ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [804]  Kāyasaṃsaggaṃ  sādiyanapaccayā  kati  āpattiyo  āpajjati .
Kāyasaṃsaggaṃ    sādiyanapaccayā   pañca   āpattiyo   āpajjati   avassutā
bhikkhunī    avassutassa    purisapuggalassa   adhakkhakaṃ   ubbhajānumaṇḍalaṃ   gahaṇaṃ
sādiyati    āpatti    pārājikassa    bhikkhu   kāyena   kāyaṃ   āmasati
āpatti    saṅghādisesassa    kāyena   kāyapaṭibaddhaṃ   āmasati   āpatti
thullaccayassa     kāyapaṭibaddhena     kāyapaṭibaddhaṃ     āmasati    āpatti
dukkaṭassa    aṅgulipatodake    pācittiyaṃ    kāyasaṃsaggaṃ    sādiyanapaccayā
imā pañca āpattiyo āpajjati.
     [805]   Vajjaṃ   paṭicchādanapaccayā  kati  āpattiyo  āpajjati .
Vajjaṃ   paṭicchādanapaccayā   catasso   āpattiyo   āpajjati   .  bhikkhunī
jānapārājikaṃ   dhammaṃ  ajjhāpannaṃ  1-  paṭicchādeti  āpatti  pārājikassa
vematikā    paṭicchādeti    āpatti   thullaccayassa   bhikkhu   saṅghādisesaṃ
paṭicchādeti     āpatti    pācittiyassa    ācāravipattiṃ    paṭicchādeti
āpatti      dukkaṭassa     vajjapaṭicchādanapaccayā     imā     catasso
āpattiyo āpajjati.
     [806]    Yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjanapaccayā   kati
āpattiyo   āpajjati  .  yāvatatiyaṃ  samanubhāsanāya  nappaṭinissajjanapaccayā
pañca      āpattiyo      āpajjati      ukkhittānuvattikā     bhikkhunī
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjati    ñattiyā   dukkaṭaṃ   dvīhi
kammavācāhi   thullaccayā   kammavācāpariyosāne   āpatti   pārājikassa
bhedānuvattikā    bhikkhunī    yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjati
āpatti     saṅghādisesassa     .    pāpikāya    diṭṭhiyā    yāvatatiyaṃ
samanubhāsanāya     nappaṭinissajjati    āpatti    pācittiyassa    yāvatatiyaṃ
samanubhāsanāya     nappaṭinissajjanapaccayā     imā    pañca    āpattiyo
āpajjati.
     [807]  Aṭṭhamaṃ  vatthuṃ  paripūraṇapaccayā  kati  āpattiyo āpajjati.
Aṭṭhamaṃ   vatthuṃ   paripūraṇapaccayā   tisso   āpattiyo  āpajjati  purisena
itthannāmaṃ   [1]-   āgacchāti   vuttā   gacchati   āpatti   dukkaṭassa
purisassa    hatthapāsaṃ    okkantamatte   āpatti   thullaccayassa   aṭṭhamaṃ
vatthuṃ   paripūreti   āpatti   pārājikassa   aṭṭhamaṃ  vatthuṃ  paripūraṇapaccayā
imā tisso āpattiyo āpajjati.
                    Pārājikā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 215-216. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=804&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=804&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=804&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=804&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=804              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :