ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [653]  Usūyavādikā  2-  bhikkhunī  aṭṭaṃ  karontī tisso āpattiyo
āpajjati   ekassa   āroceti  āpatti  dukkaṭassa  dutiyassa  āroceti
āpatti thullaccayassa aṭṭapariyosāne āpatti saṅghādisesassa.
     [654]  Coriṃ  vuṭṭhāpentī  tisso  āpattiyo  āpajjati  ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
āpatti saṅghādisesassa.
     [655]   Ekā  gāmantaraṃ  gacchantī  tisso  āpattiyo  āpajjati
gacchati    āpatti    dukkaṭassa   paṭhamaṃ   pādaṃ   parikkhepaṃ   atikkāmeti
āpatti     thullaccayassa     dutiyaṃ     pādaṃ    atikkāmeti    āpatti
@Footnote: 1 Po. itthannāmaṃ āgacchāti. Ma. itthannāmaṃ okāsaṃ āgacchāti.
@Yu. itthannāmā āgacchāti .  2 Ma. Yu. ussayavādikā.

--------------------------------------------------------------------------------------------- page185.

Saṅghādisesassa. [656] Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [657] Avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantī tisso āpattiyo āpajjati khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti thullaccayassa ajjhohāre ajjhohāre āpatti saṅghādisesassa udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa. [658] Kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojentī tisso āpattiyo āpajjati tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa. [659] Kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi

--------------------------------------------------------------------------------------------- page186.

Thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [660] Kismiñcideva adhikaraṇe pacchākatā 1- kupitā 2- bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [661] Saṃsaṭṭhā bhikkhuniyo yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantiyo tisso āpattiyo āpajjanti ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [662] Saṃsaṭṭhāvayye tumhe viharatha mā tumhe nānā viharitthāti uyyojentī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 8 page 184-186. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=653&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=653&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=653&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=653&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=653              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :