ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [336]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhinīharati   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
Dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    pajānāti    ime    āsavāti    yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti   ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti .
Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ vimuccati bhavāsavāpi
cittaṃ  vimuccati  avijjāsavāpi  cittaṃ  vimuccati  .  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   .   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti pajānāti.
     {336.1}    Seyyathāpi   māṇava   pabbatasaṃkhepaudakarahado   accho
vippasanno   anāvilo   tattha   cakkhumā   puriso  tīre  ṭhito  passeyya
sippikasambukaṃpi    sakkharakaṭhalaṃpi    macchagumbaṃpi   carantaṃpi   tiṭṭhantaṃpi   tassa
evamassa   ayaṃ   kho  udakarahado  accho  vippasanno  anāvilo  tatrime
sippikasambukāpi   sakkharakaṭhalāpi   macchagumbāpi   carantāpi  tiṭṭhantāpi  1-
evameva  kho  māṇava  bhikkhu  .pe.  yaṃpi  māṇava  bhikkhu  evaṃ  samāhite
citte   .pe.   āneñjappatte  āsavānaṃ  khayañāṇāya  cittaṃ  abhinīharati
abhininnāmeti   .   so   idaṃ  dukkhanti  yathābhūtaṃ  pajānāti  .pe.  ayaṃ
āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti  tassa  evaṃ  jānato
evaṃ   passato   kāmāsavāpi  cittaṃ  vimuccati  bhavāsavāpi  cittaṃ  vimuccati
avijjāsavāpi   cittaṃ   vimuccati  .  vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
@Footnote: 1 Sī. carantipi tiṭṭhantipi.
Pajānāti. Idampissa hoti paññāya.



             The Pali Tipitaka in Roman Character Volume 9 page 270-272. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=336&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=336&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=336&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=336&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=336              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8332              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8332              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :