ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [143]   Tena   kho   pana  samayena  brāhmaṇassa  pokkharasātissa
ambaṭṭho   nāma   māṇavo   antevāsī   hoti   ajjhāyako   mantadharo
tiṇṇaṃ     vedānaṃ     pāragū     sanighaṇḍuketubhānaṃ     sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo   anuññātapaṭiññāto   sake   ācariyake   tevijjake  pāvacane
yamahaṃ jānāmi taṃ tvaṃ jānāsi yaṃ tvaṃ jānāsi tamahaṃ jānāmīti.
     {143.1}   Athakho   brāhmaṇo   pokkharasāti   ambaṭṭhaṃ   māṇavaṃ
āmantesi   ayaṃ   tāta  ambaṭṭha  samaṇo  gotamo  sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno    mahatā   bhikkhusaṃghena   saddhiṃ
pañcamattehi    bhikkhusatehi    icchānaṅgalaṃ    anuppatto    icchānaṅgale
viharati   icchānaṅgalavanasaṇḍe  taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā  devamanussānaṃ  buddho  bhagavāti  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ   sātthaṃ   sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
pakāseti  sādhu  kho  pana  tathārūpānaṃ  arahataṃ  dassanaṃ  hotīti  ehi  tvaṃ
tāta    ambaṭṭha    māṇava    yena    samaṇo    gotamo   tenupasaṅkama
Upasaṅkamitvā   samaṇaṃ   gotamaṃ   jānāhi   yadi   vā  taṃ  bhavantaṃ  gotamaṃ
tathāsantaṃyeva   saddo   abbhuggato   yadi   vā   no   tathā  yadi  vā
so   bhavaṃ   gotamo   tādiso   yadi   vā   na  tādiso  tathā  mayantaṃ
bhavantaṃ gotamaṃ vedissāmāti.
     {143.2}   Yathākathaṃ   panāhaṃ  bho  taṃ  bhavantaṃ  gotamaṃ  jānissāmi
yadi   vā   taṃ   bhavantaṃ   gotamaṃ  tathāsantaṃyeva  saddo  abbhuggato  yadi
vā  no  tathā  yadi  vā  so bhavaṃ gotamo tādiso yadi vā na tādisoti.
Āgatāni  kho  tāta  ambaṭṭha  amhākaṃ  mantesu  dvattiṃsamahāpurisalakkhaṇāni
yehi   samannāgatassa   mahāpurisassa   dve   va  gatiyo  bhavanti  anaññā
sace   agāraṃ   ajjhāvasati  rājā  hoti  cakkavatti  dhammiko  dhammarājā
cāturanto     vijitāvī     janapadaṭṭhāvariyappatto    sattaratanasamannāgato
tassimāni    satta   ratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ   maṇiratanaṃ   itthīratanaṃ   gahapatiratanaṃ   pariṇāyakaratanameva   sattamaṃ
parosahassaṃ  kho  panassa  puttā  bhavanti  sūrā vīraṅgarūpā parasenappamaddanā
so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ  adaṇḍena  asatthena  dhammena  abhivijiya
ajjhāvasati   sace   pana   agārasmā   anagāriyaṃ   pabbajati  arahaṃ  hoti
sammāsambuddho  loke  vivaṭacchado  ahaṃ  kho  pana  tāta  ambaṭṭha mantānaṃ
dātā tvaṃ mantānaṃ paṭiggahitāti.
     {143.3}   Evaṃ   bhoti   kho   ambaṭṭho  māṇavo  brāhmaṇassa
pokkharasātissa        paṭissutvā        uṭṭhāyāsanā       brāhmaṇaṃ
pokkharasātiṃ     abhivādetvā     padakkhiṇaṃ    katvā    vaḷavārathamāruyha
Sambahulehi    māṇavehi    saddhiṃ    yena    icchānaṅgalavanasaṇḍo   tena
pāyāsi  yāvatikā  yānassa  bhūmi  yānena  gantvā  yānā paccorohitvā
pattiko va ārāmaṃ pāvisi.



             The Pali Tipitaka in Roman Character Volume 9 page 115-117. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=143&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=143&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=143&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=143&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=143              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=5643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=5643              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :