ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [965]   Atthāpatti   sakavācāya   āpajjati  paravācāya  vuṭṭhāti
atthāpatti    paravācāya   āpajjati   sakavācāya   vuṭṭhāti   atthāpatti
sakavācāya    āpajjati   sakavācāya   vuṭṭhāti   atthāpatti   paravācāya
āpajjati   paravācāya   vuṭṭhāti   .   atthāpatti   kāyena   āpajjati
vācāya   vuṭṭhāti   atthāpatti   vācāya   āpajjati   kāyena  vuṭṭhāti
atthāpatti    kāyena    āpajjati    kāyena    vuṭṭhāti    atthāpatti
vācāya    āpajjati    vācāya    vuṭṭhāti   .   atthāpatti   pasutto
āpajjati    paṭibuddho    vuṭṭhāti    atthāpatti    paṭibuddho   āpajjati
pasutto   vuṭṭhāti   atthāpatti   pasutto   āpajjati   pasutto  vuṭṭhāti
atthāpatti   paṭibuddho   āpajjati   paṭibuddho   vuṭṭhāti   .  atthāpatti
acittako    āpajjati    sacittako    vuṭṭhāti    atthāpatti   sacittako
āpajjati    acittako    vuṭṭhāti    atthāpatti    acittako   āpajjati
acittako    vuṭṭhāti    atthāpatti    sacittako    āpajjati   sacittako
vuṭṭhāti   .   atthāpatti   āpajjanto   deseti  desayanto  āpajjati
@Footnote: 1 Ma. Yu. nissayasāmaṇerā .  2 Po. Yu. uposathātikā .  3 Ma. Yu. caritā duve.

--------------------------------------------------------------------------------------------- page316.

Atthāpatti āpajjanto vuṭṭhāti vuṭṭhahanto āpajjati . Atthāpatti kammena āpajjati akammena vuṭṭhāti atthāpatti akammena āpajjati kammena vuṭṭhāti atthāpatti kammena āpajjati kammena vuṭṭhāti atthāpatti akammena āpajjati akammena vuṭṭhāti. [966] Cattāro anariyavohārā adiṭṭhe diṭṭhavāditā assute sutavāditā amute mutavāditā aviññāte viññātavāditā . Cattāro ariyavohārā adiṭṭhe adiṭṭhavāditā assute assutavāditā amute amutavāditā aviññāte aviññātavāditā . Aparepi cattāro anariyavohārā diṭṭhe adiṭṭhavāditā sute assutavāditā mute amutavāditā viññāte aviññātavāditā . Cattāro ariyavohārā diṭṭhe diṭṭhavāditā sute sutavāditā mute mutavāditā viññāte viññātavāditā . cattāro pārājikā bhikkhūnaṃ bhikkhunīhi sādhāraṇā . cattāro pārājikā bhikkhunīnaṃ bhikkhūhi asādhāraṇā . cattāro parikkhārā atthi parikkhāro rakkhitabbo gopetabbo mamāyitabbo paribhuñjitabbo atthi parikkhāro rakkhitabbo gopetabbo na 1- mamāyitabbo [2]- paribhuñjitabbo atthi parikkhāro rakkhitabbo gopetabbo na mamāyitabbo na paribhuñjitabbo atthi parikkhāro na rakkhitabbo na gopetabbo na mamāyitabbo na paribhuñjitabbo. @Footnote: 1 Ma. nasaddo natthi . 2 Ma. nasaddo dissati.

--------------------------------------------------------------------------------------------- page317.

[967] Atthāpatti sammukhā āpajjati parammukhā vuṭṭhāti atthāpatti parammukhā āpajjati sammukhā vuṭṭhāti atthāpatti sammukhā āpajjati sammukhā vuṭṭhāti atthāpatti parammukhā āpajjati parammukhā vuṭṭhāti . atthāpatti ajānanto āpajjati jānanto vuṭṭhāti atthāpatti jānanto āpajjati ajānanto vuṭṭhāti atthāpatti jānanto 1- āpajjati jānanto 1- vuṭṭhāti atthāpatti ajānanto 2- āpajjati ajānanto 2- vuṭṭhāti. [968] Catūhākārehi āpattiṃ āpajjati kāyena āpajjati vācāya āpajjati kāyena vācāya āpajjati kammavācāya āpajjati . aparehipi catūhākārehi āpattiṃ āpajjati saṅghamajjhe gaṇamajjhe puggalassa santike liṅgapātubhāvena . catūhākārehi āpattiyā vuṭṭhāti kāyena vuṭṭhāti vācāya vuṭṭhāti kāyena vācāya vuṭṭhāti kammavācāya vuṭṭhāti . aparehipi catūhākārehi āpattiyā vuṭṭhāti saṅghamajjhe gaṇamajjhe puggalassa santike liṅgapātubhāvena . saha paṭilābhena purimaṃ jahāti pacchime patiṭṭhāti viññattiyo paṭippassambhanti paṇṇattiyo nirujjhanti . Saha paṭilābhena pacchimaṃ jahāti purime patiṭṭhāti viññattiyo paṭippassambhanti paṇṇattiyo nirujjhanti . catasso codanā sīlavipattiyā codeti ācāravipattiyā codeti diṭṭhivipattiyā codeti ājīvavipattiyā codeti . cattāro parivāsā paṭicchannaparivāso @Footnote: 1 Ma. ajānanto . 2 Ma. jānanto.

--------------------------------------------------------------------------------------------- page318.

Appaṭicchannaparivāso suddhantaparivāso samodhānaparivāso . Cattāro mānattā paṭicchannamānattaṃ appaṭicchannamānattaṃ pakkhamānattaṃ samodhānamānattaṃ . cattāro mānattacārikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā ūne gaṇe carati . cattāro sāmukkaṃsā . cattāro paṭiggahitaparibhogā yāvakālikaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ . cattāri mahāvikaṭāni gūtho muttaṃ chārikā mattikā. {968.1} Cattāri kammāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ . aparānipi cattāri kammāni adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ dhammena samaggakammaṃ . catasso vipattiyo sīlavipatti ācāravipatti diṭṭhivipatti ājīvavipatti . cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ . Cattāro parisadūsanā bhikkhu dussīlo pāpadhammo parisadūsano bhikkhunī dussīlā pāpadhammā parisadūsanā upāsako dussīlo pāpadhammo parisadūsano upāsikā dussīlā pāpadhammā parisadūsanā . Cattāro parisasobhaṇā bhikkhu sīlavā kalyāṇadhammo parisasobhaṇo bhikkhunī sīlavatī kalyāṇadhammā parisasobhaṇā upāsako sīlavā kalyāṇadhammo parisasobhaṇo upāsikā sīlavatī kalyāṇadhammā parisasobhaṇā. [969] Atthāpatti āgantuko āpajjati no āvāsiko

--------------------------------------------------------------------------------------------- page319.

Atthāpatti āvāsiko āpajjati no āgantuko atthāpatti āgantuko ceva āpajjati āvāsiko ca atthāpatti neva āgantuko āpajjati no āvāsiko . atthāpatti gamiko āpajjati no āvāsiko atthāpatti āvāsiko āpajjati no gamiko atthāpatti gamiko ceva āpajjati āvāsiko ca atthāpatti neva gamiko āpajjati no āvāsiko. [970] Atthi vatthunānattatā no āpattinānattatā atthāpattinānattatā no vatthunānattatā atthi vatthunānattatā ceva āpattinānattatā ca atthi neva vatthunānattatā no āpattinānattatā . atthi vatthusabhāgatā no āpattisabhāgatā atthi āpattisabhāgatā no vatthusabhāgatā atthi vatthusabhāgatā ceva āpattisabhāgatā ca atthi neva vatthusabhāgatā no āpattisabhāgatā. [971] Atthāpatti upajjhāyo āpajjati no saddhivihāriko atthāpatti saddhivihāriko āpajjati no upajjhāyo atthāpatti upajjhāyo ceva āpajjati saddhivihāriko ca atthāpatti neva upajjhāyo āpajjati no saddhivihāriko . atthāpatti ācariyo āpajjati no antevāsiko atthāpatti antevāsiko āpajjati no ācariyo atthāpatti ācariyo ceva āpajjati antevāsiko ca atthāpatti neva ācariyo āpajjati no antevāsiko. [972] Cattāro paccayā anāpattivassacchedassa saṅgho vā

--------------------------------------------------------------------------------------------- page320.

Bhinno hoti saṅghaṃ vā bhinditukāmā honti jīvitantarāyo vā hoti brahmacariyantarāyo vā hoti . cattāri vacīduccaritāni musāvādo pisuṇavācā pharusavācā samphappalāpo . cattāri vacīsucaritāni saccavācā apisuṇavācā saṇhavācā mattabhāsā 1-. [973] Atthi ādiyanto garukaṃ āpattiṃ āpajjati payojento lahukaṃ atthi ādiyanto lahukaṃ āpattiṃ āpajjati payojento garukaṃ atthi ādiyantopi payojentopi garukaṃ āpattiṃ āpajjati atthi ādiyantopi payojentopi lahukaṃ āpattiṃ āpajjati . atthi puggalo abhivādanāraho no paccuṭṭhānāraho atthi puggalo paccuṭṭhānāraho no abhivādanāraho atthi puggalo abhivādanāraho ceva paccuṭṭhānāraho ca atthi puggalo neva abhivādanāraho no paccuṭṭhānāraho . atthi puggalo āsanāraho no abhivādanāraho atthi puggalo abhivādanāraho no āsanāraho atthi puggalo āsanāraho ceva abhivādanāraho ca atthi puggalo neva āsanāraho no abhivādanāraho. [974] Atthāpatti kāle āpajjati no vikāle atthāpatti vikāle āpajjati no kāle atthāpatti kāle ceva āpajjati vikāle ca atthāpatti neva kāle āpajjati no vikāle . Atthi paṭiggahitaṃ kāle kappati no vikāle atthi paṭiggahitaṃ @Footnote: 1 Ma. Yu. mantābhāsā.

--------------------------------------------------------------------------------------------- page321.

Vikāle kappati no kāle atthi paṭiggahitaṃ kāle ceva kappati vikāle ca atthi paṭiggahitaṃ neva kāle kappati no vikāle . Atthāpatti paccantimesu janapadesu āpajjati no majjhimesu atthāpatti majjhimesu janapadesu āpajjati no paccantimesu atthāpatti paccantimesu ceva janapadesu āpajjati majjhimesu ca atthāpatti neva paccantimesu janapadesu āpajjati no majjhimesu . Atthi paccantimesu janapadesu kappati no majjhimesu atthi majjhimesu janapadesu kappati no paccantimesu atthi paccantimesu ceva janapadesu kappati majjhimesu ca atthi neva paccantimesu janapadesu kappati no majjhimesu. {974.1} Atthāpatti anto āpajjati no bahi atthāpatti bahi āpajjati no anto atthāpatti anto ceva āpajjati bahi ca atthāpatti neva anto āpajjati no bahi . atthāpatti antosīmāya āpajjati no bahisīmāya atthāpatti bahisīmāya āpajjati no antosīmāya atthāpatti antosīmāya ceva āpajjati bahisīmāya ca atthāpatti neva antosīmāya āpajjati no bahisīmāya . atthāpatti gāme āpajjati no araññe atthāpatti araññe āpajjati no gāme atthāpatti gāme ceva āpajjati araññe ca atthāpatti neva gāme āpajjati no araññe. [975] Catasso codanā vatthusandassanā āpattisandassanā

--------------------------------------------------------------------------------------------- page322.

Saṃvāsapaṭikkhepo sāmīcipaṭikkhepo . cattāro pubbakiccā . Cattāro pattakallā . cattāri anaññapācittiyāni . catasso bhikkhusammatiyo . cattāri agatigamanāni chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati . cattāri nāgatigamanāni na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati . catūhaṅgehi samannāgato alajjī bhikkhu saṅghaṃ bhindati chandāgatiṃ gacchanto dosāgatiṃ gacchanto mohāgatiṃ gacchanto bhayāgatiṃ gacchanto . catūhaṅgehi samannāgato pesalo bhikkhu bhinnaṃ saṅghaṃ samaggaṃ karoti na chandāgatiṃ gacchanto na dosāgatiṃ gacchanto na mohāgatiṃ gacchanto na bhayāgatiṃ gacchanto. {975.1} Catūhaṅgehi samannāgatassa bhikkhuno vinayo na pucchitabbo chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati . catūhaṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati . catūhaṅgehi samannāgatassa bhikkhuno vinayo na vissajjetabbo chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati . catūhaṅgehi samannāgatena bhikkhunā vinayo na vissajjetabbo chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati . Catūhaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo chandāgatiṃ

--------------------------------------------------------------------------------------------- page323.

Gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati . Catūhaṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchitabbo 1- chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati. [976] Atthāpatti gilāno āpajjati no agilāno atthāpatti agilāno āpajjati no gilāno atthāpatti gilāno ceva āpajjati agilāno ca atthāpatti neva gilāno āpajjati no agilāno. [977] Cattāri adhammikāni pātimokkhaṭṭhapanāni . cattāri dhammikāni pātimokkhaṭṭhapanānīti 2-. Catukkaṃ niṭṭhitaṃ. Tassuddānaṃ [978] Sakavācāya kāyena pasutto ca acittako āpajjanto ca kammena vohārā caturo tathā bhikkhūnaṃ bhikkhunīnañca parikkhāro ca sammukhā ajānakāye majjhe ca vuṭṭhāti duvidho 3- tathā paṭilābhā ca 4- codanā parivāsā ca vuccati mānattacārikā cāpi samukkaṃsā paṭiggahā 5- mahāvikaṭakammāni puna kammavipattiyo @Footnote: 1 Ma. Yu. sākacchātabbo . 2 Ma. Yu. itisaddo natthi . 3 Ma. Yu. duvidhā. @4 Ma. Yu. paṭilābhena . 5 Ma. Yu. sāmukkaṃsā paṭiggahi.

--------------------------------------------------------------------------------------------- page324.

Adhikaraṇā dussīlā ca sobhaṇāgantukena ca gamiko vatthunānattā sabhāgupajjhayena 1- ca ācariyo paccayā vā duccaritaṃ sucāritaṃ 2- ādiyanto puggalo ca arahā āsanena ca kāle ca kappati ceva paccantimesu 3- kappati anto anto ca sīmāya gāme ca codanāya ca pubbakiccaṃ pattakallaṃ anaññakā ca sammati 4- agati nāgati ceva alajjī pesalena ca pucchitabbā duve ceva vissajjeyya 5- tathā duve anuyogo ca sākacchā gilāno ṭhapanena cāti.


             The Pali Tipitaka in Roman Character Volume 8 page 315-324. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=965&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=965&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=965&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=965&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=965              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10270              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :