ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [602]   Gabbhiniṃ   vuṭṭhāpentiyā  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha    .   kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   gabbhiniṃ
vuṭṭhāpesuṃ    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [603]   Pāyantiṃ  vuṭṭhāpentiyā  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   pāyantiṃ
vuṭṭhāpesuṃ    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.

--------------------------------------------------------------------------------------------- page168.

[604] Dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti. Sambahulā bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [605] Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [606] Ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [607] Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu

--------------------------------------------------------------------------------------------- page169.

Asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [608] Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [609] Sahavijīniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhantiyā na anuggahāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggahesi na anuggahāpesi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).

--------------------------------------------------------------------------------------------- page170.

[610] Vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . Sambahulā bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [611] Sahajīviniṃ vuṭṭhāpetvā neva vūpakāsentiyā na vūpakāsāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsesi na vūpakāsāpesi tasmiṃ vatthusmiṃ . ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). Gabbhinīvaggo sattamo.


             The Pali Tipitaka in Roman Character Volume 8 page 167-170. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=602&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=602&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=602&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=602&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=602              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :