ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [962]   Tīhaṅgehi   samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
tajjanīyakammaṃ   kareyya   bhaṇḍanakārako   hoti  kalahakārako  vivādakārako
bhassakārako    saṅghe    adhikaraṇakārako    bālo    hoti    abyatto
āpattibahulo     anapadāno     gihisaṃsaṭṭho     viharati    ananulomikehi
gihisaṃsaggehi.
     {962.1}    Tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno
saṅgho    niyassakammaṃ   kareyya   bhaṇḍanakārako   hoti   .pe.   saṅghe
adhikaraṇakārako    bālo   hoti   abyatto   āpattibahulo   anapadāno
gihisaṃsaṭṭho viharati ananulomikeha gihisaṃsaggehi.
     {962.2}    Tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno
saṅgho   pabbājanīyakammaṃ   kareyya   bhaṇḍanakārako   hoti  .pe.  saṅghe
adhikaraṇakārako    bālo   hoti   abyatto   āpattibahulo   anapadāno
kuladūsako hoti pāpasamācāro 1-.
     {962.3}    Tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno
saṅgho    paṭisāraṇīyakammaṃ    kareyya    bhaṇḍanakārako    hoti    .pe.
Saṅghe    adhikaraṇakārako    bālo    hoti    abyatto   āpattibahulo
anapadāno gihiṃ 2- akkosati paribhāsati.
@Footnote: 1 ito paraṃ Ma. Yu. pāpasamācārā dissanti ceva suyyanti cāti
@pāli dissati. 2 Ma. Yu. gihī.
     {962.4}  Tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
āpattiyā  adassane  ukkhepanīyakammaṃ  kareyya  bhaṇḍanakārako  hoti .pe.
Saṅghe  adhikaraṇakārako  bālo  hoti  abyatto  āpattibahulo  anapadāno
āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ.
     {962.5}  Tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
āpattiyā   appaṭikamme   ukkhepanīyakammaṃ   kareyya  bhaṇḍanakārako  hoti
.pe.   saṅghe   adhikaraṇakārako   bālo  hoti  abyatto  āpattibahulo
anapadāno āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ.
     {962.6}  Tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
pāpikāya     diṭṭhiyā     appaṭinissagge     ukkhepanīyakammaṃ    kareyya
bhaṇḍanakārako  hoti  .pe.  saṅghe  adhikaraṇakārako  bālo hoti abyatto
ābattipahulo anapadāno na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ.
     {962.7}  Tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
āgāḷhāya   ceteyya   bhaṇḍanakārako  hoti  kalahakārako  vivādakārako
bhassakārako  saṅghe  adhikaraṇakārako  bālo  hoti  abyatto āpattibahulo
anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi.
     {962.8} Tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ alajjī ca hoti
bālo  ca  apakatatto  ca. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ
kātabbaṃ adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā
Diṭṭhivipanno   hoti   .   aparehipi   tīhaṅgehi   samannāgatassa  bhikkhuno
kammaṃ    kātabbaṃ   kāyikena   davena   samannāgato   hoti   vācasikena
davena    samannāgato    hoti   kāyikavācasikena   davena   samannāgato
hoti   .   aparehipi   tīhaṅgehi  samannāgatassa  bhikkhuno  kammaṃ  kātabbaṃ
kāyikena   anācārena   samannāgato   hoti   vācasikena   anācārena
samannāgato     hoti    kāyikavācasikena    anācārena    samannāgato
hoti    .    aparehipi    tīhaṅgehi    samannāgatassa   bhikkhuno   kammaṃ
kātabbaṃ    kāyikena    upaghātikena    samannāgato   hoti   vācasikena
upaghātikena     samannāgato    hoti    kāyikavācasikena    upaghātikena
samannāgato hoti.
     {962.9}     Aparehipi    tīhaṅgehi    samannāgatassa    bhikkhuno
kammaṃ   kātabbaṃ   kāyikena   micchājīvena  samannāgato  hoti  vācasikena
micchājīvena     samannāgato    hodi    kāyikavācasikena    micchājīvena
samannāgato     hoti     .    aparehipi    tīhaṅgehi    samannāgatassa
bhikkhuno   kammaṃ   kātabbaṃ   āpattiṃ   āpanno  kammakato  upasampādeti
nissayaṃ    deti    sāmaṇeraṃ    upaṭṭhāpeti   .   aparehipi   tīhaṅgehi
samannāgatassa   bhikkhuno   kammaṃ   kātabbaṃ   yāya   āpattiyā   saṅghena
kammaṃ   kataṃ   hoti   taṃ   āpattiṃ  āpajjati  aññaṃ  vā  tādisikaṃ  tato
vā    pāpiṭṭhataraṃ   .   aparehipi   tīhaṅgehi   samannāgatassa   bhikkhuno
kammaṃ   kātabbaṃ   buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati
saṅghassa avaṇṇaṃ bhāsati.
     {962.10} Tīhaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ ṭhapentassa
alaṃ  bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena
uposatho kātabbo alajjī ca hoti bālo ca apakatatto ca.
     {962.11}  Tīhaṅgehi  samannāgatassa  bhikkhuno  saṅghamajjhe  pavāraṇaṃ
ṭhapentassa  alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ mā vivādanti
omadditvā  saṅghena  pavāretabbaṃ alajjī ca hoti bālo ca apakatatto ca.
Tīhaṅgehi  samannāgatassa  bhikkhuno  na  kāci  saṅghasammati  dātabbā  alajjī
ca  hoti  bālo  ca apakatatto ca. Tīhaṅgehi samannāgatena bhikkhunā saṅgho
na  voharitabbo  1-  alajjī  ca  hoti bālo ca apakatatto ca. Tīhaṅgehi
samannāgato   bhikkhu   na  kismiñci  paccekaṭṭhāne  ṭhapetabbo  alajjī  ca
hoti   bālo   ca  apakatatto  ca  .  tīhaṅgehi  samannāgatassa  bhikkhuno
nissāya  na  vatthabbaṃ  alajjī  ca  hoti bālo ca apakatatto ca. Tīhaṅgehi
samannāgatassa  bhikkhuno  nissayo  na  dātabbo  alajjī  ca  hoti bālo ca
apakatatto ca.
     {962.12}   Tīhaṅgehi   samannāgatassa   bhikkhuno   okāsaṃ   2-
kārāpentassa   nālaṃ okāsakammaṃ kātuṃ alajjī ca hoti bālo ca apakatatto
ca  .  tīhaṅgehi  samannāgatassa  bhikkhuno  savacanīyaṃ  nādātabbaṃ  alajjī  ca
hoti   bālo   ca  apakatatto  ca  .  tīhaṅgehi  samannāgatassa  bhikkhuno
@Footnote: 1 Ma. Yu. saṅghe na voharitabbaṃ .  2 Ma. Yu. okāsakammaṃ.
Vinayo   na   pucchitabbo   alajjī   ca   hoti   bālo   ca  apakatatto
ca   .   tīhaṅgehi   samannāgatena   bhikkhunā   vinayo   na   pucchitabbo
alajjī    ca    hoti    bālo   ca   apakatatto   ca   .   tīhaṅgehi
samannāgatassa    bhikkhuno    vinayo    na   vissajjetabbo   alajjī   ca
hoti    bālo    ca   apakatatto   ca   .   tīhaṅgehi   samannāgatena
bhikkhunā    vinayo    na   vissajjetabbo   alajjī   ca   hoti   bālo
ca   apakatatto   ca   .   tīhaṅgehi   samannāgatassa  bhikkhuno  anuyogo
na   dātabbo   alajjī   ca   hoti   bālo   ca   apakatatto   ca .
Tīhaṅgehi   samannāgatena   bhikkhunā  saddhiṃ  vinayo  na  sākacchitabbo  1-
alajjī    ca    hoti   bālo   ca   apakatatto    ca   .   tīhaṅgehi
samannāgatena   bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na    sāmaṇero    upaṭṭhāpetabbo   alajjī   ca   hoti   bālo   ca
apakatatto ca.



             The Pali Tipitaka in Roman Character Volume 8 page 308-312. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=962&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=962&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=962&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=962&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=962              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10129              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10129              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :