ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [825]    Dadhiṃ   viññāpetvā   bhuñjanapaccayā   kati   āpattiyo
āpajjati   .   dadhiṃ   viññāpetvā   bhuñjanapaccayā   dve   āpattiyo
āpajjati      bhuñjissāmīti      paṭiggaṇhāti     āpatti     dukkaṭassa
Ajjhohāre   ajjhohāre   āpatti   pāṭidesanīyassa  dadhiṃ  viññāpetvā
bhuñjanapaccayā   imā   dve   āpattiyo  āpajjati  .  tā  āpattiyo
catunnaṃ   vipattīnaṃ   kati   vipattiyo  bhajanti  .  sattannaṃ  āpattikkhandhānaṃ
katīhi    āpattikkhandhehi    saṅgahitā    .   channaṃ   āpattisamuṭṭhānānaṃ
katīhi     samuṭṭhānehi     samuṭṭhahanti     .     catunnaṃ     adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi  sammanti .
Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
     {825.1}    Sattannaṃ   āpattikkhandhānaṃ   dvīhi   āpattikkhandhehi
saṅgahitā  siyā  pāṭidesanīyāpattikkhandhena  siyā  dukkaṭāpattikkhandhena .
Channaṃ   āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi  samuṭṭhahanti  siyā  kāyato
samuṭṭhahanti  na  vācato  na  cittato siyā kāyato ca vācato ca samuṭṭhahanti
na  cittato  siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato
ca  vācato  ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
Sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena cāti.
                 Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.
                Aṭṭha paccayavārā niṭṭhitā 1-.
           Bhikkhunīvibhaṅge soḷasa mahāvārā 2- niṭṭhitā.
                    --------------
@Footnote: 1 Yu. pāṭhattayamidaṃ natthi .  2 Yu. mahābhedā.



             The Pali Tipitaka in Roman Character Volume 8 page 222-223. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=825&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=825&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=825&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=825&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=825              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :