ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [892]  Samathā  samathassa  sādhāraṇā  samathā  samathassa  asādhāraṇā
siyā  samathā  samathassa  sādhāraṇā  siyā  samathā  samathassa  asādhāraṇā.
Kathaṃ   siyā   samathā   samathassa   sādhāraṇā  kathaṃ  siyā  samathā  samathassa
asādhāraṇā   .   yebhuyyasikā   sammukhāvinayassa   sādhāraṇā  sativinayassa
amūḷhavinayassa     paṭiññātakaraṇassa     tassapāpiyasikāya    tiṇavatthārakassa
asādhāraṇā   .   sativinayo   sammukhāvinayassa   sādhāraṇo  amūḷhavinayassa
paṭiññātakaraṇassa     tassapāpiyasikāya     tiṇavatthārakassa    yebhuyyasikāya
asādhāraṇo.
     {892.1}  Amūḷhavinayo  sammukhāvinayassa  sādhāraṇo paṭiññātakaraṇassa
tassapāpiyasikāya  tiṇavatthārakassa  yebhuyyasikāya  sativinayassa  asādhāraṇo.
Paṭiññātakaraṇaṃ   sammukhāvinayassa  sādhāraṇaṃ  tassapāpiyasikāya  tiṇavatthārakassa
yebhuyyasikāya   sativinayassa   amūḷhavinayassa  asādhāraṇaṃ  .  tassapāpiyasikā
sammukhāvinayassa   sādhāraṇā   tiṇavatthārakassa   yebhuyyasikāya   sativinayassa
amūḷhavinayassa     paṭiññātakaraṇassa    asādhāraṇā    .    tiṇavatthārako
sammukhāvinayassa    sādhāraṇo   yebhuyyasikāya   sativinayassa   amūḷhavinayassa
paṭiññātakaraṇassa        tassapāpiyasikāya        asādhāraṇo       .
Evaṃ    siyā    samathā   samathassa   sādhāraṇā   evaṃ   siyā   samathā
samathassa asādhāraṇā.
            Samathā samathassa sādhāraṇavāraṃ niṭṭhitaṃ navamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 265-266. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=892&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=892&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=892&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=892&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=892              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :