[819] Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vipattīnaṃ
kati vipattiyo bhajanti . kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo
catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā
ācāravipattiṃ .pe. dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo
catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . dadhiṃ viññāpetvā
bhuñjanapaccayā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti
ācāravipattiṃ.
Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
[820] Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ
āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . kāyasaṃsaggaṃ
sādiyanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ pañcahi
āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā
saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā
pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena .pe. dadhiṃ
@Footnote: 1 Yu. khādissāmi.
Viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ
katīhi āpattikkhandhehi saṅgahitā . dadhiṃ viññāpetvā
bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ dvīhi
āpattikkhandhehi saṅgahitā siyā pāṭidesanīyāpattikkhandhena siyā
dukkaṭāpattikkhandhena.
Saṅgahavāraṃ niṭṭhitaṃ catutthaṃ.
[821] Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . kāyasaṃsaggaṃ
sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na
vācato .pe. dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . dadhiṃ
viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ
catūhi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato
na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato
siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato
ca vācato ca cittato ca samuṭṭhahanti.
Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ.
[822] Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ
katamaṃ adhikaraṇaṃ . kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo
Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ .pe. dadhiṃ viññāpetvā
bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ .
Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ.
Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ.
[823] Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ
samathānaṃ katīhi samathehi sammanti . kāyasaṃsaggaṃ sādiyanapaccayā
āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti siyā
sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca
tiṇavatthārakena ca .pe. dadhiṃ viññāpetvā bhuñjanapaccayā
āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti . dadhiṃ
viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi
samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
Samathavāraṃ niṭṭhitaṃ sattamaṃ.
[824] Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati .
Kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati avassutā
bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ
sādiyati āpatti pārājikassa bhikkhu kāyena kāyaṃ āmasati
āpatti saṅghādisesassa kāyena kāyapaṭibaddhaṃ āmasati āpatti
Thullaccayassa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti
dukkaṭassa aṅgulipatodake pācittiyaṃ kāyasaṃsaggaṃ sādiyanapaccayā
imā pañca āpattiyo āpajjati.
{824.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti.
Sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ. Sattannaṃ samathānaṃ katīhi samathehi sammanti.
{824.2} Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti
siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ
pañcahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena
siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā
pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca
cittato ca samuṭṭhahanti na vācato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
Sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe.
[825] Dadhiṃ viññāpetvā bhuñjanapaccayā kati āpattiyo
āpajjati . dadhiṃ viññāpetvā bhuñjanapaccayā dve āpattiyo
āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa
Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa dadhiṃ viññāpetvā
bhuñjanapaccayā imā dve āpattiyo āpajjati . tā āpattiyo
catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . sattannaṃ āpattikkhandhānaṃ
katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ
katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti .
Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
{825.1} Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi
saṅgahitā siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena .
Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti siyā kāyato
samuṭṭhahanti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhahanti
na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato
ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
Sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena cāti.
Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.
Aṭṭha paccayavārā niṭṭhitā 1-.
Bhikkhunīvibhaṅge soḷasa mahāvārā 2- niṭṭhitā.
--------------
@Footnote: 1 Yu. pāṭhattayamidaṃ natthi . 2 Yu. mahābhedā.
The Pali Tipitaka in Roman Character Volume 8 page 219-223.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=819&items=7
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=819&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=8&item=819&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=8&item=819&items=7
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=8&i=819
Contents of The Tipitaka Volume 8
http://www.84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com