ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1364]   Vatthuṃ   jānitabbaṃ   gottaṃ   jānitabbaṃ  nāmaṃ  jānitabbaṃ
āpatti    jānitabbā   .   methunadhammoti   vatthuñceva   gottañca  .
Pārājikanti   nāmañceva   āpatti   ca   .  adinnādānanti  vatthuñceva
gottañca   .   pārājikanti  nāmañceva  āpatti  ca  .  manussaviggahoti
vatthuñceva   gottañca   .   pārājikanti   nāmañceva   āpatti  ca .
Uttarimanussadhammoti     vatthuñceva     gottañca     .     pārājikanti
nāmañceva   āpatti   ca   .   sukkavisaṭṭhīti   vatthuñceva  gottañca .
Saṅghādisesoti   nāmañceva   āpatti   ca  .  kāyasaṃsaggoti  vatthuñceva
gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .  duṭṭhullavācāti
vatthuñceva    gottañca    .    saṅghādisesoti    nāmañceva   āpatti
ca    .    attakāmanti    vatthuñceva   gottañca   .   saṅghādisesoti
nāmañceva   āpatti   ca   .   sañcarittanti   vatthuñceva  gottañca .
Saṅghādisesoti    nāmañceva    āpatti    ca   .   saññācikāya   kuṭiṃ
kārāpananti    vatthuñceva   gottañca   .   saṅghādisesoti   nāmañceva
@Footnote: 1 Po. Ma. Yu. bhavissathāti ayaṃ pāṭho yuttataro. 2 Ma. sampaṭicchitabbaṃ.

--------------------------------------------------------------------------------------------- page551.

Āpatti ca . mahallakaṃ vihāraṃ kārāpananti vatthuñceva gottañca . Saṅghādisesoti nāmañceva āpatti ca . bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthuñceva gottañca. Saṅghādisesoti nāmañceva āpatti ca. {1364.1} Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca .pe. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇanti vatthuñceva gottañca. Dukkaṭanti nāmañceva āpatti cāti. Navasaṅgahavaggo niṭṭhito pañcamo. --------------

--------------------------------------------------------------------------------------------- page552.

Tassuddānaṃ [1365] Apalokanaṃ ñatti ca 1- dutiyaṃ catutthena ca vatthu ñatti anussāvanaṃ sīmāparisameva ca sammukhā paṭipucchā ca paṭiññā vinayāraho vatthusaṅghapuggalañca ñattiṃ pacchā ñattiṃ ṭhape 2- vatthusaṅghapuggalañca sāvanaṃ ca akālikaṃ 3- atikhuddā 4- mahantā ca khaṇḍacchāyānimittakā bahinadīsamudde ca jātassare ca bhindati ajjhottharati sīmāya catupañcavaggikā dasavīsativaggā ca anāhaṭā ca āhaṭā kammappattā chandārahā kammārahā ca puggalā apalokanaṃ pañcaṭṭhānaṃ ñatti ca navaṭhānikā ñattidutiyaṃ sattaṭṭhānaṃ catutthā sattaṭhānikā suṭṭhu phāsu dummaṅkūnaṃ 5- pesalā cāpi āsavā veravajjabhayañceva akusalañca gīhinaṃ 6- pāpicchā appasannānaṃ pasannādhammaṭhapanā vinayānuggahā ceva pātimokkhuddesena ca @Footnote: 1 Yu. apalokanañatti ca. 2 Ma. ñattiṃ na pacchā ñatti ca. Yu. ñattīnaṃ pacchā @ñatti ca. 3 Ma. Yu. sāvanaṃ akālena ca. 4 Ma. Yu. atikhuddakā. @5 Ma. suṭṭhu phāsu ca dummaṅku. Yu. suṭṭhu phāsu ca dummaṅkūnaṃ. @6 Ma. Yu. akusalaṃ gihīnañca.

--------------------------------------------------------------------------------------------- page553.

Pātimokkhañca ṭhapanā pavāraṇañca ṭhapanaṃ tajjanīyāniyassañca pabbājapaṭisāraṇī 1- ukkhepanaparivāsaṃ mūlaṃ mānattabbhānakaṃ 2- osāraṇaṃ nissāraṇaṃ tatheva upasampadā apalokanaṃ ñatti ca 3- dutiyañca catutthakaṃ appaññattenupaññattaṃ sammukhāvinayo sati amūḷhapaṭiyebhuyya pāpiyatiṇavatthārakaṃ vatthuṃ 4- vipatti āpatti nidānaṃ puggalena ca khandhā ceva samuṭṭhānā adhikaraṇameva ca samathā saṅgahā ceva nāmā āpattikā 5- tathāti. Parivāro niṭṭhito. --------


             The Pali Tipitaka in Roman Character Volume 8 page 550-553. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1364&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1364&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1364&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1364&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1364              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12845              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12845              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :