiyā orimā tīrā pārimantīraṃ gaccheyyāti . No hidaṃ bho gotama. {377.1} Evameva kho vāseṭṭha pañcime kāmaguṇā ariyassa vinaye adduntipi vuccanti bandhanantipi vuccanti katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā sotaviññeyyā saddā .pe. ghānaviññeyyā gandhā . Jivhāviññeyyā rasā . kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyāti . ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye adduntipi

--------------------------------------------------------------------------------------------- page306.

Vuccanti bandhanantipi vuccanti ime kho vāseṭṭha pañca kāmaguṇe tevijjā brāhmaṇā gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti . te ca vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā pañca kāmaguṇe gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti kāmachandabandhā kāyassa bhedā parammaraṇā brahmānaṃ sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati. [378] Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā athakho puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo so orime tīre sasīsaṃ pārupitvā nipajjeyya . taṃ kiṃ maññasi vāseṭṭha api nu kho so puriso aciravatiyā nadiyā orimā tīrā pārimantīraṃ gaccheyyāti. No hidaṃ bho gotama . evameva kho vāseṭṭha pañcime nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti nīvaraṇātipi vuccanti onāhanātipi vuccanti pariyohanātipi vuccanti katame pañca kāmachandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ ime kho vāseṭṭha pañca nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti nīvaraṇātipi vuccanti onāhanātipi vuccanti pariyohanātipi vuccanti.

--------------------------------------------------------------------------------------------- page307.

[379] Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā ophutā pariyonaddhā . te ca vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā pañcahi nīvaraṇehi āvuṭā nivuṭā ophutā pariyonaddhā te kāyassa bhedā parammaraṇā brahmasahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati. [380] Taṃ kiṃ maññasi vāseṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ sapariggaho vā brahmā apariggaho vāti . apariggaho bho gotama. Saveracitto vā averacitto vāti . averacitto bho gotama . sabyāpajjhacitto vā abyāpajjhacitto vāti . abyāpajjhacitto bho gotama . Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vāti . asaṃkiliṭṭhacitto bho gotama. Vasavatti vā avasavatti vāti. Vasavatti bho gotama. {380.1} Taṃ kiṃ maññasi vāseṭṭha sapariggahā vā tevijjā brāhmaṇā apariggahā vāti . sapariggahā bho gotama. Saveracittā vā averacittā vāti . saveracittā bho gotama. Sabyāpajjhacittā vā abyāpajjhacittā vāti . sabyāpajjhacittā bho gotama. Saṃkiliṭṭhacittā vā asaṃkiliṭṭhacittā vāti . saṃkiliṭṭhacittā bho gotama . vasavattī vā avasavattī vāti. Avasavattī bho gotama.

--------------------------------------------------------------------------------------------- page308.

[381] Iti kira te vāseṭṭha sapariggahā tevijjā brāhmaṇā apariggaho brahmā api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametīti . No hetaṃ bho gotama. Sādhu vāseṭṭha te ca vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassa bhedā parammaraṇā apariggahassa brahmuno sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati. {381.1} Iti kira te vāseṭṭha saveracittā tevijjā brāhmaṇā averacitto brahmā api nu kho saveracittānaṃ tevijjānaṃ brāhmaṇānaṃ averacittena brahmunā saddhiṃ saṃsandati sametīti. No hetaṃ bho gotama. Iti kira te vāseṭṭha sabyāpajjhacittā tevijjā brāhmaṇā abyāpajjhacitto brahmā saṃkiliṭṭhacittā tevijjā brāhmaṇā asaṃkiliṭṭhacitto brahmā avasavattī tevijjā brāhmaṇā vasavatti brahmā api nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā brahmunā saddhiṃ saṃsandati sametīti . no hetaṃ bho gotama . sādhu vāseṭṭha te ca vāseṭṭha avasavattī tevijjā brāhmaṇā kāyassa bhedā parammaraṇā vasavattissa brahmuno sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati . idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti saṃsīditvā visattaṃ pāpuṇanti sukhataraṃ maññe taranti tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjāiriṇantipi vuccati tevijjāvivanantipi vuccati tevijjābyasanantipi vuccatīti.

--------------------------------------------------------------------------------------------- page309.

[382] Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ jānātīti . taṃ kiṃ maññasi vāseṭṭha āsanne ito manasākataṃ na ito dūre manasākatanti . evaṃ bho gotama āsanne ito manasākataṃ na ito dūre manasākatanti . taṃ kiṃ maññasi vāseṭṭha idha puriso manasākate jātasaṃvaḍḍho tamenaṃ manasākatā tāvadeva avasataṃ manasākatassa maggaṃ puccheyyaṃ siyā nu kho vāseṭṭha tassa purisassa manasākate jātasaṃvaḍḍhassa manasākatassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vāti . no hidaṃ bho gotama. Taṃ kissa hetu. Asuko hi bho gotama puriso manasākate jātasaṃvaḍḍho tassa sabbāneva manasākatassa maggāni suviditānīti . siyā kho vāseṭṭha tassa purisassa manasākate jātasaṃvaḍḍhassa manasākatassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā na tveva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā brahmānañcāhaṃ vāseṭṭha pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ yathāpaṭipanno ca brahmā brahmalokaṃ upapanno tañca pajānāmīti. [383] Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ desetīti sādhu no bhavaṃ bho gotamo brahmānaṃ sahabyatāya maggaṃ

--------------------------------------------------------------------------------------------- page310.

Desetu ullumpatu bhavaṃ bho gotamo brāhmaṇiṃ pajanti . tenahi vāseṭṭha suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho vāseṭṭho māṇavo bhagavato paccassosi. {383.1} Bhagavā etadavoca idha vāseṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphalaṃ evaṃ vitthāretabbaṃ) .pe. Evaṃ kho vāseṭṭha bhikkhu sīlasampanno hoti .pe. Tassime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati . so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . Seyyathāpi vāseṭṭha balavā saṃkhadhamo appakasireneva catuddisā viññāpeyya evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. Ayaṃpi kho vāseṭṭha brahmānaṃ sahabyatāya maggo. [384] Puna caparaṃ vāseṭṭha bhikkhu karuṇāsahagatena cetasā .pe. Muditāsahagatena cetasā .pe. upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena

--------------------------------------------------------------------------------------------- page311.

Cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . seyyathāpi vāseṭṭha balavā saṃkhadhamo appakasireneva catuddisā viññāpeyya evameva kho vāseṭṭha evaṃ bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati . ayaṃ kho vāseṭṭha brahmānaṃ sahabyatāya maggo. {384.1} Taṃ kiṃ maññasi vāseṭṭha evaṃvihārī bhikkhu sapariggaho vā apariggaho vāti . apariggaho bho gotama . saveracitto vā averacitto vāti . averacitto bho gotama . sabyāpajjhacitto vā abyāpajjhacitto vāti . abyāpajjhacitto bho gotama . Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vāti . asaṃkiliṭṭhacitto bho gotama. Vasavatti vā avasavatti vāti . vasavatti bho gotama . Iti kira vāseṭṭha apariggaho bhikkhu apariggaho brahmā api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametīti . evaṃ bho gotama. Sādhu vāseṭṭha so ca vāseṭṭha apariggaho bhikkhu kāyassa bhedā parammaraṇā apariggahassa brahmuno sahabyūpago bhavissatīti ṭhānametaṃ vijjati . iti kira vāseṭṭha averacitto bhikkhu averacitto brahmā .pe. Abyāpajjhacitto bhikkhu abyāpajjhacitto brahmā . asaṃkiliṭṭhacitto bhikkhu asaṃkiliṭṭhacitto brahmā . vasavatti bhikkhu vasavatti brahmā api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati

--------------------------------------------------------------------------------------------- page312.

Sametīti . evaṃ bho gotama . Sādhu vāseṭṭha so ca vāseṭṭha vasavatti bhikkhu kāyassa bhedā parammaraṇā vasavattissa brahmuno sahabyūpago bhavissatīti. Ṭhānametaṃ vijjatīti. [385] Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva kho bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṃghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgateti. Tevijjasuttaṃ terasamaṃ niṭṭhitaṃ. -------------- Tassuddānaṃ brahmā sāmañña ambaṭṭha soṇakūṭa mahāli jālinī sīhapoṭṭhapādasubho kevaṭṭo lohicca tevijjā terasāti. Sīlakkhandhavaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 9 page 295-312. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=365&items=21&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=365&items=21&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=365&items=21&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=365&items=21&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=365              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8660              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8660              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :