ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                               Samutthanam
     [1230]   Atthapatti   acittako   apajjati   sacittako  vutthati
atthapatti    sacittako    apajjati    acittako   vutthati   atthapatti
acittako    apajjati    acittako    vutthati    atthapatti   sacittako
apajjati   sacittako   vutthati   .   atthapatti   kusalacitto  apajjati
kusalacitto   vutthati   atthapatti   kusalacitto   apajjati   akusalacitto
vutthati   atthapatti   kusalacitto   apajjati   abyakatacitto   vutthati
atthapatti   akusalacitto   apajjati   kusalacitto   vutthati   atthapatti
akusalacitto      apajjati     akusalacitto     vutthati     atthapatti
akusalacitto    apajjati    abyakatacitto    vutthati   .   atthapatti
abyakatacitto     apajjati     kusalacitto     vutthati     atthapatti
abyakatacitto     apajjati     akusalacitto     vutthati    atthapatti
abyakatacitto apajjati abyakatacitto vutthati.
     [1231]   Pathamam   parajikam   katihi   samutthanehi   samutthati .
Pathamam    parajikam    ekena    samutthanena   samutthati   kayato   ca
cittato   ca   samutthati   na   vacato   .   dutiyam   parajikam   katihi
samutthanehi    samutthati    .    dutiyam   parajikam   tihi   samutthanehi
samutthati   siya   kayato   ca   cittato   ca   samutthati  na  vacato
siya   vacato   ca  cittato  ca  samutthati  na  kayato  siya  kayato
Ca   vacato   ca   cittato   ca   samutthati  .  tatiyam  parajikam  katihi
samutthanehi   samutthati  .  tatiyam  parajikam  tihi  samutthanehi  samutthati
siya   kayato   ca  cittato  ca  samutthati  na  vacato  siya  vacato
ca   cittato   ca   samutthati   na  kayato  siya  kayato  ca  vacato
ca   cittato   ca   samutthati   .  catuttham  parajikam  katihi  samutthanehi
samutthati   .   catuttham   parajikam   tihi   samutthanehi  samutthati  siya
kayato   ca   cittato   ca   samutthati  na  vacato  siya  vacato  ca
cittato   ca   samutthati   na   kayato  siya  kayato  ca  vacato  ca
cittato ca samutthati.
                Cattaro parajika nitthita.
     [1232]   Upakkamitva   asucim   mocentassa  sanghadiseso  katihi
samutthanehi     samutthati    .    upakkamitva    asucim    mocentassa
sanghadiseso   ekena  samutthanena  samutthati  kayato  ca  cittato  ca
samutthati na vacato.
     {1232.1}    Matugamena    saddhim   kayasamsaggam   samapajjantassa
sanghadiseso    katihi    samutthanehi    samutthati    .    matugamena
saddhim   kayasamsaggam   samapajjantassa   sanghadiseso  ekena  samutthanena
samutthati kayato ca cittato ca samutthati na vacato.
     {1232.2}  Matugamam dutthullahi vacahi obhasantassa sanghadiseso
katihi    samutthanehi   samutthati   .   matugamam   dutthullahi   vacahi
obhasantassa   sanghadiseso  tihi  samutthanehi  samutthati  siya  kayato
Ca   cittato   ca   samutthati   na  vacato  siya  vacato  ca  cittato
ca   samutthati   na   kayato   siya  kayato  ca  vacato  ca  cittato
ca samutthati.
     {1232.3}   Matugamassa   santike   attakamaparicariyaya   vannam
bhasantassa   sanghadiseso  katihi  samutthanehi  samutthati  .  matugamassa
santike     attakamaparicariyaya    vannam    bhasantassa    sanghadiseso
tihi samutthanehi samutthati .pe.
     {1232.4}      Sancarittam      samapajjantassa     sanghadiseso
katihi     samutthanehi    samutthati    .    sancarittam    samapajjantassa
sanghadiseso   chahi   samutthanehi   samutthati   siya  kayato  samutthati
na   vacato   na   cittato   siya   vacato   samutthati   na  kayato
na   cittato   siya   kayato   ca  vacato  ca  samutthati  na  cittato
siya   kayato   ca  cittato  ca  samutthati  na  vacato  siya  vacato
ca   cittato   ca   samutthati   na  kayato  siya  kayato  ca  vacato
ca cittato ca samutthati.
     {1232.5}    Sannacikaya   kutim   karapentassa   sanghadiseso
katihi   samutthanehi   samutthati   .   sannacikaya   kutim  karapentassa
sanghadiseso   chahi   samutthanehi   samutthati   .pe.   mahallakam  viharam
karapentassa sanghadiseso katihi samutthanehi samutthati.
     {1232.6}   Mahallakam   viharam  karapentassa  sanghadiseso  chahi
samutthanehi   samutthati   .pe.   bhikkhum  amulakena  parajikena  dhammena
anuddhamsentassa sanghadiseso katihi samutthanehi samutthati.
     {1232.7}         Bhikkhum        amulakena        parajikena
dhammena          anuddhamsentassa          sanghadiseso         tihi
Samutthanehi    samutthati    .pe.    bhikkhum   annabhagiyassa   adhikaranassa
kinci   desam   lesamattam  upadaya  parajikena  dhammena  anuddhamsentassa
sanghadiseso katihi samutthanehi samutthati.
     {1232.8}  Bhikkhum  annabhagiyassa  adhikaranassa  kinci  desam lesamattam
upadaya   parajikena   dhammena   anuddhamsentassa   sanghadiseso   tihi
samutthanehi samutthati .pe.
     {1232.9}    Sanghabhedakassa   bhikkhuno   yavatatiyam   samanubhasanaya
nappatinissajjantassa   sanghadiseso   katihi   samutthanehi   samutthati  .
Sanghabhedakassa    bhikkhuno   yavatatiyam   samanubhasanaya   nappatinissajjantassa
sanghadiseso   ekena  samutthanena  samutthati  kayato  ca  vacato  ca
cittato ca samutthati.
     {1232.10}   Bhedanuvattakanam   bhikkhunam   yavatatiyam  samanubhasanaya
nappatinissajjantanam   sanghadiseso   katihi   samutthanehi   samutthati  .
Bhedanuvattakanam   bhikkhunam   yavatatiyam   samanubhasanaya   nappatinissajjantanam
sanghadiseso  ekena  samutthanena samutthati kayato ca vacato ca cittato
ca samutthati.
     {1232.11}    Dubbacassa    bhikkhuno    yavatatiyam   samanubhasanaya
nappatinissajjantassa   sanghadiseso   katihi   samutthanehi   samutthati  .
Dubbacassa    bhikkhuno    yavatatiyam    samanubhasanaya    nappatinissajjantassa
sanghadiseso   ekena  samutthanena  samutthati  kayato  ca  vacato  ca
cittato ca samutthati.
     {1232.12}    Kuladusakassa    bhikkhuno   yavatatiyam   samanubhasanaya
nappatinissajjantassa   sanghadiseso   katihi   samutthanehi   samutthati  .
Kuladusakassa bhikkhuno yavatatiyam
Samanubhasanaya   nappatinissajjantassa   sanghadiseso   ekena  samutthanena
samutthati kayato ca vacato ca cittato ca samutthati.
                Terasa sanghadisesa nitthita.
     [1233]  .pe.  Anadariyam  paticca  udake  uccaram  va  passavam
va   khelam   va   karontassa  dukkatam  katihi  samutthanehi  samutthati .
Anadariyam   paticca   udake   uccaram   va   passavam   va  khelam  va
karontassa    dukkatam   ekena   samutthanena   samutthati   kayato   ca
cittato ca samutthati na vacato.
                     Sekhiya nitthita.
     [1234]  Cattaro  parajika  katihi  samutthanehi  samutthahanti .
Cattaro   parajika   tihi   samutthanehi   samutthahanti   siya  kayato
ca   cittato   ca   samutthahanti  na  vacato  siya  vacato  ca  cittato
ca   samutthahanti   na   kayato  siya  kayato  ca  vacato  ca  cittato
ca samutthahanti.
     [1235]  Terasa  sanghadisesa  katihi  samutthanehi  samutthahanti .
Terasa   sanghadisesa   chahi   samutthanehi   samutthahanti   siya  kayato
samutthahanti   na   vacato   na   cittato   siya   vacato   samutthahanti
na   kayato   na   cittato  siya  kayato  ca  vacato  ca  samutthahanti
na    cittato    siya    kayato    ca    cittato    ca   samutthahanti
na   vacato   siya   vacato  ca  cittato  ca  samutthahanti  na  kayato
Siya kayato ca vacato ca cittato ca samutthahanti.
     [1236]   Dve   aniyata   katihi   samutthanehi   samutthahanti .
Dve   aniyata   tihi   samutthanehi   samutthahanti   siya   kayato   ca
cittato   ca   samutthahanti   na   vacato   siya   vacato  ca  cittato
ca   samutthahanti   na   kayato  siya  kayato  ca  vacato  ca  cittato
ca samutthahanti.
     [1237]  Timsa  nissaggiya pacittiya katihi samutthanehi samutthahanti.
Timsa  nissaggiya  pacittiya  chahi  samutthanehi  samutthahanti  siya  kayato
samutthahanti  na  vacato  na  cittato  siya  vacato samutthahanti na kayato
na  cittato  siya kayato ca vacato ca samutthahanti na cittato siya kayato
ca  cittato  ca samutthahanti na vacato siya vacato ca cittato ca samutthahanti
na kayato siya kayato ca vacato ca cittato ca samutthahanti.
     [1238]  Dvenavuti  pacittiya  katihi  samutthanehi  samutthahanti .
Dvenavuti   pacittiya   chahi   samutthanehi   samutthahanti   siya  kayato
samutthahanti   na   vacato   na   cittato   siya   vacato   samutthahanti
na  kayato  na  cittato  siya  kayato  ca  vacato  ca  samutthahanti  na
cittato   siya  kayato  ca  cittato  ca  samutthahanti  na  vacato  siya
vacato     ca     cittato     ca     samutthahanti     na     kayato
Siya  kayato ca vacato ca cittato ca samutthahanti.
     [1239]  Cattaro  patisedaniya  katihi  samutthanehi samutthahanti.
Cattaro      patidesaniya      catuhi     samutthanehi     samutthahanti
siya   kayato   samutthahanti   na   vacato  na  cittato  siya  kayato
ca   vacato   ca   samutthahanti  na  cittato  siya  kayato  ca  cittato
ca  samutthahanti  na  vacato  siya  kayato  ca  vacato  ca  cittato  ca
samutthahanti.
     [1240]   Pancasattati  sekhiya  katihi  samutthanehi  samutthahanti .
Pancasattati   sekhiya   tihi   samutthanehi   samutthahanti   siya   kayato
ca   cittato   ca   samutthahanti  na  vacato  siya  vacato  ca  cittato
ca   samutthahanti   na   kayato  siya  kayato  ca  vacato  ca  cittato
ca samutthahantiti 1-.
                                 Samutthanam nitthitam.
                                     Tassuddanam
     [1241] Acittakusala 2- ceva        samutthananca sabbatha
                yathadhammena nayena        samuthanam vijanathati.
                                ------------------
@Footnote: 1 Ma. itisaddo natthi .  2 Yu. acittakusalo.



             The Pali Tipitaka in Roman Character Volume 8 page 509-515. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1230&items=12&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1230&items=12&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1230&items=12&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1230&items=12&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1230              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11838              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :