ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [1]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  antarā  ca rājagahaṃ
antarā   ca   nāḷandaṃ   addhānamaggapaṭipanno   hoti  mahatā  bhikkhusaṃghena
saddhiṃ   pañcamattehi  bhikkhusatehi  .  suppiyopi  kho  paribbājako  antarā
ca   rājagahaṃ   antarā   ca   nāḷandaṃ  addhānamaggapaṭipanno  hoti  saddhiṃ
antevāsinā    brahmadattena    māṇavena   .   tatra   sudaṃ   suppiyo
paribbājako    anekapariyāyena    buddhassa    avaṇṇaṃ   bhāsati   dhammassa
avaṇṇaṃ    bhāsati    saṃghassa    avaṇṇaṃ    bhāsati    .   suppiyassa   pana
paribbājakassa    antevāsī    brahmadatto    māṇavo   anekapariyāyena
buddhassa    vaṇṇaṃ    bhāsati    dhammassa   vaṇṇaṃ   bhāsati   saṃghassa   vaṇṇaṃ
bhāsati . Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā 1-
bhagavantaṃ piṭṭhito piṭṭhito anubandhā 2- honti bhikkhusaṃghañca.
     {1.1} Athakho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi
@Footnote: 1 Sī. ujuvipaccanīkavādā. 2 anubaddhātipi pāṭho.
Saddhiṃ    bhikkhusaṃghena   .   suppiyopi   kho   paribbājako   ambalaṭṭhikāyaṃ
rājāgārake  ekarattivāsaṃ  upagañchi  1- saddhiṃ antevāsinā brahmadattena
māṇavena   .   tatrapi   sudaṃ   suppiyo   paribbājako   anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati   .   suppiyassa   pana   paribbājakassa   antevāsī   brahmadatto
māṇavo    anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsati   dhammassa   vaṇṇaṃ
bhāsati   saṃghassa   vaṇṇaṃ   bhāsati   .  itiha  te  ubho  ācariyantevāsī
aññamaññassa   ujuvipaccanikavādā   bhagavantaṃ   piṭṭhito   piṭṭhito  anubandhā
honti bhikkhusaṃghañca.
     {1.2}  Athakho  sambahulānaṃ  bhikkhūnaṃ  rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ
maṇḍalamāḷe   sannisinnānaṃ   sannipatitānaṃ   ayaṃ  saṃkhiyadhammo  2-  udapādi
acchariyaṃ  āvuso  abbhūtaṃ  3-  āvuso  yāvañcidaṃ  tena  bhagavatā jānatā
passatā     arahatā     sammāsambuddhena    sattānaṃ    nānādhimuttikatā
supaṭividitā    4-   ayaṃ   hi   suppiyo   paribbājako   anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati    suppiyassa    pana    paribbājakassa    antevāsī   brahmadatto
māṇavo    anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsati   dhammassa   vaṇṇaṃ
bhāsati   saṃghassa   vaṇṇaṃ  bhāsati  itiha  ime  ubho  5-  ācariyantevāsī
aññamaññassa     ujuvipaccanikavādā     bhagavantaṃ     piṭṭhito     piṭṭhito
@Footnote: 1 upagacchītipi pāṭho. 2 saṃkhiyādhammotipi pāṭho. 3 Yu. abbhutaṃ.
@4 suppaṭividitātipi pāṭho. 5 itiha te ime ubhotipi pāṭho.
Anubandhā honti bhikkhusaṃghañcāti.
     {1.3}  Athakho  bhagavā  tesaṃ  bhikkhūnaṃ  imaṃ  saṃkhiyadhammaṃ viditvā yena
maṇḍalamāḷo   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane  nisīdi .
Nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha bhikkhave etarahi kathāya
sannisinnā  sannipatitā  kā  ca  pana  vo  antarā  kathā  vippakatāti .
Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha bhante amhākaṃ rattiyā
paccūsasamayaṃ    paccuṭṭhitānaṃ    maṇḍalamāḷe    sannisinnānaṃ    sannipatitānaṃ
ayaṃ   saṃkhiyadhammo   udapādi  acchariyaṃ  āvuso  abbhūtaṃ  āvuso  yāvañcidaṃ
tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena  sattānaṃ
nānādhimuttikatā  supaṭividitā  ayaṃ  hi  suppiyo paribbājako anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati   suppiyassa   pana  paribbājakassa  antevāsī  brahmadatto  māṇavo
anekapariyāyena   buddhassa   vaṇṇaṃ  bhāsati  dhammassa  vaṇṇaṃ  bhāsati  saṃghassa
vaṇṇaṃ    bhāsati    itiha   ime   ubho   ācariyantevāsī   aññamaññassa
ujuvipaccanikavādā    bhagavantaṃ    piṭṭhito    piṭṭhito   anubandhā   honti
bhikkhusaṃghañcāti  ayaṃ  kho  no  bhante  antarā  kathā  vippakatā atha bhagavā
anuppattoti.
     {1.4}  Mamaṃ  vā  bhikkhave  pare  avaṇṇaṃ  bhāseyyuṃ  dhammassa  vā
avaṇṇaṃ   bhāseyyuṃ   saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ   tatra   tumhehi
na  āghāto  na  apaccayo  na  cetaso  anabhiraddhi  karaṇīyā  .  mamaṃ vā
Bhikkhave   pare   avaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   avaṇṇaṃ  bhāseyyuṃ
saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ   tatra   ce   tumhe  assatha  kupitā
vā  anattamanā  vā  tumhaññevassa  tena  antarāyo . Mamaṃ vā bhikkhave
pare   avaṇṇaṃ   bhāseyyuṃ   dhammassa  vā  avaṇṇaṃ  bhāseyyuṃ  saṃghassa  vā
avaṇṇaṃ   bhāseyyuṃ   tatra   ce  tumhe  assatha  kupitā  vā  anattamanā
vā  apinu  tumhe  paresaṃ  subhāsitaṃ  vā dubbhāsitaṃ vā ājāneyyāthāti.
Nohetaṃ   bhante   .   mamaṃ   vā   bhikkhave   pare   avaṇṇaṃ  bhāseyyuṃ
dhammassa    vā   avaṇṇaṃ   bhāseyyuṃ   saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ
tatra    tumhehi    abhūtaṃ    abhūtato    nibbeṭhetabbaṃ   itipetaṃ   abhūtaṃ
itipetaṃ atacchaṃ natthipetaṃ amhesu na ca panetaṃ amhesu saṃvijjatīti.
     {1.5}  Mamaṃ  vā  bhikkhave  pare  vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ
bhāseyyuṃ  saṃghassa  vā  vaṇṇaṃ  bhāseyyuṃ  tatra  tumhehi  na  ānando  na
somanassaṃ  na  cetaso  ubbilāvitattaṃ  karaṇīyaṃ  .  mamaṃ  vā  bhikkhave pare
vaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   vaṇṇaṃ   bhāseyyuṃ  saṃghassa  vā  vaṇṇaṃ
bhāseyyuṃ   tatra   ce   tumhe   bhikkhave   assatha   ānandino  sumanā
ubbilāvitattā   tumhaññevassa   tena  antarāyo  .  mamaṃ  vā  bhikkhave
pare   vaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   vaṇṇaṃ  bhāseyyuṃ  saṃghassa  vā
vaṇṇaṃ   bhāseyyuṃ   tatra   tumhehi   bhūtaṃ   bhūtato  paṭijānitabbaṃ  itipetaṃ
bhūtaṃ itipetaṃ tacchaṃ atthipetaṃ amhesu saṃvijjati ca panetaṃ amhesūti.



             The Pali Tipitaka in Roman Character Volume 9 page 1-4. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=1&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=1&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=1&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=1&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :