ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [663]    Pattasannicayaṃ    karontī    ekaṃ   āpattiṃ   āpajjati
nissaggiyaṃ pācittiyaṃ.
     [664]    Akālacīvaraṃ    kālacīvaranti   adhiṭṭhahitvā   bhājāpentī
dve     āpattiyo     āpajjati     bhājāpeti    payoge    dukkaṭaṃ
bhājāpite nissaggiyaṃ pācittiyaṃ.
     [665]   Bhikkhuniyā   saddhiṃ  cīvaraṃ  parivaṭṭetvā  acchindantī  dve
@Footnote: 1 Po. Ma. Yu. paccākatā .  2 Ma. Yu. ayaṃ pāṭho natthi.
Āpattiyo     āpajjati    acchindati    payoge    dukkaṭaṃ    acchinne
nissaggiyaṃ pācittiyaṃ.
     [666]  Aññaṃ  viññāpetvā  aññaṃ  viññāpentī  dve  āpattiyo
āpajjati    viññāpeti    payoge    dukkaṭaṃ    viññāpite    nissaggiyaṃ
pācittiyaṃ.
     [667]  Aññaṃ  cetāpetvā  aññaṃ  cetāpentī  dve  āpattiyo
āpajjati    cetāpeti    payoge    dukkaṭaṃ    cetāpite    nissaggiyaṃ
pācittiyaṃ.
     [668]    Aññadatthikena   parikkhārena   aññuddisikena   saṅghikena
aññaṃ   cetāpentī   dve   āpattiyo   āpajjati  cetāpeti  payoge
dukkaṭaṃ cetāpite nissaggiyaṃ pācittiyaṃ.
     [669]    Aññadatthikena   parikkhārena   aññuddisikena   saṅghikena
saññācikena    aññaṃ    cetāpentī    dve    āpattiyo    āpajjati
cetāpeti payoge dukkaṭaṃ cetāpite nissaggiyaṃ pācittiyaṃ.
     [670]   Aññadatthikena   parikkhārena   aññuddisikena  mahājanikena
aññaṃ   cetāpentī   dve   āpattiyo   āpajjati  cetāpeti  payoge
dukkaṭaṃ cetāpite nissaggiyaṃ pācittiyaṃ.
     [671]   Aññadatthikena   parikkhārena   aññuddisikena  mahājanikena
saññācikena    aññaṃ    cetāpentī    dve    āpattiyo    āpajjati
cetāpeti payoge dukkaṭaṃ cetāpite nissaggiyaṃ pācittiyaṃ.
     [672]   Aññadatthikena   parikkhārena   aññuddisikena   puggalikena
saññācikena    aññaṃ    cetāpentī    dve    āpattiyo    āpajjati
cetāpeti payoge dukkaṭaṃ cetāpite nissaggiyaṃ pācittiyaṃ.
     [673]   Atirekacatukkaṃsaparamaṃ   garupāpuraṇaṃ  1-  cetāpentī  dve
āpattiyo    āpajjati    cetāpeti    payoge    dukkaṭaṃ   cetāpite
nissaggiyaṃ pācittiyaṃ.
     [674]  Atirekaḍḍhateyyakaṃsaparamaṃ  lahupāpuraṇaṃ  1-  cetāpentī dve
āpattiyo   āpajjati  cetāpeti  payoge  dukkaṭaṃ  cetāpite  nissaggiyaṃ
pācittiyaṃ.
                Nissaggiyā pācittiyā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 186-188. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=663&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=663&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=663&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=663&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=663              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :