ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [867]  Paṭhamena  āpattisamuṭṭhānena  kati  āpattiyo  āpajjati.
Paṭhamena    āpattisamuṭṭhānena    pañca    āpattiyo   āpajjati   bhikkhu
kappiyasaññī   saññācikāya   kuṭiṃ   karoti   adesitavatthukaṃ   pamāṇātikkantaṃ
sārambhaṃ   aparikkamanaṃ   payoge   dukkaṭaṃ   ekapiṇḍe  anāgate  āpatti
thullaccayassa   tasmiṃ   piṇḍe  āgate  āpatti  saṅghādisesassa  .  bhikkhu
kappiyasaññī   vikāle   bhojanaṃ   bhuñjati   āpatti  pācittiyassa  .  bhikkhu
kappiyasaññī    aññātikāya    bhikkhuniyā   antaragharaṃ   paviṭṭhāya   hatthato
khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā  paṭiggahetvā  bhuñjati  āpatti
pāṭidesanīyassa   .  paṭhamena  āpattisamuṭṭhānena  imā  pañca  āpattiyo
āpajjati.
     {867.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ kati vipattiyo bhajanti.
Sattannaṃ   āpattikkhandhānaṃ   katīhi   āpattikkhandhehi  saṅgahitā  .  channaṃ
āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi  samuṭṭhahanti  .  catunnaṃ  adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .  sattannaṃ  samathānaṃ  katīhi  samathehi  sammanti  .  tā
āpattiyo  catunnaṃ  vipattīnaṃ  dve  vipattiyo  bhajanti  siyā sīlavipattiṃ siyā
ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   pañcahi  āpattikkhandhehi
saṅgahitā   siyā  saṅghādisesāpattikkhandhena  siyā  thullaccayāpattikkhandhena
siyā   pācittiyāpattikkhandhena   siyā   pāṭidesanīyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhahanti  kāyato  samuṭṭhahanti  na vācato na cittato. Catunnaṃ adhikaraṇānaṃ
Āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.



             The Pali Tipitaka in Roman Character Volume 8 page 242-244. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=867&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=867&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=867&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=867&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=867              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :